You are on page 1of 4

म मातृका प ु माला वः ॥

क ोलो िसतामृताि लहरीम े िवराज िण-



ीपे क कवािटकापिरवृत े काद"वा#$ले ।
र& 'सह(िन*मतसभाम े िवमानो,मे
िच.ार&िविन*मतं जनिन ते िस0ासनं भावये ॥ १॥


एणा4ानलभानम5डललस7ीच8म े ि9तां
ु करतलैः पाशा4?शौ िबAतीम ।्
बालाक; <िु तभासरां

चापं बाणमिप CसDवदनां कौस'वEािFतां
तां Gां चHकलावतIसमकुटां चाJिKतां भावये ॥ २॥

ईशनािदपदं िशवैकफलदं र&ासनं ते शभु ं var फलकं


पा<ं कु4?मचRनािदभिरत ैरST सर&ाUत ैः ।
शVु रै ाचमनीयकं तव जलैभW
; ा मया कि तं

ु क ताम ॥ ३॥
काJ5यामृतवािरधे तदिखलं स.Zये

ल\े योिगजन^ रिUतजग_ाले िवशालेUणे



Cालेया"पटीरकु 4?मलस`पूरिमbोदकै
; ः ।
गोUीरैरिप नािलके रसिललैः शVु ोदकै मि; त ैः
ु क ताम ॥ ४॥
cानं देिव िधया मय ैतदिखलं स.Zये ्

eी4ाराि4तम लिUततनो हेमाचलाfिgत ैः


र& ैJ$लम,ु रीयसिहतं कौस'वणाT
ु ु म ।्
शक
ु ास.ितयiसूjममलं सौवण;त.ूkभवं
मh

ु क ताम ॥ ५॥
द,ं देिव िधया मय ैतदिखलं स.Zये

ु लां
हIस ैरmितलोभनीयगमने हारावलीम$
िहRोल<िु तहीरपूिरततरे हेमाnदेक4णे ।
मoीरौ मिणकु5डले मकुटमmधpqचूडामrण
ु ीयकटकौ काgीमिप sीकुJ ॥ ६॥
नासामौिhकमnल

सवा;nे घनसारकु4?मघनbीगvप4ाि4तं
क रू ीितलकg फालफलके गोरोचनापjकम ।्
ग5डादश;नम5डले नयनयो*दwाoनं तेऽिgतं

क5ठाzे मृगनािभप4ममलं G{ीतये क ताम ॥ ७॥

क}ारो~लमि कामJवकै ः सौवण;प4े Jहै-


जा;तीच•कमालतीवकुलकै मR
; ारकुRािदिभः ।
के त€ा करवीरकै ब•; िवध ैः ‚ƒाः (जो मािलकाः
स4 ने समप ;यािम वरदे स.Zये ्
ु गृ„ताम ॥ ८॥

ह.ारं मदन^ नRयिस य ैरnैरनnो$लै-


ृ ; ाविलनीलकु.लभरैब‡; ािस त^ाशयम ।्
य†भn
तानीमािन तवा" कोमलतरा5यामोदलीला गृहा-
ु घृ
5यामोदाय दशाnगˆग ु त ैधूप; ैरहं धूपये ॥ ९॥
ु लयािम र&िनवहोkभाsk,रे मिRरे
ल‹ीम$

मालाŒपिवलि"त ैम;िणमय 'ेष स'ािवत ैः ।

िचjैहा;टकपिjकाकरधृ त ैःगw ैघृत; ैव;*धत -ै
ु स.Zये
*दw ैदŽपगण*ै धया िगिरसते ु क ताम ॥ १०॥ ्

eी4ारे•िर तƒहाटककृ त ैः 9ालीसह( ैभृत; ं


िदwाDं घृतसूपशाकभिरतं िचjाDभेद ं तथा ।
ु क; रादिधयतु ं मािण€पाjे ि9तं
ˆधाDं मधश
माषापूपसह(म" सफलं न ैवे<मावेदये ॥ ११॥

स“ाय ैव;रके तकीदलJचा ता"ूलव ीदलैः


ु ःै सगिvमध
पूग ैभूि; रगण ु रु ःै कपूरख5डो$लै
; ः ।
मh ु
ु ाचूणि; वरािजत ैब;•िवध ैव;”ा"जामोदन ैः
पूणा; र&कलािचका तव मदु े • ा परु ामे ॥ १२॥

क•ािभः कमनीयकाि.िभरल4ारामलारा*तका
;
पाjे मौिhकिचjपि–िवलस—कपूरदीपाविलः । var दीपािलिभः
उत,,ालमृदnगीतसिहतं नृ™~दा'ोJहं

; ं सिविहतं
म ाराधनपूवक ्
नीराजनं गृ„ताम ॥ १३॥

ल‹ीमšिhकलUकि तिसत“jं त ु ध,े रसाद ्-


इHाणी च रितœ चामरवरे ध,े sयं भारती ।

वीणामेणिवलोचनाः समनसां नृ™ि. त•ागव-

žावैरािnकसािŸकै ः ु टरसं मात दाक5य;ताम ॥ १४॥
eी4ारjयस•टेु न मननोपा^े
ु jयीमौिलिभ-
वा;€ ैल;\तनो तव िु तिवधौ को वा Uमेताि"के ।
स ापाः तु यः CदिUणशतं सgार एवा ु ते

े ो नमसः सह(मिखलं G{ीतये क ताम ॥ १५॥
संवश

ु यः पूजये¡ते सा
bीम ाUरमालया िगिरसतां

स¢ास Cितवासरं ु
सिनयत ^ामलं ^ा नः ।
ु , ं िवध,ेरसा-
िच,ा'ोJहम5डपे िगिरसता नृ
ाणी व”सरोJहे जलिधजा गेह े जग nला ॥ १६॥


इित िगिरवरपjीपादराजीवभू
षा

भवनममलय.ी सू
िhसौर£सारैः ।
िशवपदमकरR^िRनीयं िनबVा
मदयत ु किवभृnा ातृकाप ु माला ॥ १७॥

इित bीम“4रभगव~ादिवरिचतः म मातृकाप ु माला वः स•ूणः; ॥

You might also like