You are on page 1of 9

सं कृतवणमाला

सं कृतवणमाला
वराः

अ आ इ ई उ ऊ

ऋ ॠ लृ ए ऐ ओ

योगवाहौ
अं अः

ना न

क् ख् ग् घ् ङ्

च् छ् ज् झ् ञ्

ट् ठ् ड् ढ् ण्

त् थ् द् ध् न्

प् फ् ब् भ् म्

य् र् ल् व् श्

ष् स् ह्
प रचयः
मनसः भावानां काशाय भाषा आव यक भव त ।
वा यानां योग ारा भाव काशं कुमः । वा यं पदै ः
यु ं भव त । पदम् इ येतत् वणः यु ं भव त । वनः
अ रम् इ य प क यते ।
सं कृतभाषायाः सु स ः वैयाकरणः नाम पा ण नः ।
सं कृतवणमालायाः कारणीभूतः सा ात् परमे रः इ त
भारतीयपर परायाः अ भमतम् । परमे रः १४ वारं
ड काम् अवादयत् । तदा १४ सू ा ण ुता न । ता न
एव माहे रसू ा ण । सं कृतवणमाला एतेषु चतुदशसु
सू ेषु न हता वतते ।
ता न सू ा ण -

अइउण्
ऋलृक्
एओङ्
ऐऔच्
हयवरट्
लण्
ञमङ् णनम्
झभञ्
घढधष्
जबगडदश्
खफछठथचटतव् :कपय्
शषसर्
हल्

एतेषां सू ाणाम् अ तमः वणः इत् इ त सं या


न द यते । वणानां गणनावसरे इत्-वणाः न
प रगणनीयाः इ त नयमः व ते ।

वण वभागः
वणाः वधम् । वराः ना न च इ त ।

वराः

अ, इ, उ, ऋ, लृ, ए, ऐ, ओ, औ - इ येते नव वराः । तेषु


अ, इ, उ, ऋ - वराणां द घ पा ण स त - आ, ई, ऊ,
ॠ । अतः वराः योदश । अ, इ, उ, ऋ, लृ - एते प च
व वराः । अ ये द घ वराः। एतेषु ए, ऐ, ओ, औ - एते
संयु वराः स रा ण इ त वा न द य ते ।
वराणाम् उ चारणाय वी यमाणं काल म तम्
अनुसृ य वराः वः, द घः, लुतः इ त धा
वभ ाः स त ।

एकमा ो भवेद ् वो मा ो द घम् उ यते ।


मा तु लुतो ेयो नं वधमा कम् ॥

येषां वराणाम् उ चारणाय एकमा कालः भव त ते


वाः वराः । उदा - अ, इ
येषां वराणाम् उ चारणाय मा कालः भव त ते
द घाः वराः । उदा - आ, ई
येषां वराणाम् उ चारणाय मा कालाद् अपे या
अ धकः कालः भव त ते लुताः वराः । उदा - आऽ,
ईऽ
संयु ा रं / स य रं नाम वर येन अ र येन
स प ः वरः अ रम् वा । उदा - ए = अ + इ अथवा
अ + ई /आ + इ / आ + ई ऐ = अ + ए / आ + ए,
ओ=अ + उ / अ + ऊ / आ + उ / आ + ऊ, औ = अ
+ओ/आ+औ

ना न
उप र द शतेषु माहे रसू ेषु प चमसू तः
अ तमसू पय तं ना न उ ा न । ना न
३३ । ता न वग य ना न अवग य ना न
इत धा । क्-तः म्-पय तं वग य ना न ।
अ या न अवग ना न ।

वग य ना न

क् ख् ग् घ् ङ् - एते कवगः - क ः - एतेषाम्


उ चारण थानं क ठः
च् छ् ज् झ् ञ् - एते चवगः - ताल ः - एतेषाम्
उ चारणावसरे ज ा ताल थानं पृश त
ट् ठ् ड् ढ् ण् - एते टवगः - मूध यः - एतेषाम्
उ चारणावसरे मूधायाः थाने भारः भव त
त् थ् द् ध् न् - एते तवगः - द यः - एतेषाम्
उ चारणावसरे ज ा द तान् पृश त
प् फ् ब् भ् म् - एते पवगः - ओ ः - एतेषाम्
उ चारणावसरे ओ ौ पर परं पृशतः

वग य नेषु तवग य आ दमवण यं खर्वणाः /


ककश ना न ।
अ तमवण यं हश्वणाः / मृ ना न ।

अवग य ना न

य् र् ल् व् - अ त थवणाः
श् ष् स् ह् - ऊ मवणाः

अवग य नेषु श् ष् स् - एते ककश ना न ।


अव श ा न मृ ना न ।
तवग य थमं तृतीयं प चमं च नं य् र् ल् व् च
अ प ाणाः । अव श ाः महा ाणाः ।
येक य वग य प चमं नं (ङ् ञ् ण् न् म्)
अनुना सकम् इ त उ यते । क ठा द थानं ना सका -
इ येतेषां साहा येन अनुना सकाणाम् उ चारणं भव त ।

अनु वारः, वसगः च


(अं) अम् इ येषः अनु वारः । अ य च म त
उप र ल यमानः ब ः । अः इ येषः वसगः । अ य
च म त वण य पुरतः ल यमानं ब यम् । क् ख्
- वणयोः पृ तः व मानः वसगः ज ामूलीयः इ त
क यते । प् फ् - वणयोः पृ तः व मानः वसगः
उप मानीयः इ त क यते ।

"https://sa.wikipedia.org/w/index.php?
title=सं कृतवणमाला&oldid=395953" इ य माद् पुनः
ा तः

Last edited ३ years ago by NehalDaveND

भ ो लेखः यावत् न भवेत्, तावत् CC BY-SA 3.0 इ य


उ लेखो भव त ।

You might also like