You are on page 1of 7

श्रीदे वी खड्गमालास्तोत्ररत्नम ्

श्रीदे वी खड्गमालाल्तोत्ररत्नममा
प्रलर्थनल
ह्रीङ्कलतलननगर्भथतोलनार्िखलां स ौः क्ाीङ्कालां बिभ्रतोीां
स वर्लथम्ितधलरतर्ीां वतसुधलध तोलां ब्ररने्ररतज्जज्जवालमा ।
वन्दे प्
ु तोकपलिमाङ्कुिधतलां स्रग्भषू ितोलमाज्ज
ु ज्जवालां
तवलां ग तीां ब्ररपुतलां पतलतपतकालां श्रीचक्रसञ्चलरतर्ीमा ॥

अ्य श्रीिुद्धिक्तिमालालमाहलमान््रर्य, उप्र्ेन्द्न्ियलधधष्ठलयी


वरुर्लददतय ऋषिौः दे वी गलय्ररी छन्दौः सलन्द्तवक
ककलतभट्टलतकपीठन्द््र्तो कलमाेश्वतलङ्कननायल माहलकलमाेश्वती श्री
ार्ातोल भट्टलरतकल दे वतोल, ऐां िीजां क्ाीां िक्तिौः, स ौः कीाकां मामा
खड्गर्सद्ध्यर्े सवलथभीष्टर्सद्ध्यर्े जपे षवननयतगौः, माूामान््ररेर्
िडङ्गन्यलसां कुयलथतो ॥

्यलनमा
तोलदृिां खड्गमालप्नतनतो येन ह्तोन्द््र्तोेनवै
अष्टलदिमाहलद्वीपसम्रलड्भतिलभषवष्यनतो

आतिलभलांब्ररने्ररलमारुणर्मावसनलां त्नमतोलटङ्कतम्यलां
ह्तोलम्भतजै्सपलिलङ्कुिमादनधनु्सलयकैषवथ्फुतन्तोीमा ।
आपीनतत्तङ्
ु गवक्षत रुहकािाुठत्तलतहलततज्जज्जवालङ्गीां
्यलयेदम्भतरुह्र्लमारुणर्मावसनलमाीश्वतीमाीश्वतलर्लमा ॥
ार्मातयलददपञ्च पूजलां कुयलथतो, यर्लिक्ति माूामान््ररां जपेतो ।

ाां - पधृ र्वीतोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसुन्दती पतलभट्टलरतकलयै


गन्धां परतकल्पयलर्मा - नमाौः
हां - आकलितोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसुन्दती पतलभट्टलरतकलयै पुष्पां
परतकल्पयलर्मा - नमाौः
यां - वलयुतोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसुन्दती पतलभट्टलरतकलयै धूपां
परतकल्पयलर्मा - नमाौः
तां - तोेज्तोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसुन्दती पतलभट्टलरतकलयै दीपां
परतकल्पयलर्मा - नमाौः
वां - अमातो
ृ तोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसन्
ु दती पतलभट्टलरतकलयै
अमातो
ृ नैवेद्यां परतकल्पयलर्मा - नमाौः
सां - सवथतोत्त्वलन्द्तमाकलयै श्रीार्ातोलब्ररपुतसुन्दती पतलभट्टलरतकलयै
तोलम्िूालददसवोपचलतलन परतकल्पयलर्मा - नमाौः

श्रीदे वी सम्ितधनां - १
ॐ ऐां ह्रीां श्रीां ऐां क्ाीां स ौः ॐ नमान्द्िपतु सन्
ु दरत,

न्यलसलङ्गदे वतोलौः -६
हृदयदे षव, र्िततदे षव, र्िखलदे षव, कवचदे षव, ने्ररदे षव,
अिदे षव,

नतोधर्ननतयलदे वतोलौः -१६


कलमाेश्वरत, भगमालर्ानन, ननतयन्द्क्ान्ने, भेरुण्डे, वक्तिवलर्सनन,
माहलवज्रेश्वरत, र्िवदनू तो, तवरततोे, कुासन्
ु दरत, ननतये,
नीापतोलके, षवजये, सवथमाङ्गाे, ज्जवलालमालर्ानन, धच्ररे,
माहलननतये,
ददव्य घगुतवौः -७
पतमाेश्वतपतमाेश्वरत, र्मा्ररेिमानय, िष्ठीिमानय, उड्डीिमानय,
चयलथनलर्मानय, ातपलमाुिलमानय, अग्तयमानय,

र्सद्ध घगुतवौः -४
कलातोलपिमानय, धमालथचलयथमानय, माुिकेिीश्वतमानय, दीपकालनलर्मानय,

मालनव घगुतवौः -८
षवष्र्ुदेवमानय, प्रभलकतदे वमानय, तोेजतदे वमानय, मानतजदे वमानय,
कल्यलर्दे वमानय, वलसद
ु े वमानय, त्नमदे वमानय, श्रीतलमालनन्दमानय,

श्रीचक्र प्रर्मालवतर्दे वतोलौः -३२


अणर्मालर्सद्धे, ानघमालर्सद्धे, गरतमालर्सद्धे, मादहमालर्सद्धे,
ईर्ितवर्सद्धे, वर्ितवर्सद्धे, प्रलकलम्यर्सद्धे, भुक्तिर्सद्धे,
इच्छलर्सद्धे, प्रलनिर्सद्धे, सवथकलमार्सद्धे, ब्रलर्ि,
मालहे श्वरत, क मालरत, वैष्र्षव, वलतलदह, मालहे न्द्न्ि, चलमाुण्डे,
माहलान्द्ममा, सवथसङ्क्षतर्भणर्, सवथषविलषवणर्, सवलथकषिथणर्,
सवथविङ्करत, सवोन्मालददनन, सवथमाहलङ्कुिे, सवथखेचरत,
सवथिीजे, सवथयतने, सवथब्ररखण्डे, ्ररैातक्यमातहन
चक्र्वलर्मानन, प्रकटयतधगनन,

श्रीचक्र दद्वतोीयलवतर्दे वतोलौः -१८


कलमालकषिथणर्, िुद्ध्यलकषिथणर्, अहां कलतलकषिथणर्, िब्दलकषिथणर्,
्पिलथकषिथणर्, रूपलकषिथणर्, तसलकषिथणर्, गन्धलकषिथणर्,
धचत्तलकषिथणर्, धैयलथकषिथणर्, ्मातृ यलकषिथणर्, नलमालकषिथणर्,
िीजलकषिथणर्, आतमालकषिथणर्, अमातो
ृ लकषिथणर्, ितीतलकषिथणर्,
सवलथिलपरतपूतकचक्र्वलर्मानन, गुियतधगनन,
श्रीचक्र तोतो
ृ ीयलवतर्दे वतोलौः -१०
अनङ्गकुसमा
ु े, अनङ्गमाेखाे, अनङ्गमादने, अनङ्गमादनलतोतु े ,
अनङ्गते खे, अनङ्गवेधगनन, अनङ्गलङ्कुिे, अनङ्गमालर्ानन,
सवथसङ्क्षतभर्चक्र्वलर्मानन, गुितोतयतधगनन,

श्रीचक्र चतोुर्लथवतर्दे वतोलौः -१६


सवथसङ्क्षतर्भणर्, सवथषविलषवनन, सवलथकषिथणर्,
सवथह्ललददनन, सवथसम्मातदहनन, सवथ्तोन्द्म्भनन, सवथजन्द्ृ म्भणर्,
सवथविङ्करत, सवथतञ्जनन, सवोन्मालददनन, सवलथर्स
थ लधधके,
सवथसम्पषत्तपूरतणर्, सवथमान््ररमानय, सवथद्वन्द्वक्षयङ्करत,
सवथस भलग्यदलयकचक्र्वलर्मानन, सम्प्रदलययतधगनन,

श्रीचक्र पञ्चमालवतर्दे वतोलौः -१२


सवथर्सषद्धप्रदे , सवथसम्पतप्रदे , सवथषप्रयङ्करत,
सवथमाङ्गाकलरतणर्, सवथकलमाप्रदे , सवथदौःु खषवमातचनन,
सवथमातृ युप्रिमानन, सवथषवघ्नननवलरतणर्, सवलथङ्गसुन्दरत,
सवथस भलग्यदलनयनन, सवलथर्स
थ लधकचक्र्वलर्मानन,
कुातत्तीर्थयतधगनन,

श्रीचक्र िष्ठलवतर्दे वतोलौः -१२


सवथज्ञे, सवथििे, सवैश्वयथप्रदलनयनन, सवथज्ञलनमानय,
सवथव्यलधधषवनलर्िनन, सवलथधलत्वरूपे, सवथपलपहते ,
सवलथनन्दमायी, सवथतक्षल्वरूषपणर्, सवेन्द्प्सतोफाप्रदे ,
सवथतक्षलकतचक्र्वलर्मानन, ननगभथयतधगनन,

श्रीचक्र सिमालवतर्दे वतोलौः -१०


वर्िनन, कलमाेश्वरत, मातददनन, षवमााे, अरुर्े, जनयनन,
सवेश्वरत, क र्ानन, सवथततगहतचक्र्वलर्मानन,
तह्ययतधगनन,

श्रीचक्र अष्टमालवतर्दे वतोलौः -९


िलणर्नन, चलषपनन, पलर्िनन, अङ्कुर्िनन, माहलकलमाेश्वरत,
माहलवज्रेश्वरत, माहलभगमालर्ानन, सवथर्सषद्धप्रदचक्र्वलर्मानन,
अनतोतह्ययतधगनन,

श्रीचक्र नवमालवतर्दे वतोलौः -३


श्री श्रीमाहलभट्टलरतके, सवलथनन्दमायचक्र्वलर्मानन,
पतलपतलनतोतह्ययतधगनन,

नवचक्रेश्वती नलमालनन -९
ब्ररपुते, ब्ररपुतेर्ि, ब्ररपुतसुन्दरत, ब्ररपुतवलर्सनन,
ब्ररपुतलश्रीौः, ब्ररपुतमालर्ानन, ब्ररपुतलर्सद्धे, ब्ररपुतलम्ि,
माहलब्ररपतु सुन्दरत,

श्रीदे वी षविेिर्लनन - नमा्कलतनवलक्षतीच -९


माहलमाहे श्वरत, माहलमाहलतलज्ञज्ञ, माहलमाहलििे, माहलमाहलगुिे,
माहलमाहलज्ञिे, माहलमाहलनन्दे , माहलमाहल्कन्धे, माहलमाहलिये,
माहलमाहल श्रीचक्रनगतसलम्रलज्ञज्ञ, नमा्तोे नमा्तोे नमा्तोे नमाौः ।

फाश्रुनतोौः
एिल षवद्यल माहलर्सषद्धदलनयनी ्मानृ तोमाल्ररतोौः ।
अन्द्ग्नवलतोमाहलक्षतभे तलजलतलष्ट्र्य षवप्ावे ॥

ाुण्ठने तो्कतभये सङ्रलमाे सर्ााप्ावे ।


समाुियलनषवक्षतभे भूतोप्रेतोलददके भये ॥
अप्मालतज्जवतव्यलधधमातृ युक्षलमालददजे भये ।
िलककनी पतो
ू नलयक्षतक्षौःकूष्मालण्डजे भये ॥

र्मा्ररभेदे रहभये व्यसनेष्वलर्भचलरतके ।


अन्येष्वषप च दतिेिु मालालमान््ररां ्माते न्नतौः ॥

सवोपिवननमाुि
थ ्सलक्षलन्द्च्छवमायतभवेतो ।
आपतकलाे ननतयपूजलां षव्तोलतलतकतोुमा
थ लतभेतो ॥

एकवलतां जप्यलनां सवथपूजलफाां ाभेतो ।


नवलवर्थदेवीनलां ार्ातोलयल माह जसौः ॥

एक्रर गर्नलरूपत वेदवेदलङ्गगतचतौः ।


सवलथगमातह्यलर्थौः ्मातर्लतपलपनलर्िनी ॥

ार्ातोलयल माहे िलन्यल मालाल षवद्यल माहीयर्स ।


नतवश्यां नते न्िलर्लां वश्यां नलतीविङ्कतमा ॥

अणर्मालददगुर्ैश्वयं तञ्जनां पलपभञ्जनमा ।


तोत्तदलवतर््र्लनय दे वतोलवन्ृ दमान््ररकमा ॥

मालालमान््ररां पतां गुह्लां पतां धलमाप्रकीनतोथतोमा ।


िक्तिमालाल पञ्चधल ्यलन्द्च्छवमालाल च तोलदृिी ॥

तो्मालद्गतप्यतोतलद्गतप्यां तह्यां भुक्तिमाुक्तिदमा ॥

इनतो श्रीवलमाकेश्वततोन््ररे उमालमाहे श्वतसांवलदे


दे वीखड्गमालाल्तोत्ररत्नमां समालिमा ।
Encoded by Sarada Susarla
Proofread by Sarada Susarla; Anantanarayanan,
Sunder Hattangadi, Ajit Krishnan

% Text title : Khadgamala Stotraratnam


% File name : khadgamala.itx
% itxtitle : devI khaDgamAlAstotraratnam
% engtitle : devI khaDgamAlA stotraratnam
% Category : devii, dashamahAvidyA, stotra, devI
% Location : doc_devii
% Sublocation : devii
% SubDeity : dashamahAvidyA
% Texttype : stotra
% Author : Unknown
% Language : Sanskrit
% Subject : tantra/hinduism/devi worship
% Transliterated by : Sarada Susarla
% Proofread by : Sarada Susarla; Anantanarayanan, Sunder
Hattangadi, Ajit Krishnan
% Description-comments : Vamakeshvara Tantra
% Indexextra : (Text 1, 2, 3)
% Latest update : September 28, 2011, June 18, 2019
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file
is not to be copied or reposted for promotion of any website or individuals or for commercial
purpose without permission. Please help to maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search

sanskritdocuments.org
Last updated on Tue 18 Jun 2019 12:31:43 PM MST

You might also like