You are on page 1of 15

॥ दर्

ु गासहस्रनगमस्तोत्रम ् ॥

॥ अथ श्री दर्
ु गासहस्रनगमस्तोत्रम ् ॥

नगरद उवगच -
कुमगर र्ण
ु र्म्भीर दे वसेनगपते प्रभो ।
सवगाभीष्टप्रदं पस
ुं गं सवापगपप्रणगशनम ् ॥ १॥

र्ह्य
ु गद्गह्य
ु तरं स्तोत्रं भक्तिवर्ाकमञ्जसग ।
मङ्र्लं ग्रहपीडगददशगन्ततदं विुमहासस ॥ २॥

स्कतद उवगच -
श‍ृणु नगरद दे व्षे लोकगनग्र
ु हकगम्ययययग ।
ययत्पच्
‍ृ छसस परं पण्
ु ययं तत्ते वक्ष्ययगसम कौतक
ु गत ् ॥ ३॥

मगतग मे लोकजननी दहमवतनर्सत्तमगत ् ।


मेनगययगं ब्रह्मवगददतययगं प्रगदभ
ु त
भा ग हरप्रप्रययग ॥ ४॥

महतग तपसगऽऽरगध्यय शङ्करं लोकशङ्करम ् ।


स्वमेव वल्लभं भेजे कलेव दह कलगननधर्म ् ॥ ५॥

नर्गनगमधर्रगजस्तु दहमवगन ् प्रवरहगतरु ः ।


स्वसत
ु गययगः पररक्षीणे वससष्ठेन प्रबोधर्तः ॥ ६॥

त्रत्रलोकजननी सेययं प्रसतनग त्वनयय पण्


ु ययतः ।
प्रगदभ
ु त
भा ग सत
ु गत्वेन तदिययोर्ं शभ
ु ं त्ययज ॥ ७॥

बहुरूपग च दर्
ु षे ययं बहुनगम्नी सनगतनी ।
सनगतनस्यय जगययग सग पत्र ु ीमोहं त्ययजगर्ुनग ॥ ८॥

इनत प्रबोधर्तः शैलः तगं तष्ट


ु गव परगं सशवगम ् ।
तदग प्रसतनग सग दर्
ु गा प्रपतरं प्रगह नन्तदनी ॥ ९॥

मत्प्रसगदगत्परं स्तोत्रं हृदयये प्रनतभगसतगम ् ।


तेन नगम्नगं सहस्रेण पज
भ ययन ् कगममगप्नदु ह ॥ १०॥

इत्ययक्त
ु त्वगततदहातगययगं तु हृदयये स्फुररतं तदग ।
नगम्नगं सहस्रं दर्
ु गाययगः पच्
‍ृ छते मे ययदि
ु वगन ् ॥ ११॥

मङ्र्लगनगं मङ्र्लं तद् दर्


ु गानगम सहस्रकम ् ।
सवगाभीष्टप्रदगं पस
ुं गं ब्रवीम्ययखिलकगमदम ् ॥ १२॥

दर्
ु गादेवी समगख्ययगतग दहमवगनप्र‍ृ ्रुच्ययते ।
छतदोनष्ट
ु ु प ् जपो दे वययगः प्रीतयये क्रिययते सदग ॥ १३॥

ऋप्र्च्छतदगंसस -
अस्यय श्रीदर्
ु गास्तोत्रमहगमतत्रस्यय । दहमवगन ् ऋप्र्ः ।
अनष्ट
ु ु प ् छतदः । दर्
ु गाभर्वती दे वतग ।
श्रीदर्
ु गाप्रसगदससद्ध्ययथषे जपे प्रवननययोर्ः ।
श्रीभर्वत्ययै दर्
ु गाययै नमः ।
दे वीध्ययगनम ्
ॐ ह्रं कगलगभ्रगभगं कटगक्षैरररकुलभययदगं मौसलबद्धेतदरु े िगं
शङ्िं चिं क‍ृपगणं त्रत्रसशिमप्रप करै रुिहततीं त्रत्रनेत्रगम ् ।
ससंहस्कतर्गधर्रूढगं त्रत्रभव
ु नमखिलं तेजसग परभ ययततीं
ध्ययगययेद् दर्
ु गां जययगख्ययगं त्रत्रदशपररवत
‍ृ गं सेप्रवतगं ससप्रद्धकगमैः ॥

श्री जययदर्
ु गाययै नमः ।
ॐ सशवगऽथोमग रमग शक्तिरनततग ननष्कलगऽमलग ।
शगततग मगहे श्वरर ननत्ययग शगश्वतग परमग क्षमग ॥ १॥

अधचतत्ययग केवलगनततग सशवगत्मग परमगन्त्मकग ।


अनगददरवययययग शद्ध
ु ग सवाज्ञग सवार्गऽचलग ॥ २॥

एकगनेकप्रवभगर्स्थग मगययगतीतग सनु नमालग ।


महगमगहे श्वरर सत्ययग महगदे वी ननरञ्जनग ॥ ३॥

कगष्ठग सवगाततरस्थगऽप्रप धचच्छक्तिश्चगत्रत्रलगसलतग ।


सवगा सवगान्त्मकग प्रवश्वग योययोतीरूपगऽक्षरगऽमत
‍ृ ग ॥ ४॥

शगततग प्रनतष्ठग सवषे शग ननवप्र‍ृ त्तरमत


‍ृ प्रदग ।
वययोममनभ तावययोमसंस्थग वययोमर्गरगऽच्ययत
ु गऽतल
ु ग ॥ ५॥

अनगददननर्नगऽमोघग कगरणगत्मकलगकुलग ।
ऋतप्र
ु थमजगऽनगसभरमत
‍ृ गत्मसमगश्रययग ॥ ६॥

प्रगणेश्वरप्रप्रययग नम्ययग महगमदह्घगनतनी ।


प्रगणेश्वरर प्रगणरूपग प्रर्गनपरु
ु ्ेश्वरर ॥ ७॥
सवाशक्तिकलगऽकगमग मदह्ेष्टप्रवनगसशनी ।
सवाकगययाननययतत्री च सवाभत
भ श्व
े रे श्वरर ॥ ८॥

अङ्र्दगददर्रग चैव तथग मक


ु ु टर्गररणी ।
सनगतनी महगनतदगऽऽकगशययोननस्तथेच्ययते ॥ ९॥

धचत्प्रकगशस्वरूपग च महगययोर्ेश्वरे श्वरर ।


महगमगययग सदष्ु पगरग मल
भ प्रक‍ृनतररसशकग ॥ १०॥

संसगरययोननः सकलग सवाशक्तिसमद्भ


ु वग ।
संसगरपगरग दव
ु गारग दनु नाररक्षग दरु गसदग ॥ ११॥

प्रगणशक्तिश्च सेवययग च ययोधर्नी परमगकलग ।


महगप्रवभनभ तदा द
ु ाशगा मल
भ प्रक‍ृनतसम्भवग ॥ १२॥

अनगद्यनततप्रवभवग परगथगा परु


ु ्गरखणः ।
सर्ान्स्थत्ययततक‍ृच्चैव सद
ु व
ु गाच्ययग दरु त्ययययग ॥ १३॥

शब्दर्म्ययग शब्दमगययग शब्दगख्ययगनतदप्रवग्रहग ।


प्रर्गनपरु
ु ्गतीतग प्रर्गनपरु
ु ्गन्त्मकग ॥ १४॥

परु गणी धचतमययग पस


ुं गसमष्टदग पप्रु ष्टरूप्रपणी ।
पत
भ गततरस्थग कभटस्थग महगपरु
ु ्संज्ञज्ञतग ॥ १५॥

जतममत्‍ृ ययज
ु रगतीतग सवाशक्तिस्वरूप्रपणी ।
वगञ्छगप्रदगऽनवन्च्छतनप्रर्गनगनप्र
ु वेसशनी ॥ १६॥

क्षेत्रज्ञगऽधचतत्ययशक्तिस्तु प्रोच्ययतेऽवययिलक्षणग ।
मलगपवन्जातगऽऽनगददमगययग त्रत्रतययतन्ववकग ॥ १७॥

प्रीनतश्च प्रक‍ृनतश्चैव र्ह


ु गवगसग तथोच्ययते ।
महगमगययग नर्ोत्पतनग तगमसी च ध्रुवग तथग ॥ १८॥

वययिगऽवययिगन्त्मकग क‍ृष्णग रिग शक्त


ु लग ह्यकगरणग ।
प्रोच्ययते कगययाजननी ननत्ययप्रसवर्समाणी ॥ १९॥

सर्ाप्रलययमि
ु ग च सप्र‍ृ ष्टन्स्थत्ययततर्समाणी ।
ब्रह्मर्भगा चतप्रु वांशस्वरूपग पद्मवगससनी ॥ २०॥

अच्ययत
ु गह्लगददकग प्रवद्यद्
ु ब्रह्मययोननमाहगलययग ।
महगलक्ष्मी समद्भ
ु गवभगप्रवतगत्मगमहे श्वरर ॥ २१॥
महगप्रवमगनमध्ययस्थग महगननद्रग सकौतक
ु ग ।
सवगाथर्
ा गररणी सक्ष्
भ मग ह्यप्रवद्धग परमगथादग ॥ २२॥

अनततरूपगऽनततगथगा तथग परु


ु ्मोदहनी ।
अनेकगनेकहस्तग च कगलत्रययप्रववन्जातग ॥ २३॥

ब्रह्मजतमग हरप्रीतग मनतब्राह्मसशवगन्त्मकग ।


ब्रह्मेशप्रवष्णुसम्पयो
भ ययग ब्रह्मगख्ययग ब्रह्मसंज्ञज्ञतग ॥ २४॥

वययिग प्रथमजग ब्रगह्मी महगरगत्रीः प्रकीनतातग ।


ज्ञगनस्वरूपग वैरगग्ययरूपग ह्यैश्वययारूप्रपणी ॥ २५॥

र्मगान्त्मकग ब्रह्ममनभ ताः प्रनतश्रत


ु पम
ु धथाकग ।
अपगंययोननः स्वययम्भत
भ ग मगनसी तववसम्भवग ॥ २६॥

ईश्वरस्यय प्रप्रययग प्रोिग शङ्करगर्ाशररररणी ।


भवगनी चैव रुद्रगणी महगलक्ष्मीस्तथगऽन्म्बकग ॥ २७॥

महे श्वरसमत्ु पतनग भक्तु िमक्तु ि प्रदगनययनी ।


सवषे श्वरर सवावतद्यग ननत्ययमि
ु ग सम
ु गनसग ॥ २८॥

महे तद्रोपेतद्रनसमतग शगङ्कररशगनव


ु नतानी ।
ईश्वरगर्गासनर्तग मगहे श्वरपनतव्रतग ॥ २९॥

संसगरशोप्र्णी चैव पगवाती दहमवत्सत


ु ग ।
परमगनतददगत्री च र्ण
ु गग्र्ययग ययोर्दग तथग ॥ ३०॥

ज्ञगनमनभ ताश्च सगप्रवत्री लक्ष्मीः श्रीः कमलग तथग ।


अनततर्ण
ु र्म्भीरग ह्यरु ोनीलमखणप्रभग ॥ ३१॥

सरोजननलययग र्ङ्र्ग ययोधर्ध्ययेययगऽसरु गददा नी ।


सरस्वती सवाप्रवद्यग जर्योयोययेष्ठग सम
ु ङ्र्लग ॥ ३२॥

वगग्दे वी वरदग वययगा कीनताः सवगाथस


ा गधर्कग ।
वगर्ीश्वरर ब्रह्मप्रवद्यग महगप्रवद्यग सश
ु ोभनग ॥ ३३॥

ग्रगह्यप्रवद्यग वेदप्रवद्यग र्माप्रवद्यगऽऽत्मभगप्रवतग ।


स्वगहग प्रवश्वम्भरग ससप्रद्धः सगध्ययग मेर्ग र्न‍ृ तः क‍ृनतः ॥ ३४॥

सन
ु ीनतः संक‍ृनतश्चैव कीनतातग नरवगदहनी ।
पज
भ गप्रवभगप्रवनी सौम्ययग भोग्ययभगर् ् भोर्दगनययनी ॥ ३५॥

शोभगवती शगङ्करर च लोलग मगलगप्रवभप्रभ ्तग ।


परमेप्रष्ठप्रप्रययग चैव त्रत्रलोकीसत
ु दरर मगतग ॥ ३६॥

नतदग सतध्ययग कगमर्गत्री महगदे वी सस


ु गन्ववकग ।
महगमदह्दपाघ्नी पद्ममगलगऽघहगररणी ॥ ३७॥

प्रवधचत्रमक
ु ु टग रगमग कगमदगतग प्रकीनतातग ।
प्रपतगम्बरर्रग ददवययप्रवभ्
भ ण प्रवभप्रभ ्तग ॥ ३८॥

ददवययगख्ययग सोमवदनग जर्त्संसप्र‍ृ ष्टवन्जातग ।


ननययातत्रग ययतत्रवगहस्थग नन्तदनी रुद्रकगसलकग ॥ ३९॥

आददत्ययवणगा कौमगरर मययरभ वरवगदहनी ।


पद्मगसनर्तग र्ौरर महगकगलर सरु गधचातग ॥ ४०॥

अददनतननाययतग रौद्रर पद्मर्भगा प्रववगहनग ।


प्रवरूपगक्षग केसशवगहग र्ह
ु गपरु ननवगससनी ॥ ४१॥

महगफलगऽनवद्यगङ्र्ी कगमरूपग सररिरग ।


भगस्वद्रप
भ ग मक्तु िदगत्री प्रणतक्तलेशभञ्जनग ॥ ४२॥

कौसशकी र्ोसमनी रगत्रत्रन्िदशगररप्रवनगसशनी ।


बहुरूपग सरू
ु पग च प्रवरूपग रूपवन्जातग ॥ ४३॥

भिगनताशमनग भवययग भवभगवप्रवनगसशनी ।


सवाज्ञगनपररतगङ्र्ी सवगासरु प्रवमददा कग ॥ ४४॥

प्रपकस्वनी सगमर्ीतग भवगङ्कननलययग प्रप्रययग ।


दरक्षग प्रवद्यगर्रर दरप्तग महे तद्रगदहतपगनतनी ॥ ४५॥

सवादेवमययग दक्षग समद्र


ु गततरवगससनी ।
अकलङ्कग ननरगर्गरग ननत्ययससद्धग ननरगमययग ॥ ४६॥

कगमर्ेनब
ु ह
‍ृ द्गभगा र्ीमती मौननगसशनी ।
ननःसङ्कल्पग ननरगतङ्कग प्रवनययग प्रवनययप्रदग ॥ ४७॥

योवगलगमगलग सहस्रगढ्ययग दे वदे वी मनोमययग ।


सभ
ु र्ग सप्रु वशद्ध
ु ग च वसद
ु े वसमद्भ
ु वग ॥ ४८॥
महे तद्रोपेतद्रभधर्नी भक्तिर्म्ययग परगवरग ।
ज्ञगनज्ञेययग परगतीतग वेदगततप्रव्ययग मनतः ॥ ४९॥

दज्ञक्षणग दगदहकग दह्यग सवाभत


भ हृददन्स्थतग ।
ययोर्मगययग प्रवभगर्ज्ञग महगमोहग र्ररययसी ॥ ५०॥

सतध्ययग सवासमद्भ
ु त भ ग ब्रह्मवक्ष
‍ृ गधश्रययगऽददनतः ।
बीजगङ्कुरसमद्भ
ु त भ ग महगशक्तिमाहगमनतः ॥ ५१॥

ख्ययगनतः प्रज्ञगवती संज्ञग महगभोर्ीतद्रशगनययनी ।


हरंक‍ृनतः शङ्करर शगन्ततर्ातर्वार्णसेप्रवतग ॥ ५२॥

वैश्वगनरर महगशल
भ ग दे वसेनग भवप्रप्रययग ।
महगरगत्री परगनतदग शची दःु स्वप्ननगसशनी ॥ ५३॥

ईड्ययग जययग जर्द्धगत्री दप्रु वाज्ञयय


े ग सरू
ु प्रपणी ।
र्ह
ु गन्म्बकग र्णोत्पतनग महगपीठग मरुत्सत
ु ग ॥ ५४॥

हवययवगहग भवगनतदग जर्द्योननः प्रकीनतातग ।


जर्तमगतग जर्तमत्‍ृ ययज
ु रा गतीतग च बप्रु द्धदग ॥ ५५॥

ससप्रद्धदगत्री रत्नर्भगा रत्नर्भगाश्रययग परग ।


दै त्ययहतत्री स्वेष्टदगत्री मङ्र्लैकसप्रु वग्रहग ॥ ५६॥

परु
ु ्गततर्ातग चैव समगधर्स्थग तपन्स्वनी ।
ददप्रवन्स्थतग त्रत्रणेत्रग च सवषे न्तद्रययमनगर्न‍ृ तः ॥ ५७॥

सवाभत
भ हृददस्थग च तथग संसगरतगररणी ।
वेद्यग ब्रह्मप्रववेद्यग च महगलरलग प्रकीनतातग ॥ ५८॥

ब्रगह्मखणबह
‍ृ ती ब्रगह्मी ब्रह्मभत
भ गऽघहगररणी ।
दहरण्मययी महगदगत्री संसगरपररवनताकग ॥ ५९॥

सम
ु गसलनी सरू
ु पग च भगन्स्वनी र्गररणी तथग ।
उतमसभ लनी सवासभग सवाप्रत्ययययसगज्ञक्षणी ॥ ६०॥

सस
ु ौम्ययग चतद्रवदनग तगण्डवगसिमगनसग ।
सववशप्रु द्धकरर शद्ध
ु ग मलत्रययप्रवनगसशनी ॥ ६१॥

जर्वत्रययी जर्तमनभ तान्िमनभ तारमत


‍ृ गश्रययग ।
प्रवमगनस्थग प्रवशोकग च शोकनगसशतययनगहतग ॥ ६२॥
हे मकुण्डसलनी कगलर पद्मवगसग सनगतनी ।
सदगकीनताः सवाभत
भ शययग दे वी सतगंप्रप्रययग ॥ ६३॥

ब्रह्ममनभ ताकलग चैव क‍ृप्रत्तकग कञ्जमगसलनी ।


वययोमकेशग क्रिययगशक्तिररच्छगशक्तिः परगर्नतः ॥ ६४॥

क्षोसभकग िन्ण्डकगभेद्यग भेदगभेदप्रववन्जातग ।


असभतनग सभतनसंस्थगनग वसशनी वंशर्गररणी ॥ ६५॥

र्ह्य
ु शक्तिर्ह्य
ुा तववग सवादग सवातोमि
ु ी ।
भधर्नी च ननरगर्गरग ननरगहगरग प्रकीनतातग ॥ ६६॥

ननरङ्कुशपदोद्भत
भ ग चिहस्तग प्रवशोधर्कग ।
स्रन्ग्वणी पद्मसम्भेदकगररणी पररकीनतातग ॥ ६७॥

परगवरप्रवर्गनज्ञग महगपरु
ु ्पव
भ ज
ा ग ।
परगवरज्ञग प्रवद्यग च प्रवद्युन्योजह्वग न्जतगश्रययग ॥ ६८॥

प्रवद्यगमययी सहस्रगक्षी सहस्रवदनगत्मजग ।


सहस्ररन््मःसत्वस्थग महे श्वरपदगश्रययग ॥ ६९॥

योवगसलनी सतमययग वययगप्तग धचतमययग पद्मभेददकग ।


महगश्रययग महगमतत्रग महगदे वमनोरमग ॥ ७०॥

वययोमलक्ष्मीः ससंहरथग चेक्रकतगनगऽसमतप्रभग ।


प्रवश्वेश्वरर भर्वती सकलग कगलहगररणी ॥ ७१॥

सवावेद्यग सवाभद्रग र्ह्य


ु ग दढ
भ ग र्ह
ु गरणी ।
प्रलययग ययोर्र्गत्री च र्ङ्र्ग प्रवश्वेश्वरर तथग ॥ ७२॥

कगमदग कनकग कगततग कञ्जर्भाप्रभग तथग ।


पण्
ु ययदग कगलकेशग च भोक्तत्त्री पष्ु कररणी तथग ॥ ७३॥

सरु े श्वरर भनभ तदगत्री भनभ तभ्


भ ग प्रकीनतातग ।
पञ्चब्रह्मसमत्ु पतनग परमगथगाऽथाप्रवग्रहग ॥ ७४॥

वणोदययग भगनम
ु नभ तावगान्ग्वज्ञेययग मनोजवग ।
मनोहरग महोरस्कग तगमसी वेदरूप्रपणी ॥ ७५॥

वेदशक्तिवषे दमगतग वेदप्रवद्यगप्रकगसशनी ।


ययोर्ेश्वरे श्वरर मगययग महगशक्तिमाहगमययी ॥ ७६॥

प्रवश्वगततःस्थग प्रवययतमनभ ताभगार्व


ा ी सरु सत
ु दरर ।
सरु सभनान्तदनी प्रवद्यग नतदर्ोपतनद्भ
भ वग ॥ ७७॥

भगरती परमगनतदग परगवरप्रवभेददकग ।


सवाप्रहरणोपेतग कगम्ययग कगमेश्वरे श्वरर ॥ ७८॥

अनततगनतदप्रवभवग हृल्लेिग कनकप्रभग ।


कभष्मगण्डग र्नरत्नगढ्ययग सर्
ु तर्ग र्तर्दगनययनी ॥ ७९॥

त्रत्रप्रविमपदोद्भत
भ ग चतरु गस्ययग सशवोदययग ।
सद
ु ल
ु भ
ा ग र्नगध्ययक्षग र्तययग प्रपङ्र्ललोचनग ॥ ८०॥

शगततग प्रभगस्वरूपग च पङ्कजगययतलोचनग ।


इतद्रगक्षी हृदययगततःस्थग सशवग मगतग च सन्त्िययग ॥ ८१॥

धर्ररजग च सर्
ु ढभ ग च ननत्ययपष्ट
ु ग ननरततरग ।
दर्
ु गा कगत्ययगययनी चण्डी चन्तद्रकग कगततप्रवग्रहग ॥ ८२॥

दहरण्ययवणगा जर्ती जर्द्यतत्रप्रवनताकग ।


मतदरगदद्रननवगसग च शगरदग स्वणामगसलनी ॥ ८३॥

रत्नमगलग रत्नर्भगा वययप्रु ष्टप्रवाश्वप्रमगधथनी ।


पद्मगनतदग पद्मननभग ननत्ययपष्ट
ु ग क‍ृतोद्भवग ॥ ८४॥

नगरगययणी दष्ट
ु सशक्षग सयय
भ मा गतग व्
‍ृ प्रप्रययग ।
महे तद्रभधर्नी सत्ययग सत्ययभग्ग सक
ु ोमलग ॥ ८५॥

वगमग च पञ्चतपसगं वरदगत्री प्रकीनतातग ।


वगच्ययवणषे श्वरर प्रवद्यग दज
ु यय
ा ग दरु नतिमग ॥ ८६॥

कगलरगत्रत्रमाहगवेर्ग वीरभद्रप्रप्रययग दहतग ।


भद्रकगलर जर्तमगतग भिगनगं भद्रदगनययनी ॥ ८७॥

करगलग प्रपङ्र्लगकगरग कगमभेत्त्री महगमनगः ।


ययशन्स्वनी ययशोदग च ्डध्वपररवनताकग ॥ ८८॥

शङ्खिनी पनद्मनी संख्ययग सगंख्ययययोर्प्रवनताकग ।


चैत्रगददवात्सरगरूढग जर्त्सम्परभ णीतद्रजग ॥ ८९॥
शम्
ु भघ्नी िेचरगरगध्ययग कम्बग्र
ु ीवग बलरक्तडतग ।
िर्गरूढग महै श्वययगा सप
ु द्मननलययग तथग ॥ ९०॥

प्रवरिग र्रुडस्थग च जर्तीहृद्गह


ु गश्रययग ।
शम्
ु भगददमथनग भिहृद्गह्वरननवगससनी ॥ ९१॥

जर्वत्रययगरणी ससद्धसङ्कल्पग कगमदग तथग ।


सवाप्रवज्ञगनदगत्री चगनल्पकल्म्हगररणी ॥ ९२॥

सकलोपनन्द्गम्ययग दष्ट
ु दष्ु प्रेक्ष्ययसत्तमग ।
सितग
‍ृ लोकसंवययगप्तग तप्रु ष्टः पप्रु ष्टः क्रिययगवती ॥ ९३॥

प्रवश्वगमरे श्वरर चैव भक्तु िमक्तु िप्रदगनययनी ।


सशवगर्त
‍ृ ग लोदहतगक्षी सपामगलगप्रवभ्
भ णग ॥ ९४॥

ननरगनतदग त्रत्रशल
भ गससर्नब
ु गाणगददर्गररणी ।
अशे्ध्ययेययमनभ ताश्च दे वतगनगं च दे वतग ॥ ९५॥

वरगन्म्बकग धर्रे ः पत्र


ु ी ननशम्
ु भप्रवननपगनतनी ।
सव
ु णगा स्वणालससतगऽनततवणगा सदगर्त
‍ृ ग ॥ ९६॥

शगङ्करर शगततहृदययग अहोरगत्रप्रवर्गनययकग ।


प्रवश्वर्ोप्त्री र्ढ
भ रूपग र्ण
ु पण
भ गा च र्गग्ययाजग ॥ ९७॥

र्ौरर शगकम्भरर सत्ययसतर्ग सतध्ययगत्रययीर्त


‍ृ ग ।
सवापगपप्रवननमि
ुा ग सवाबतर्प्रववन्जातग ॥ ९८॥

सगंख्ययययोर्समगख्ययगतग अप्रमेययग मन
ु ीक्तडतग ।
प्रवशद्ध
ु सकु ु लोद्भत
भ ग त्रबतदन
ु गदसमगदृतग ॥ ९९॥

शम्भव
ु गमगङ्कर्ग चैव शसशतल्
ु ययननभगननग ।
वनमगलगप्रवरगजतती अनततशययनगदृतग ॥ १००॥

नरनगरगययणोद्भत
भ ग नगरससंहर प्रकीनतातग ।
दै त्ययप्रमगधथनी शङ्िचिपद्मर्दगर्रग ॥ १०१॥

सङ्क्ाणसमत्ु पतनग अन्म्बकग सयोजनगश्रययग ।


सव
ु त
‍ृ ग सत
ु दरर चैव र्माकगमगथादगनययनी ॥ १०२॥

मोक्षदग भक्तिननलययग परु गणपरु


ु ्गदृतग ।
महगप्रवभनभ तदगऽऽरगध्ययग सरोजननलययगऽसमग ॥ १०३॥
अष्टगदशभज
ु गऽनगददनीलोत्पलदलगज्ञक्षणी ।
सवाशक्तिसमगरूढग र्मगार्माप्रववन्जातग ॥ १०४॥

वैरगग्ययज्ञगनननरतग ननरगलोकग ननररन्तद्रययग ।


प्रवधचत्रर्हनगर्गरग शगश्वतस्थगनवगससनी ॥ १०५॥

ज्ञगनेश्वरर पीतचेलग वेदवेदगङ्र्पगरर्ग ।


मनन्स्वनी मतययम
ु गतग महगमतययस
ु मद्भ
ु वग ॥ १०६॥

अमतययरु मत
‍ृ गस्वगदग परु तदरपररष्टुतग ।
अशोच्ययग सभतनप्रव्ययग दहरण्ययरजतप्रप्रययग ॥ १०७॥

दहरण्ययजननी भीमग हे मगभरणभप्रभ ्तग ।


प्रवभ्रगजमगनग दज्ञ
ु षे ययग योययोनतष्टोमफलप्रदग ॥ १०८॥

महगननद्रगसमत्ु पप्रत्तरननद्रग सत्ययदे वतग ।


दरघगा ककुनद्मनी प्रपङ्र्जटगर्गरग मनोज्ञर्ीः ॥ १०९॥

महगश्रययग रमोत्पतनग तमःपगरे प्रनतप्रष्ठतग ।


त्रत्रतववमगतग त्रत्रप्रवर्ग सस
ु क्ष्
भ मग पद्मसंश्रययग ॥ ११०॥

शगतत्ययतीतकलगऽतीतप्रवकगरग श्वेतचेसलकग ।
धचत्रमगययग सशवज्ञगनस्वरूपग दै त्ययमगधथनी ॥ १११॥

कग्ययपी कगलसपगाभवेखणकग शगिययोननकग ।


त्रययीमनभ ताः क्रिययगमनभ ताश्चतव
ु र्
ा गा च दसशानी ॥ ११२॥

नगरगययणी नरोत्पतनग कौमद


ु र कगन्ततर्गररणी ।
कौसशकी लसलतग लरलग परगवरप्रवभगप्रवनी ॥ ११३॥

वरे ण्ययगऽद्भत
ु महगत्म्ययग वडवग वगमलोचनग ।
सभ
ु द्रग चेतनगरगध्ययग शगन्ततदग शगन्ततवधर्ानी ॥ ११४॥

जययगददशक्तिजननी शक्तिचिप्रवनताकग ।
त्रत्रशक्तिजननी जतययग ्ट्सत्र
भ पररवखणातग ॥ ११५॥

सर्
ु ौतकमाणगऽऽरगध्ययग ययर्
ु गततदहनगन्त्मकग ।
सङ्कप्र्ाणी जर्द्धगत्री कगमययोननः क्रकररदटनी ॥ ११६॥

ऐतद्रर त्रैलोक्तययनसमतग वैष्णवी परमेश्वरर ।


प्रद्युम्नजननी त्रबम्बसमोष्ठी पद्मलोचनग ॥ ११७॥

मदोत्कटग हं सर्नतः प्रचण्डग चण्डप्रविमग ।


व्
‍ृ गर्ीशग परगत्मग च प्रवतध्ययग पवातवगससनी ॥ ११८॥

दहमवतमेरुननलययग कैलगसपरु वगससनी ।


चगणभरहतत्री नीनतज्ञग कगमरूपग त्रययीतनःु ॥ ११९॥

व्रतस्नगतग र्माशीलग ससंहगसनननवगससनी ।


वीरभद्रगदृतग वीरग महगकगलसमद्भ
ु वग ॥ १२०॥

प्रवद्यगर्रगधचातग ससद्धसगध्ययगरगधर्तपगदक
ु ग ।
श्रद्धगन्त्मकग पगवनी च मोदहनी अचलगन्त्मकग ॥ १२१॥

महगद्भत
ु ग वगररजगक्षी ससंहवगहनर्गसमनी ।
मनीप्र्णी सर्
ु गवगणी वीणगवगदनतत्परग ॥ १२२॥

श्वेतवगहनन्ेवययग च लसतमनतररुतर्ती ।
दहरण्ययगक्षी तथग चैव महगनतदप्रदगनययनी ॥ १२३॥

वसप्र
ु भग सम
ु गल्ययगप्तकतर्रग पङ्कजगननग ।
परगवरग वरगरोहग सहस्रनययनगधचातग ॥ १२४॥

श्रीरूपग श्रीमती श्रेष्ठग सशवनगम्नी सशवप्रप्रययग ।


श्रीप्रदग धश्रतकल्ययगणग श्रीर्रगर्ाशररररणी ॥ १२५॥

श्रीकलगऽनततदृप्रष्टश्च ह्यक्षुद्रगऽऽरगनतसद
भ नी ।
रिबीजननहतत्री च दै त्ययसङ्र्प्रवमददा नी ॥ १२६॥

ससंहगरूढग ससंदहकगस्ययग दै त्ययशोखणतपगनययनी ।


सक
ु ीनतासदहतगन्च्छतनसंशययग रसवेददनी ॥ १२७॥

र्ण
ु गसभरगमग नगर्गररवगहनग ननजारगधचातग ।
ननत्ययोददतग स्वययंयोययोनतः स्वणाकगययग प्रकीनतातग ॥ १२८॥

वज्रदण्डगङ्क्रकतग चैव तथगऽमत


‍ृ सञ्जीप्रवनी ।
वज्रच्छतनग दे वदे वी वरवज्रस्वप्रवग्रहग ॥ १२९॥

मगङ्र्ल्ययग मङ्र्लगत्मग च मगसलनी मगल्ययर्गररणी ।


र्तर्वी तरुणी चगतद्रर िड्र्गययर्
ु र्रग तथग ॥ १३०॥
सौदगसमनी प्रजगनतदग तथग प्रोिग भर्
‍ृ द्भ
भ वग ।
एकगनङ्र्ग च शगिगथाकुशलग र्माचगररणी ॥ १३१॥

र्मासवास्ववगहग च र्मगार्माप्रवननश्चययग ।
र्माशक्तिर्ामम
ा ययग र्गसमाकगनगं सशवप्रदग ॥ १३२॥

प्रवर्मगा प्रवश्वर्माज्ञग र्मगाथगाततरप्रवग्रहग ।


र्मावष्मगा र्मापव
भ गा र्मापगरङ्र्तगततरग ॥ १३३॥

र्मोपदे ष्ट्री र्मगात्मग र्मार्म्ययग र्रगर्रग ।


कपगसलनी शगकसलनी कलगकसलतप्रवग्रहग ॥ १३४॥

सवाशक्तिप्रवमि
ु ग च कखणाकगरर्रगऽक्षरग।
कंसप्रगणहरग चैव ययर्
ु र्मार्रग तथग ॥ १३५॥

ययर्
ु प्रवनताकग प्रोिग त्रत्रसतध्ययग ध्ययेययप्रवग्रहग ।
स्वर्गापवर्ादगत्री च तथग प्रत्ययक्षदे वतग ॥ १३६॥

आददत्ययग ददवययर्तर्ग च ददवगकरननभप्रभग ।


पद्मगसनर्तग प्रोिग िड्र्बगणशरगसनग ॥ १३७॥

सशष्टग प्रवसशष्टग सशष्टेष्टग सशष्टश्रेष्ठप्रपन्भ जतग ।


शतरूपग शतगवतगा प्रवततग रगसमोददनी ॥ १३८॥

सयय
भ षे तदन
ु ेत्रग प्रद्युम्नजननी सष्ठ
ु ु मगनययनी ।
सयय
भ गाततरन्स्थतग चैव सत्प्रनतष्ठतप्रवग्रहग ॥ १३९॥

ननवत्त
‍ृ ग प्रोच्ययते ज्ञगनपगरर्ग पवातगत्मजग ।
कगत्ययगययनी चन्ण्डकग च चण्डी है मवती तथग ॥ १४०॥

दगक्षगययणी सती चैव भवगनी सवामङ्र्लग ।


र्भम्रलोचनहतत्री च चण्डमण्
ु डप्रवनगसशनी ॥ १४१॥

ययोर्ननद्रग ययोर्भद्रग समद्र


ु तनययग तथग ।
दे वप्रप्रययङ्करर शद्ध
ु ग भिभक्तिप्रवधर्ानी ॥ १४२॥

त्रत्रणेत्रग चतद्रमक
ु ु टग प्रमथगधचातपगदक
ु ग ।
अजन
ुा गभीष्टदगत्री च पगण्डवप्रप्रययकगररणी ॥ १४३॥

कुमगरलगलनगसिग हरबगहभपर्गननकग ।
प्रवघ्नेशजननी भिप्रवघ्नस्तोमप्रहगररणी ॥ १४४॥
सन्ु स्मतेतदम
ु ि
ु ी नम्ययग जययगप्रप्रययसिी तथग ।
अनगददननर्नग प्रेष्ठग धचत्रमगल्ययगनल
ु ेपनग ॥ १४५॥

कोदटचतद्रप्रतीकगशग कभटजगलप्रमगधथनी ।
क‍ृत्ययगप्रहगररणी चैव मगरणोच्चगटनी तथग ॥ १४६॥

सरु गसरु प्रवतद्यगङ्निमोहघ्नी ज्ञगनदगनययनी ।


्ड्वैररननग्रहकरर वैररप्रवद्रगप्रवणी तथग ॥ १४७॥

भत
भ सेवययग भत
भ दगत्री भत
भ पीडगप्रवमददा कग ।
नगरदस्तत
ु चगररत्रग वरदे शग वरप्रदग ॥ १४८॥

वगमदे वस्तत
ु ग चैव कगमदग सोमशेिरग ।
ददक्तपगलसेप्रवतग भवययग भगसमनी भगवदगनययनी ॥ १४९॥

िीसौभगग्ययप्रदगत्री च भोर्दग रोर्नगसशनी ।


वययोमर्ग भसभ मर्ग चैव मनु नपयो
भ ययपदगम्बज
ु ग ।
वनदर्
ु गा च दब
ु ोर्ग महगदर्
ु गा प्रकीनतातग ॥ १५०॥

फलश्रुनतः
इतीदं कीनतादं भद्र दर्
ु गानगमसहस्रकम ् ।
त्रत्रसतध्ययं ययः पठे न्तनत्ययं तस्यय लक्ष्मीः न्स्थरग भवेत ् ॥ १॥

ग्रहभत
भ प्रपशगचगददपीडग न्ययत्ययसंशययम ् ।
बगलग्रहगददपीडगययगः शगन्ततभावनत कीतानगत ् ॥ २॥

मगररकगददमहगरोर्े पठतगं सौख्ययदं नण


‍ृ गम ् ।
वययवहगरे च जययदं शत्रब
ु गर्गननवगरकम ् ॥ ३॥

दम्पत्ययोः कलहे प्रगप्ते समथः प्रेमगसभवर्ाकम ् ।


आययरु गरोग्ययदं पस
ुं गं सवासम्पत्प्रदगययकम ् ॥ ४॥

प्रवद्यगसभवर्ाकं ननत्ययं पठतगमथासगर्कम ् ।


शभ
ु दं शभ
ु कगययषे ्ु पठतगं शण
‍ृ त
ु गमप्रप ॥ ५॥

ययः पज
भ ययनत दर्
ु गां तगं दर्
ु गानगमसहस्रकैः ।
पष्ु पैः कुङ्कुमसन्म्मश्रैः स तु ययत्कगङ्क्षते हृदद ॥ ६॥

तत्सवां समवगप्नोनत नगन्स्त नगस्त्ययत्र संशययः ।


ययतमि
ु े धध्रययते ननत्ययं दर्
ु गानगमसहस्रकम ् ॥ ७॥
क्रकं तस्ययेतरमतत्रौघैः कगययां र्तययतमस्यय दह ।
दर्
ु गानगमसहस्रस्यय पस्
ु तकं ययद्गहे‍ृ भवेत ् ॥ ८॥

न तत्र ग्रहभत
भ गददबगर्ग स्ययगतमङ्र्लगस्पदे ।
तद्गहं‍ृ पण्
ु ययदं क्षेत्रं दे वीसगन्तनध्ययकगरकम ् ॥ ९॥

एतस्यय स्तोत्रमख्
ु ययस्यय पगठकः श्रेष्ठमतत्रप्रवत ् ।
दे वतगययगः प्रसगदे न सवापयो
भ ययः सि
ु ी भवेत ् ॥ १०॥

इत्ययेततनर्रगजेन कीनतातं मनु नसत्तम ।


र्ह्य
ु गद्गह्य
ु तरं स्तोत्रं त्वनयय स्नेहगत ् प्रकीनतातम ् ॥ ११॥

भिगयय श्रद्धर्गनगयय केवलं कीत्ययातगसमदम ् ।


हृदद र्गरयय ननत्ययं त्वं दे वययनग्र
ु हसगर्कम ् ॥ १२॥

॥ इनत श्रीस्कगतदपरु गणे स्कतदनगरदसंवगदे


दर्
ु गासहस्रनगमस्तोत्रं सम्पण
भ म
ा ्॥

Encoded by Kirk Wortman kirkwort@hotmail.com


% Text title : durgaasahasranaama from skandapuraaNa
% File name : durgaasahasra.itx
% itxtitle : durgAsahasranAmastotram
% engtitle : durgAsahasranAmastotram
% Category : sahasranAma, devii, durgA, stotra
% Location : doc_devii
% Sublocation : devii
% SubDeity : durgA
% Texttype : stotra
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Kirk Wortman"
% Proofread by : Kirk Wortman"
% Description-comments : skandapuraaNa
% Latest update : August 13, 2002
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file
is not to be copied or reposted for promotion of any website or individuals or for commercial
purpose without permission. Please help to maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search


sanskritdocuments.org
Last updated on Wed 03 Jan 2018 04:23:01 AM MST

You might also like