Main Topics

You might also like

You are on page 1of 10

ॐ-- *गु प्त-सप्तशती*--ॐ

इसके *पाठ का क्रम* इस प्रकार है । प्रारम्भ में *‘कुञ्जिका-


स्तोत्र’*
, उसके बाद *‘गु प्त-सप्तशती’*
, तदन्तर *‘स्तवन‘* का पाठ करे ।
*कुञ्जिका-स्तोत्र म् अथवा ञ्जसद्धकुञ्जिकास्तोत्रम् ॥*
श्री गणेशाय नमः ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाञ्जशव ऋञ्ज ः, अनुष्टु प् छन्दः,
श्रीञ्जत्रगु णात्मिका दे वता, ॐ ऐं बीजं, ॐ ह्ीं शत्मतः, ॐ क्ीं
कीलकम्, मम सवाा भीष्टञ्जसद्ध्यथे जपे ञ्जवञ्जनयोगः ।
ञ्जशव उवाच
श्रृणु दे ञ्जव प्रवक्ष्याञ्जम कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्॥1॥
न कवचं नागा लास्तोत्रं कीलकं न रहस्यकम्।
न सूतं नाञ्जप ध्यानं च न न्यासो न च वाचानम्॥2॥
कुञ्जिकापाठमात्रेण दु गाा पाठफलं लभे त्।
अञ्जत गु ह्यतरं दे ञ्जव दे वानामञ्जप दु लाभम्॥3॥
गोपनीयं प्रयत्ने न स्वयोञ्जनररव पावाञ्जत।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनाञ्जदकम्।
पाठमात्रेण संञ्जसद्ध् येत् कुञ्जिकास्तोत्रमुत्तमम् ॥4॥
अथ मंत्र
ॐ ऐं ह्ीं क्ीं चामुण्डायै ञ्जवच्चे। ॐ ग्लौ हं क्ीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्ीं क्ीं चामु ण्डायै ञ्जवच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ इञ्जत मंत्रः॥
नमस्ते रुद्ररूञ्जपण्यै नमस्ते मधुमञ्जदाञ्जन।
नमः कैटभहाररण्यै नमस्ते मञ्जह ामञ्जदाञ्जन ॥1॥
नमस्ते शुम्भहन्त्र्यै च ञ्जनशुम्भासुरघाञ्जतञ्जन ॥2॥
जाग्रतं ञ्जह महादे ञ्जव जपं ञ्जसद्धं कुरुष्व मे।
ऐंकारी सृञ्जष्टरूपायै ह्ींकारी प्रञ्जतपाञ्जलका॥3॥
क्ींकारी कामरूञ्जपण्यै बीजरूपे नमोऽस्तु ते।
चामुण्डा चण्डघाती च यैकारी वरदाञ्जयनी॥4॥
ञ्जवच्चे चाभयदा ञ्जनत्यं नमस्ते मंत्ररूञ्जपणी ॥5॥
धां धीं धू धूजाटेः पत्नी वां वीं वूं वागधीश्वरी।
क्रां क्रीं क्रूं काञ्जलका दे ञ्जवशां शीं शूं मे शुभं कुरु॥6॥
हं ह हं काररूञ्जपण्यै जं जं जं जम्भनाञ्जदनी।
भ्ां भ्ीं भ्ूं भै रवी भद्रे भवान्यै ते नमो नमः॥7॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
ञ्जधजाग्रं ञ्जधजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥
पां पीं पूं पावाती पूणाा खां खीं खूं खेचरी तथा॥8॥
सां सीं सूं सप्तशती दे व्या मंत्रञ्जसत्मद्धंकुरुष्व मे॥
इदं तु कुञ्जिकास्तोत्रं मंत्रजागञ्जताहेतवे।
अभते नैव दातव्यं गोञ्जपतं रक्ष पावाञ्जत॥
यस्तु कुंञ्जजकया दे ञ्जवहीनां सप्तशतीं पठे त्।
न तस्य जायते ञ्जसत्मद्धररण्ये रोदनं यथा॥
। इञ्जत श्रीरुद्रयामले गौरीतंत्रे ञ्जशवपावातीसंवादे कुंञ्जजकास्तोत्रं
संपूणाम् ।
*गु प्त-सप्तशती*
ॐ ब्ीं-ब्ीं-ब्ीं वे णु-हस्ते, स्तुत-सु र-बटु कैहाां गणेशस्य माता।
स्वानन्दे नन्द-रुपे , अनहत-ञ्जनरते, मुत्मतदे मुत्मत-मागे ।।
हं सः सोहं ञ्जवशाले, वलय-गञ्जत-हसे, ञ्जसद्ध-दे वी समस्ता।
हीं-हीं-हीं ञ्जसद्ध-लोके, कच-रुञ्जच-ञ्जवपुले, वीर-भद्रे नमस्ते।।१
ॐ हींकारोच्चारयन्ती, मम हरञ्जत भयं, चण्ड-मुण्डौ प्रचण्डे ।
खां -खां -खां खड् ग-पाणे, ध्रक-ध्रक ध्रञ्जकते, उग्र-रुपे स्वरुपे।।
हुँ -हुँ हुँ कां र-नादे , गगन-भु ञ्जव-तले, व्याञ्जपनी व्योम-रुपे।
हं -हं हं कार-नादे , सुर-गण-नञ्जमते, चण्ड-रुपे नमस्ते।।२
ऐं लोके कीतायन्ती, मम हरतु भयं, राक्षसान् हन्यमाने।
घ्ां -घ्ां -घ्ां घोर-रुपे, घघ-घघ-घञ्जटते, घघारे घोर-रावे।।
ञ्जनमाां से काक-जंघे, घञ्जसत-नख-नखा, धूम्र-नेत्रे ञ्जत्र-नेत्रे।
हस्ताब्जे शूल-मुण्डे, कुल-कुल ककुले, ञ्जसद्ध-हस्ते नमस्ते।।३
ॐ क्रीं-क्रीं-क्रीं ऐं कुमारी, कुह-कुह-मत्मखले, कोञ्जकलेनानुरागे ।
मुद्रा-संज्ञ-ञ्जत्र-रे खा, कुरु-कुरु सततं, श्री महा-मारर गु ह्ये।।
तेजां गे ञ्जसत्मद्ध-नाथे , मन-पवन-चले , नैव आज्ञा-ञ्जनधाने।
ऐंकारे राञ्जत्र-मध्ये, स्वञ्जपत-पशु-जने, तत्र कान्ते नमस्ते।।४
ॐ व्ां -व्ीं-व्ूं व्ैं कञ्जवत्वे, दहन-पु र-गते रुत्मि-रुपेण चक्रे।
ञ्जत्रः-शतया, युत-वणाा ञ्जदक, कर-नञ्जमते, दाञ्जदवं पू वा-वणे।।
ह्ीं-स्थाने काम-राजे, ज्वल-ज्वल ज्वञ्जलते, कोञ्जशञ्जन कोश-पत्रे।
स्वच्छन्दे कष्ट-नाशे, सुर-वर-वपु े , गु ह्य-मुण्डे नमस्ते।।५
ॐ घ्ां -घ्ीं-घ्ूं घोर-तुण्डे, घघ-घघ घघघे घघारान्याञ्ज ् घ्-घो े।
ह्ीं क्रीं द्रूं द्रोञ्च-चक्रे, रर-रर-रञ्जमते, सवा-ज्ञाने प्रधाने।।
द्रीं तीथे ु च ज्येष्ठे, जुग-जुग जजु गे म्ीं पदे काल-मुण्डे।
सवाां गे रत-धारा-मथन-कर-वरे , वज्र-दण्डे नमस्ते।।६
ॐ क्रां क्रीं क्रूं वाम-नञ्जमते, गगन गड-गडे गु ह्य-योञ्जन-स्वरुपे।
वज्रां गे, वज्र-हस्ते, सुर-पञ्जत-वरदे , मत्त-मातंग-रुढे ।।
स्वस्तेजे, शुद्ध-दे हे, लल-लल-लञ्जलते, छे ञ्जदते पाश-जाले।
ञ्जकण्डल्याकार-रुपे, वृ वृ भ-ध्वजे, ऐत्मि मातनामस्ते।।७
ॐ हुँ हुँ हं कार-नादे , ञ्जव मवश-करे , यक्ष-वैताल-नाथे ।
सु-ञ्जसद्धयथे सु-ञ्जसद्धै ः, ठठ-ठठ-ठठठः, सवा-भक्षे प्रचण्डे ।।
जूं सः सौं शात्मन्त-कमेऽमृत-मृत-हरे , ञ्जनःसमेसं समु द्रे।
दे ञ्जव, त्वं साधकानां , भव-भव वरदे , भद्र-काली नमस्ते।।८
ब्ह्माणी वैष्णवी त्वं, त्वमञ्जस बहचरा, त्वं वराह-स्वरुपा।
त्वं ऐिी त्वं कुबे री, त्वमञ्जस च जननी, त्वं कुमारी महे िी।।
ऐं ह्ीं क्ींकार-भू ते, ञ्जवतल-तल-तले, भू -तले स्वगा-मागे ।
पाताले शैल-श्रृंगे, हरर-हर-भु वने, ञ्जसद्ध-चण्डी नमस्ते।।९
हं लं क्षं शौत्मण्ड-रुपे, शञ्जमत भव-भये, सवा-ञ्जवघ्नान्त-ञ्जवघ्ने।
गां गीं गूं गैं डं गे, गगन-गञ्जत-गते, ञ्जसत्मद्धदे ञ्जसद्ध-साध्ये।।
वं क्रं मुद्रा ञ्जहमां शोप्राहसञ्जत-वदने , यक्षरे ह्सैं ञ्जननादे ।
हां हं गां गीं गणेशी, गज-मुख-जननी, त्वां महे शीं नमाञ्जम।।१०
*स्तवन*
या दे वी खड् ग-हस्ता, सकल-जन-पदा, व्याञ्जपनी ञ्जवशऽव-दु गाा ।
श्यामां गी शुक्-पाशात्मि जगण-गञ्जणता, ब्ह्म-दे हाधा-वासा।।
ज्ञानानां साधयन्ती, ञ्जतञ्जमर-ञ्जवरञ्जहता, ज्ञान-ञ्जदव्य-प्रबोधा।
सा दे वी, ञ्जदव्य-मू ञ्जताप्रादहतु दु ररतं, मुण्ड-चण्डे प्रचण्डे ।।१
ॐ हां हीं हं वमा-युते, शव-गमन-गञ्जतभी णे भीम-वक्त्रे।
क्रां क्रीं क्रूं क्रोध-मूञ्जताञ्जवाकृत-स्तन-मुखे, रौद्र-दं ष्टरा-कराले।।
कं कं कंकाल-धारी भ्मत्मप्त, जगञ्जददं भक्षयन्ती ग्रसन्ती-
हं कारोच्चारयन्ती प्रदहतु दु ररतं, मु ण्ड-चण्डे प्रचण्डे ।।२
ॐ ह्ां ह्ीं हं रुद्र-रुपे, ञ्जत्रभु वन-नञ्जमते, पाश-हस्ते ञ्जत्र-नेत्रे।
रां रीं रुं रं गे ञ्जकले ञ्जकञ्जलत रवा, शूल-हस्ते प्रचण्डे ।।
लां लीं लूं लम्ब-ञ्जजह्वे हसञ्जत, कह-कहा शुद्ध-घोराट्ट-हासैः।
कंकाली काल-राञ्जत्रः प्रदहतु दु ररतं, मुण्ड-चण्डे प्रचण्डे ।।३
ॐ घ्ां घ्ीं घ्ूं घोर-रुपे घघ-घघ-घञ्जटते घघाराराव घोरे ।
ञ्जनमाुँ से शुष्क-जं घे ञ्जपबञ्जत नर-वसा धूम्र-धूम्रायमाने।।
ॐ द्रां द्रीं द्रूं द्रावयन्ती, सकल-भु ञ्जव-तले, यक्ष-गन्धवा-नागान्।
क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दु ररतं चण्ड-मुण्डे प्रचण्डे ।।४
ॐ भ्ां भ्ीं भ्ूं भद्र-काली, हरर-हर-नञ्जमते, रुद्र-मूते ञ्जवकणे।
चिाञ्जदत्यौ च कणौ, शञ्जश-मुकुट-ञ्जशरो वेञ्जष्ठतां केतु-मालाम्।।
स्त्रक्-सवा-चोरगे िा शञ्जश-करण-ञ्जनभा तारकाः हार-कण्ठे ।
सा दे वी ञ्जदव्य-मू ञ्जताः, प्रदहतु दु ररतं चण्ड-मुण्डे प्रचण्डे ।।५
ॐ खं-खं-खं खड् ग-हस्ते, वर-कनक-ञ्जनभे सूया-कात्मन्त-स्वतेजा।
ञ्जवद् युज्ज्वालावलीनां , भव-ञ्जनञ्जशत महा-कञ्जत्राका दञ्जक्षणेन।।
वामे हस्ते कपालं, वर-ञ्जवमल-सुरा-पूररतं धारयन्ती।
सा दे वी ञ्जदव्य-मू ञ्जताः प्रदहतु दु ररतं चण्ड-मुण्डे प्रचण्डे ।।६
ॐ हुँ हुँ फट् काल-रात्रीं पुर-सुर-मथनीं धूम्र-मारी कुमारी।
ह्ां ह्ीं ह्ूं हत्मन्त दु ष्टान् कञ्जलत ञ्जकल-ञ्जकला शि अट्टाट्टहासे।।
हा-हा भू त-प्रभू ते, ञ्जकल-ञ्जकञ्जलत-मुखा, कीलयन्ती ग्रसन्ती।
हं कारोच्चारयन्ती प्रदहतु दु ररतं चण्ड-मुण्डे प्रचण्डे ।।७
ॐ ह्ीं श्रीं क्रीं कपालीं पररजन-सञ्जहता चत्मण्ड चामुण्डा-ञ्जनत्ये।
रं -रं रं कार-शिे शञ्जश-कर-धवले काल-कूटे दु रन्ते।।
हुँ हुँ हं कार-कारर सुर-गण-नञ्जमते, काल-कारी ञ्जवकारी।
यैलोक्यं वश्य-कारी, प्रदहतु दु ररतं चण्ड-मुण्डे प्रचण्डे ।।८
वन्दे दण्ड-प्रचण्डा डमरु-ञ्जडञ्जम-ञ्जडमा, घण्ट टं कार-नादे ।
नृत्यन्ती ताण्डवै ा थथ-थइ ञ्जवभवैञ्जनामाला मन्त्र-माला।।
रुक्षौ कुक्षौ वहन्ती, खर-खररता रवा चाञ्जचाञ्जन प्रेत-माला।
उच्चैस्तैश्चाट्टहासै, हह हञ्जसत रवा, चमा-मुण्डा प्रचण्डे ।।९
ॐ त्वं ब्ाह्मी त्वं च रौद्री स च ञ्जशत्मख-गमना त्वं च दे वी
कुमारी।
त्वं चक्री चक्र-हासा घुर-घुररत रवा, त्वं वराह-स्वरुपा।।
रौद्रे त्वं चमा-मु ण्डा सकल-भु ञ्जव-तले संत्मस्थते स्वगा -मागे ।
पाताले शैल-श्रृंगे हरर-हर-नञ्जमते दे ञ्जव चण्डी नमस्ते।।१०
रक्ष त्वं मुण्ड-धारी ञ्जगरर-गु ह-ञ्जववरे ञ्जनर्ारे पवाते वा।
संग्रामे शत्रु-मध्ये ञ्जवश ञ्जव म-ञ्जव े संकटे कुत्मिते वा।।
व्याघ्े चौरे च सपेऽप्युदञ्जध-भु ञ्जव-तले वञ्जि-मध्ये च दु गे।
रक्षे त् सा ञ्जदव्य-मूञ्जताः प्रदहतु दु ररतं मुण्ड-चण्डे प्रचण्डे ।।११
इत्येवं बीज-मन्त्रैः स्तवनमञ्जत-ञ्जशवं पातक-व्याञ्जध-नाशनम्।
प्रत्यक्षं ञ्जदव्य-रुपं ग्रह-गण-मथनं मदा नं शाञ्जकनीनाम्।।
इत्येवं वेद-वेद्यं सकल-भय-हरं मन्त्र-शत्मतश्च ञ्जनत्यम्।
मन्त्राणां स्तोत्रकं यः पठञ्जत स लभते प्राञ्जथातां मन्त्र-ञ्जसत्मद्धम्।।१२
चं-चं-चं चि-हासा चचम चम-चमा चातुरी ञ्जचत्त-केशी।
यं-यं-यं योग-माया जनञ्जन जग-ञ्जहता योञ्जगनी योग-रुपा।
डं -डं -डं डाञ्जकनीनां डमरुक-सञ्जहता दोल ञ्जहण्डोल ञ्जडम्भा।
रं -रं -रं रत-वस्त्रा सरञ्जसज-नयना पातु मां दे ञ्जव दु गाा ।।१३

ॐभग-रूपा जगन्माता सृष्टि-स्थिष्टत-लयास्िता ।


दशष्टिद्या - स्वरूपात्मा योष्टिर्ाां पातु सिवदा ।।१।।

कोण-त्रय-युता दे ष्टि स्तुष्टत-ष्टिन्दा-ष्टििष्टजवता ।


जगदािन्द-सम्भूता योष्टिर्ाां पातु सिवदा ।।२।।

काष्टत्ररिकी - कुन्तलं रूपं योन्युपरि सुशोष्टभतर्र ।


भुस्ि-र्ुस्ि-प्रदा योष्टि: योष्टिर्ाां पातु सिवदा ।।३।।
िीयवरूपा शैलपुत्री र्ध्यथिािे ष्टििाष्टजता ।
ब्रह्म-ष्टिष्णु-ष्टशि श्रेष्ठा योष्टिर्ाां पातु सिवदा ।।४।।

योष्टिर्ध्ये र्हाकाली ष्टिद्ररूपा सुशोभिा ।


सुखदा र्दिागािा योष्टिर्ाां पातु सिवदा ।।५।।

काल्याष्टद-योष्टगिी-दे िी योष्टिकोणेषु संस्थिता ।


र्िोहिा दु ुःख लभ्या योष्टिर्ाां पातु सिवदा ।।६।।

सदा ष्टशिो र्ेरु-रूपो योष्टिर्ध्ये िसेतर सदा ।


िैिल्यदा कार्र्ुिा योष्टिर्ाां पातु सिवदा ।।७।।

सिव-दे ि स्तुता योष्टि सिव-दे ि-प्रपूष्टजता ।


सिव-प्रसिकत्ररिी त्वं योष्टिर्ाां पातु सिवदा ।।८।।

सिव-तीिव-र्यी योष्टि: सिव-पाप प्रणाष्टशिी ।


सिवगेहे स्थिता योष्टि: योष्टिर्ाां पातु सिवदा ।।९।।

र्ुस्िदा धिदा दे िी सुखदा कीष्टतवदा तिा ।


आिोग्यदा िीि-िता पञ्च-तत्व-युता सदा ।।१०।।

योष्टिस्तोत्रष्टर्दं प्रोत्तं य: पठे तर योष्टि-सष्टिधौ ।


शस्िरूपा र्हादे िी तस्य गेहे सदा स्थिता ।।११।।
कुलमागा में प्रवे श के समय ही उनका जनेऊ संस्कार कर ञ्जिज बना ञ्जदया जाता हैं
शास्त्र भी कहता हैं की ञ्जबना जनेऊ संस्कार के कोई भी मंत्राञ्जधकारी यज्ञाञ्जधकारी नही हो सकता ..
शरीर की शु त्मद्ध पहले
ञ्जफर
आि शुत्मद्ध
और अंत में ब्ह्म शु त्मद्ध अपने आप ही हो जाता हैं :)

समस्त वामवं ञ्जशयों को सूञ्जचत ञ्जकया जाता हैं की वे ह 15 जनवरी को सुबह मकर स्नान सम्पन कर जनेऊ
अवश्य ही बदले ..
और
फेसबुक के ञ्जमत्र गण भी ञ्जजनका जनेऊ हो चू का हैं ..
15 जनवरी को ही मकर संक्रां ञ्जत हैं
कैसे धारण करे ?
सबसे पहले नौ धागों वाला जनेऊ ले आये य बना ले अपने हाथों से जै सा मैंने ञ्जसखाया तारापीठ पर
नए यज्ञोपवीत को जल िारा शु द्ध करके एक प्लेट पर या पीपल के पत्ते पर कुछ फूलों की पंखुडी ञ्जछड़क
के उसके ऊपर रखे
अब दस बार गायत्री मंत्र से अञ्जभमंञ्जत्रत करे
अञ्जभमंत्रीत कर ञ्जनम्न मंत्रों से दे वताओं का आवाहन करें एक एक धागे में
प्रथमतंतौ - ॐ कारं आवाहयाञ्जम
ञ्जितीयतं तौ - ॐ अग्ीं आवाहयाञ्जम
तृ तीयतंतौ - ॐ सपाा नं आवाहयाञ्जम
चतुथातंतौ - ॐ सोमं आवाहयाञ्जम
पंचमतं तौ - ॐ ञ्जपतृ णां आवाहयाञ्जम
ष्ठतं तौ - ॐ प्रजापञ्जतं आवाहयाञ्जम
सप्तमतं तौ - ॐ अञ्जनलं आवाहयाञ्जम
अष्टमतं तौ - ॐ सुयां आवाहयाञ्जम
नवमतं तौ - ॐ ञ्जवश्वानदे वानं आवाहयाञ्जम
प्रथम ग्रन्थो - ॐ ब्ह्मणे नमः ब्ह्माणमावाहयाञ्जम
ञ्जितीय ग्रन्थो - ॐ ञ्जवष्णवे नमः ञ्जवष्णुमावाहयाञ्जम
तृ तीय ग्रन्थो - ॐ रुद्राय नमः रुद्रमावाहयाञ्जम
इस प्रकार जनेऊ में समस्त दे वताओ को आवाहन करके ग्रत्मन्थ पर कुमकुम चढ़ाते हए कहे की "
आवाञ्जहत दे वतायाः यथा स्थानं न्यासाञ्जमः "
ञ्जफर गंध और अक्षत से आवाञ्जहत दे वताओं की पंचोपचार पूजा करें
तथा ञ्जनम्नञ्जलत्मखत मंत्र से हाथ में जल ले कर यज्ञोपवीत धारण का ञ्जवञ्जनयोग करें
ञ्जवञ्जनयोग - ॐ यज्ञोपवीतञ्जमञ्जत मंत्रस्य परमेष्ठी ऋञ्ज ः , ञ्जलंगोत दे वता , ञ्जत्रष्टु पछन्द यज्ञोपवीत धारणे ञ्जवञ्जनयोगः
तदनन्तर जनेऊ धोकर ञ्जनम्न मंत्र बोलते हए धारण करें
ॐ यज्ञोपवीतं परमं पञ्जवत्रं प्रजापते यािहजं पुरस्तात् ।
आयुष्मग्रयं प्रञ्जतमुंच शु भ्ं यज्ञोपवीतं बलमस्तु ते जः ॥
पुराने जनेऊ को ञ्जसर पर से पीठ की ओर से ञ्जनकालते हए ञ्जनम्न श्लोक का उच्चारण करे
एतादञ्जदन - पयान्तं ब्ह्मत्वं धाररतं मया ।
जीणात्वात् त्वत्पररत्यागी गच्छ सूत्र ! यथासुखं ॥
इसके बाद नवीन जनेऊ को दाएुँ हाथ के अंगूठे पर लपेट कर ज्ञानमुद्रा बनाकर हृदय के ऊपर रखके
यथा शत्मत गायत्री का जाप करे ...
ञ्जकन्तु एक बात ध्यान रखे
जनेऊ धारण मुद्रा
इस फोटो में ञ्जदखाए गए तरीके से पकड़के श्लोक पड़ते पड़ते पहन ले ..

You might also like