You are on page 1of 5

अमत

ृ सञ्जीवन धन्वन्तरिस्तोत्रम ् १

अमत
ृ सञ्जीवन धन्वन्तरिस्तोत्रम ् १

नमो नमो ववश्वववभावनाय


नमो नमो लोकसख
ु प्रदाय ।
नमो नमो ववश्वसज
ृ ेश्विाय
नमो नमो नमो मुक्तिविप्रदाय ॥ १॥

नमो नमस्तेऽखखललोकपाय
नमो नमस्तेऽखखलकामदाय ।
नमो नमस्तेऽखखलकािणाय
नमो नमस्तेऽखखलिक्षकाय ॥ २॥

नमो नमस्ते सकलार्त्त्रह


ि त्रे
नमो नमस्ते ववरुजः प्रकत्रे ।
नमो नमस्तेऽखखलववश्वधत्रे
नमो नमस्तेऽखखललोकभत्रे ॥ ३॥

सष्ट
ृ ं दे व चिाचिं जगदददं ब्रह्मस्वरूपेण ते
सवं तत्परिपाल्यते जगदददं ववष्णुस्वरूपेण ते ।
ववश्वं संदियते तदे व ननखखलं रुद्रस्वरूपेण ते
संससच्यामत
ृ शीकिै हिि महारिष्टं चचिं जीवय ॥ ४॥

यो धन्वन्तरिसंज्ञया ननगददतः क्षीिाब्धधतो ननःसत


ृ ो
हस्ताभयां जनजीवनाय कलशं पीयूषपूणं दधत ् ।
आयव
ु ेदमिीिचज्जनरुजां नाशाय स त्वं मद
ु ा
संससच्यामत
ृ शीकिै हिि महारिष्टं चचिं जीवय ॥ ५॥

स्त्रीरूपं विभूषणाम्बिधिं त्रैलोक्यसंमोहनं


कृत्वा पाययनत स्म यः सुिगणान्पीयूषमत्युतमममम ् ।
चक्रे दै त्यगणान ् सुधावविदहतान ् संमोह्य स त्वं मुदा
संससच्यामत
ृ शीकिै हिि महारिष्टं चचिं जीवय ॥ ६॥

चाक्षुषोदचधसम््लाव भव
ू ेदप झषाकृते ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ ७॥

पष्ठ
ृ मन्दिननर्ण
ूि नि नद्राक्ष कमठाकृते ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ ८॥

धिोद्धाि दहिण्याक्षर्ात क्रोडाकृते प्रभो ।


ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ ९॥

भित्रासववनाशातममचण्डत्व नह
ृ िे ववभो ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १०॥

याञ्चाच्छलबसलत्रासमि
ु ननजिि वामन ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ ११ ॥
क्षर्त्त्रयािण्यसञ्छे दकुठािकििै णुक ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १२॥

िक्षोिाजप्रतापाब्धधशोषणाशग
ु िार्व ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १३॥
भूभिासुिसन्दोहकालाग्ने रुब्क्मणीपते ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १४॥

वेदमागिितानहिववभ्रान्त्यै बुद्धरूपधक
ृ ् ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १५॥

कसलवणािश्रमास्पष्टधमिर्द्दियै कब्ल्करूपभाक् ।
ससञ्च ससञ्चामत
ृ कणैः चचिं जीवय जीवय ॥ १६॥

असाधयाः कष्टसाधया ये महािोगा भयङ्किाः ।


नछब्न्ध तानाशु चक्रेण चचिं जीवय जीवय ॥ १७ ॥

अल्पमत्ृ युं चापमत्ृ युं महोत्पातानुपद्रवान ् ।


सभब्न्ध सभब्न्ध गदार्ातैः चचिं जीवय जीवय ॥ १८ ॥

अहं न जाने ककमवप त्वदन्यत ्


समाश्रये नाथ पदाम्बज
ु ं ते ।
कुरुष्व तयन्मनसीब््सतं ते
सुकमिणा केन समक्षमीयाम ् ॥ १९ ॥

त्वमेव तातो जननी त्वमेव


त्वमेव नाथश्च त्वमेव बन्धुः ।
ववयादहनागािकुलं त्वमेव
त्वमेव सवं मम दे वदे व ॥ २०॥

न मेऽपिाधं प्रववलोकय प्रभोऽ-


पिाधससन्धोश्च दयाननचधस्त्वम ् ।
तातेन दष्ट
ु ोऽवप सुतः सुिक्ष्यते
दयालत
ु ा तेऽवतु सविदाऽस्मान ् ॥ २१॥

अहह ववस्मि नाथ न मां सदा


करुणया ननजया परिपूरितः ।
भुवव भवान ् यदद मे न दह िक्षकः
कथमहो मम जीवनमत्र वै ॥ २२॥

दह दह कृपया त्वं व्याचधजालं ववशालं


हि हि किवालं चाल्पमत्ृ योः किालम ् ।
ननजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीववतं मे सदाऽलम ् ॥ २३॥

क्लीं श्रीं क्लीं श्रीं नमो भगवते


जनादि नाय सकलदरु ितानन नाशय नाशय ।
क्ष्रौं आिोग्यं कुरु कुरु । िीं दीर्िमायुदेदह स्वाहा ॥ २४॥

॥ फलश्रुनतः॥

अस्य धािणतो जापादल्पमत्ृ यःु प्रशाम्यनत ।


गभििक्षाकिं स्त्रीणां बालानां जीवनं पिम ् ॥ २५॥

सवे िोगाः प्रशाम्यब्न्त सवाि बाधा प्रशाम्यनत ।


कुदृवष्टजं भयं नश्येत ् तथा प्रेताददजं भयम ् ॥ २६॥

॥ इनत सुदशिनसंदहतोिं अमत


ृ सञ्जीवन धन्वन्तरि स्तोत्रम ् ॥
Encoded and proofread by Sunder Hattangadi sunderh
at hotmail.com

% Text title : amRitasanjIvana dhanvantarI stotra


% File name : dhanvantaristotra.itx
% itxtitle : dhanvantaristotram 1 amRitasanjIvana (namo
namo vishvavibhAvanAya)
% engtitle : Amritasanjivani Dhanvantari Stotra
% Category : deities_misc, stotra
% Location : doc_deities_misc
% Sublocation : deities_misc
% Texttype : stotra
% Author : Unknown
% Language : Sanskrit
% Subject : philosophy/hinduism
% Transliterated by : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by : Sunder Hattangadi (sunderh at hotmail.com)
% Latest update : April 5, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file
is not to be copied or reposted for promotion of any website or individuals or for commercial
purpose without permission. Please help to maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search

sanskritdocuments.org
Last updated on Sat 03 Nov 2018 07:18:14 PM MST

You might also like