You are on page 1of 4

॥ धन्वन्तरिस्तोत्रम ् ॥

॥ धन्वन्तरिस्तोत्रम ् ॥

ॐ नमो भगवते धन्वन्तिये अमत


ृ कलशहस्ताय,
सवाामयववनाशनाय, त्रैलोक्यनाथाय श्रीमहाववष्णवे नमः ॥

चन्रौघकान्न्तममत
ृ ोरुकिै र्ग
ा न्न्त
सञ्र्ीवयन्तमममतात्मसुखं पिे शम ् ।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशम
ु ण्डलगतं स्मितात्मसंस्थम ् ॥

मन्ू ्ना न्स्थतादमत


ु एव सध
ु ां स्रवन्तीं
भ्रम
ू ्यगाच्च तत एव च तानस
ु ंस्थात ् ।
हादााच्च नामभसदनादधिन्स्थताच्च
्यात्वामभपूरिततनुः दरु ितं ननहन्यात ् ॥

अज्ञान-दःु ख-भय-िोग-महाववषाणण
योगोऽयमाशु ववननहन्न्त सख
ु ं च दद्यात ् ।
उन्माद-ववभ्रमहिः हितश्च सान्र-
मानन्दमेव पदमापयनत स्म ननत्यम ् ॥

्यात्वैव हस्ततलगं स्वमत


ृ ं स्रवन्तं
एवं स यस्य मशिमस स्वकिं ननधाय ।
आवतायेन्मनमु ममं स च वीतिोगः
पापादपैनत मनसा यदद भक्तिनम्रः ॥

धं धन्वन्तिये नमः ॥

धं धन्वन्तिये नमः ॥

धं धन्वन्तिये नमः ॥

दीघा-पीवि-दोदा ण्डः, कम्बुग्रीवोऽरुणेक्षणः ।


श्यामलस्तरुणः स्रग्वी सवााभिणभवू षतः ॥

पीतवासा महोिस्कः, सम
ु ष्ट
ृ मणणकुण्डलः ।
नीलकुन्ञ्चतकेशान्तः, सुभगः मसंहववक्रमः ॥
var न्स्नग्धकुन्ञ्चत Bhagavatam 8.8.34

अमत
ृ स्य पूणक
ा लशं बबभ्रद्वलयभूवषतः।
स वै भगवतः साक्षाद् ववष्णोिं शांशसम्भवः ।
धन्वन्तरिरिनत ख्यातः आयव
ु ेददृगगत्यभाक् ।
एवं धन्वन्तरिं ्यायेत ् साधकोऽभीष्टमसद्धये ॥

ॐ नमो भगवते धन्वन्तिये अमत


ृ कलशहस्ताय,
सवाामयववनाशनाय, त्रैलोक्यनाथाय श्रीमहाववष्णवे नमः ॥

धन्वन्तरिङ्गरुगचधन्वन्तिे रितरुधन्वंस्तिीभवसुधा
धान्वन्तिावसथमन्वन्तिागधकृतधन्वन्तिौषधननधे ।
धन्वन्तिं गशग
ु ध
ु न्वन्तमानयषु ववतन्वन ् ममान्धधतनय
सून्वन्ततात्मकृततन्वन्तिावयवतन्वन्तिानतार्लधौ ॥
धन्वन्तरिश्च भगवान ् स्वयमास दे वो var स्वयेमेव कीनताः
नाम्ना नण
ृ ां परु
ु रुर्ां रुर् आशु हन्न्त ।
यज्ञे च भागममत
ृ ायुिवाप चाधाा var िवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीया लोके ॥

Bhagavatam 2.7.21

क्षीिोदमथनोद्भत
ू ं ददव्यगन्धानुलेवपनम ् ।
सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम ् ॥

शिीिे र्र्ािीभूते व्यागधग्रस्ते कलेविे ।


औषधं र्ाह्नवीतोयं वैद्यो नािायणो हरिः ॥

अयं मे हस्तो भगवान ् अयं मे भगवत्तिः ।


अयं मे ववश्वभेषर्ोऽयं मशवामभमषाणः ॥

अच्युतानन्त-गोववन्द-ववष्णो नािायणामत
ृ ।
िोगान्मे नाशयाशेषान ् आशु धन्वन्तिे हिे ॥

धं धन्वन्तिये नमः ॥

धं धन्वन्तिये नमः ॥

धं धन्वन्तिये नमः ॥

ॐ नमो भगवते धन्वन्तिये अमत


ृ कलशहस्ताय,
सवाामयववनाशनाय, त्रैलोक्यनाथाय श्रीमहाववष्णवे नमः ॥
इनत धन्वन्तरिस्तोत्रं सम्पूणम
ा ्।

Audio http://www.divinebrahmanda.com/2012/09/sri-
dhanwantri-stotram-by-sritml
Encoded and proofread by Usha Rani Sanka
usharani.sanka at gmail.com
Proofread by Avinash Sathaye sohum at ms.uky.edu
and
PSA EASWARAN psaeaswaran at gmail.com

% Text title : dhanvantarIstotram


% File name : dhanvantarIstotram.itx
% itxtitle : dhanvantaristotram
% engtitle : Dhanvantaristotra
% Category : deities_misc, stotra
% Location : doc_deities_misc
% Sublocation : deities_misc
% Texttype : stotra
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Usha Rani Sanka usharani.sanka at gmail.com
% Proofread by : Usha Rani Sanka, Avinash Sathaye, PSA Easwaran
% Description-comments : Audio
http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-
sri.html
% Indexextra : (audio)
% Latest update : June 8, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file
is not to be copied or reposted for promotion of any website or individuals or for commercial
purpose without permission. Please help to maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search

sanskritdocuments.org
Last updated on Wed 03 Jan 2018 04:22:37 AM MST

You might also like