You are on page 1of 2

विनियोग:

अस्म श्रीयाभयऺास्तोत्रभन्त्त्रस्म फध
ु कौशिक ऋष ्। श्री सीतायाभचंद्रो दे वता। अनष्ु टुऩ छं द्।
सीता िक्त्। श्रीभान हनुभान कीरकभ। श्री सीतायाभचंद्रप्रीत्मथे याभयऺास्तोत्रजऩे षवननमोग्।

अथ ध्मानभ:्

ध्मामेदाजानुफाहुं धत
ृ ियधनु ं फद्धऩद्मासनस्थं ऩीतं वासो वसानं नवकभरदरस्ऩर्धिनेत्रं प्रसन्त्नभ।्
वाभांकारूढसीताभुखकभरशभरल्रोचनं नीयदाबं नानारंकाय दीप्तं दधतभुरुजटाभंडरं याभचंद्रभ।

चरयतं यघन
ु ाथस्म ितकोटटप्रषवस्तयभ ् । एकैकभऺयं ऩंस
ु ां भहाऩातकनािनभ ् ॥1॥
ध्मात्वा नीरोत्ऩरश्माभं याभं याजीवरोचनभ ् । जानकीरक्ष्भणोऩेतं जटाभुकुटभंडडतभ ् ॥2॥

साशसतूणधनुफािणऩाणणं न्तंचयांतकभ ् ।
स्वरीरमा जगत्त्रातुभाषवबत
ूि भजं षवबुभ ् ॥3॥

याभयऺां ऩठे त्प्राऻ् ऩाऩघनीं सविकाभदाभ ् । शियो भे याघव् ऩातु बारं दियथात्भज् ॥4॥

कौसल्मेमो दृिौ ऩातु षवश्वाशभत्रषप्रम् श्रत


ु ी । घ्राणं ऩातु भखत्राता भख
ु ं सौशभत्रत्रवत्सर् ॥5॥

कजहवां षवद्माननर्ध् ऩातु कण्ठं बयतवंटदत् । स्कंधौ टदव्मामुध् ऩातु बुजौ बग्नेिकाभक
ुि ् ॥6॥

कयौ सीताऩनत् ऩातु रृदमं जाभदग्न्त्मकजत ् । भध्मं ऩातु खयध्वंसी नाशबं जाम्फवदाश्रम् ॥7॥

सुग्रीवेि् कटी ऩातु सक्थनी हनुभत्प्रबु् । उरू यघूत्तभ् ऩातु यऺ्कुरषवनािकृत ् ॥8॥

जानुनी सेतुकृत्ऩातु जंघे दिभुखान्त्तक् । ऩादौ षवबी णश्रीद् ऩातु याभोऽणखरं वऩु् ॥9॥

एतां याभफरोऩेतां यऺां म् सक


ु ृ ती ऩठे त ् । स र्चयाम्ु सख
ु ी ऩत्र
ु ी षवजमी षवनमी बवेत ् ॥10॥

ऩातारबूतरव्मोभचारयणश्छद्मचारयण् । न दृष्टुभनत ि्तास्ते यक्षऺतं याभनाभशब् ॥11॥

याभेनत याभबद्रे नत याभचन्त्द्रे नत वा स्भयन ् । नयो न शरप्मते ऩाऩैबकुि ्तं भकु ्तं च षवन्त्दनत ॥12॥

जगज्जैत्रैकभन्त्त्रेण याभनाम्नाऽशबयक्षऺतभ ् । म् कण्ठे धायमेत्तस्म कयस्था् सविशसद्धम् ॥13॥

वज्रऩंजयनाभेदं मो याभकवचं स्भये त ् । अव्माहताऻ् सवित्र रबते जमभंगरभ ् ॥14॥

आटदष्टवान्त्मथा स्वप्ने याभयऺाशभभां हय् । तथा शरणखतवान्त्प्रात् प्रफुद्धो फुधकौशिक् ॥15॥

आयाभ् कल्ऩवऺ
ृ ाणां षवयाभ् सकराऩदाभ ् । अशबयाभशिरोकानां याभ् श्रीभान्त्स न् प्रबु् ॥16॥

तरुणौ रूऩ सम्ऩन्त्नौ सुकुभायौ भहाफरौ । ऩुण्डयीकषविाराऺौ चीयकृष्णाकजनाम्फयौ ॥17॥

परभूराशिनौ दान्त्तौ ताऩसौ ब्रहभचारयणौ । ऩुत्रौ दियथस्मैतौ भ्रातयौ याभरक्ष्भणौ ॥18॥

ियण्मौ सय्ि व
् सत्त्वानां श्रेष्ठौ सविधनुष्भताभ ् । यऺ्कुरननहन्त्तायौ त्रामेतां नो यघूत्तभौ ॥19॥

आत्तसज्जधनु ाषव ुस्ऩि


ृ ावऺमािुगनन ंगसंर्गनौ । यऺणाम भभ याभरक्ष्भणावग्रत् ऩर्थ सदै व गच्छताभ ् ॥20॥

सन्त्नद्ध् कवची खड्गी चाऩफाणधयो मव


ु ा । गच्छन्त्भनोयथान्त्नश्च याभ् ऩातु सरक्ष्भण् ॥21॥

याभो दाियर्थ् िूयो रक्ष्भणानुचयो फरी । काकुत्स्थ् ऩुरु ् ऩूण्ि कौसल्मेमो यघूत्तभ् ॥22॥

वेदान्त्तवेद्मो मऻेि् ऩुयाणऩुरु ोत्तभ् । जानकीवल्रब् श्रीभानप्रभेमऩयाक्रभ् ॥23॥

इत्मेतानन जऩकन्त्नत्मं भद्भ्त् श्रद्धमाऽकन्त्वत् । अश्वभेधार्धकं ऩुण्मं सम्प्राप्नोनत न संिम् ॥24॥

याभं दव
ू ादि रश्माभं ऩद्माऺं ऩीतवाससभ ् । स्तव
ु कन्त्त नाभशबटदि व्मैनि ते संसारयणो नया् ॥25॥

याभं रक्ष्भणऩूवज
ि ं यघुवयं सीताऩनतं सुन्त्दयं / काकुत्स्थं करुणाणिवं गुणननर्धं षवप्रषप्रमं धाशभिकभ ् ।

याजेन्त्द्रं सत्मसंधं दियथतनमं श्माभरं िान्त्तभूनतिं / वन्त्दे रोकाशबयाभं यघुकुरनतरकं याघवं यावणारयभ ् ॥26॥

याभाम याभबद्राम याभचन्त्द्राम वेधसे । यघुनाथाम नाथाम सीतामा् ऩतमे नभ् ॥27॥
श्रीयाभ याभ यघुनन्त्दनयाभ याभ / श्रीयाभ याभ बयताग्रज याभ याभ ।

श्रीयाभ याभ यणककिि याभ याभ / श्रीयाभ याभ ियणं बव याभ याभ ॥28॥

श्रीयाभचन्त्द्रचयणौ भनसा स्भयाशभ / श्रीयाभचन्त्द्रचयणौ वचंसा गण


ृ ाशभ ।

श्रीयाभचन्त्द्रचयणौ शियसा नभाशभ / श्रीयाभचन्त्द्रचयणौ ियणं प्रऩद्मे ॥29॥

भाता याभो भकत्ऩता याभचन्त्द्र् / स्वाभी याभो भत्सखा याभचन्त्द्र् ।

सविस्वं भे याभचन्त्द्रो दमरुनािन्त्मं / जाने नैव जाने न जाने ॥30॥

दक्षऺणे रक्ष्भणो मस्म वाभे तु जनकात्भजा । ऩुयतो भारुनतमिस्म तं वंदे यघुनन्त्दनभ ् ॥31॥

रोकाशबयाभं यणयं गधीयं याजीवनेत्रं यघव


ु ंिनाथभ । कारुण्मरूऩं करुणाकयं तं श्रीयाभचंद्रं ियणं प्रऩद्मे ॥32॥

भनोजवं भारुततुल्मवेगं कजतेकन्त्द्रमं फुषद्धभतां वरयष्ठभ ् ।


वातात्भजं वानयमूथभुख्मं श्रीयाभदत
ू ं ियणं प्रऩद्मे ॥33॥

कूजन्त्तं याभ याभेनत भधुयं भधुयाऺयभ ् । आरुहम कषवतािाखां वन्त्दे वाल्भीकककोककरभ ् ॥34॥

आऩदाभऩहताियं दातायं सविसम्ऩदाभ ् । रोकाशबयाभं श्रीयाभं बूमो बूमो नभाम्महभ ् ॥35॥

बजिनं बवफीजानाभजिनं सख
ु सम्ऩदाभ ् । तजिनं मभदत
ू ानां याभ याभेनत गजिनभ ् ॥36॥

याभो याजभणण् सदा षवजमते याभं याभेिं बजे / याभेणाशबहता ननिाचयचभू याभाम तस्भै नभ् ।

याभान्त्नाकस्त ऩयामणं ऩयतयं याभस्म दासोऽस्म्महं / याभे र्चत्तरम् सदा बवतु भे बो याभ भाभुद्धय ॥37॥

याभ याभेनत याभेनत यभे याभे भनोयभे । सहिनाभ तत्तुल्मं याभनाभ वयानने ॥38॥

॥ इनि रामरक्षास्िोत्र संपर्


ू मण ॥

You might also like