You are on page 1of 6

Page 1 sur 6

Namo tassa bhagavato arahato sammāsambuddhassa

Lakkhaṇāto
Buddhathomanāgāthā
1. Bhavābhavesu nekesu,
Pūresi tiṃsapāramī;
Cariyāyoca sambuddho,
Pariccāgejahaṃsadā.

2. Vessantarattabhāvamhi,
Ṭhitomaddiṃ pisoadā;
Nijaṃkaṇhājinaṃjāliṃ,
Viyaṃvaṅkatapabbate.

3. Tatocavitvātusite,
Pureuppajjipuññavā;
Rūpādidasaṭhānehi,
Aññedeveatikkami.

4. Cakkavāḷasahassehi,
Dasahāgammasabbaso;
Yācitodevabrahmūhi,
Buddhabhāvamanonato.

5. Vilokanānisopañca,
Viloketvāsirindharo;
Tatocavitvāmāyāya,
Uppajjisākiyekule.

6. Visākhapuṇṇameseṭṭhe,
Vijāyilumbinīvane;
Sīhanādaṃpanādento,
Sattapādaṃgatotadā.

8. Virociṃsutadākāse,
Tārocandadivākarā;
Ratanānicabhūmaṭṭhā,
Nānāpupphācapupphare.

8. Sītāyanti avīcaggī,
Khuppipāsācasohitā;
Lokantaremahāpabhā,
Andhāpassantitāvade.

9. Aghaṭṭitāvāditāni,
Tūriyānicaambare;
Madhurenapanādiṃsu,
Yasaṃsarenatāvade.

10. Thutigītānigāyantā,
Devācakamalāsanā;
Sammodentāvaaṭṭhaṃsu,

www.tipitaka.org Vipassana Research Institute


Page 2 sur 6

Buddhaṅkurassasantike.

11. Kumārocārudhātīhi,
Tositārājamandire;
Vuddhosisusukhaṃkhemaṃ,
Sakyakaññānamantare.

12. Soḷasavassikosakya,
Nandanopitarāsatā;
Rājatteabhisittosi,
Modesituvanattaye.

13. Nandanānaṃsovaṇṇa,
Vaṇṇasobhaṃyasodharaṃ;
Sokāresimahesittaṃ,
Lokanettarasāyanaṃ.

14. Ekūnatiṃsamevasse,
Visākhapuṇṇamevare;
Sahasenāyauyyāsi,
Yānenuyyānamaṇḍalaṃ.

15. Nimittecaturodisvā,
Puttassacavijāyanaṃ;
Sutvāubbiggacittena,
Naramitthapuretahiṃ.

16. Paccāgammapuraṃtamhā,
Pattopāsādamaṇḍalaṃ;
Nippajjidevarājāva,
Sayanesomahārahe.

17. Sundarītaṃpurakkhitvā,
Naccagītenatosayuṃ;
Evaṃpisonaramitvā,
Āhunikkhamamānaso.

18. Pathamaṃrāhulaṃputtaṃ,
Passitvānikkhamāmahaṃ;
Iticintiyamāneso,
Agājāyānivesanaṃ;
19. Thapetvāpādadummāre,
Gīvamantopavesayaṃ;
Olokayaṃsapassittha,
Nippannaṃtaṃsamātaraṃ.

20. Gaṇheyyaṃtaṃapanetvā,
Bāhuṃcedeviyāahaṃ;
Nadadenikkhamokāsaṃ,
Pabujjhitvāyasodharā.

21. Buddhapattovapasseyyaṃ,
Rāhulaṃiticintiya;
Kaṇḍakaṃāruhitvāna,
Tamhāchannenanikkhami.

www.tipitaka.org Vipassana Research Institute


Page 3 sur 6

22. Dvārāsayāvivariṃsu,
Devatādvāramaṇḍalaṃ;
Ratanukkāsahassāni,
Jālayiṃsumarūtahiṃ.

23. Mānikkhamassusiddhattha,
Itotvaṃsattamedine;
Bhavissasecakkavattī,
Itinīvāripāpimā.

24. Tagghajānāmitaṃmāra,
Idhamātiṭṭhapakkama;
Itimāraṃ palāpetvā,
Vissaṭṭhosoabhikkami.

25. Patvānomanadītīraṃ,
Punāgamesituragaṃ;
Channañcanagaraṃ bimbā;
Devilāpaṭivedituṃ.

26. Bandhitaṃyasodharāya,
Moḷiṃsugandhavāsitaṃ;
Chetvākhaggenatiṇhena,
Ukkhipitthatamambare.

27. Aṭṭhaseṭṭhaparikkhāre,
Dhāretvābrahmunābhate;
Hitvārājārahaṃdussaṃ,
Samaṇatthamupāgami.

28. Karontodukkaraṃkammaṃ,
Chabbassāniparakkamo;
Oḷārikannapānehi;
Dehaṃyāpesiṭhītiyā.

29. Visākhapuṇṇamehema,
Pātiṃpāyasapūritaṃ;
Sujātāyābhataṃgayha,
Nerañcaramupāgami.

30. Nerañcarāyatīramhi,
Sutvāpāyāsamuttamaṃ;
Paṭiyatthavaramaggena,
Bodhimaṇḍamupāgami.

31. Jayāsanepallaṅkamhi,
Ṭhitodhiṭṭhesidhītimā;
Navīriyaṃjahissāmi,
Apattoitibuddhataṃ.

32. Devindodhamayaṃsaṅkhaṃ,
Setacchattaṃpitāmaho;
Dhārayaṃvādentovīṇaṃ,
Pañcasīkhoṭhitotahiṃ.

www.tipitaka.org Vipassana Research Institute


Page 4 sur 6

33. Thutigītānigāyantī,
Aṭṭhāsuṃdevasundarī;
Gahetvāhemamañjūsā,
Surapupphehipūritā.

34. Anatthamentesūriye,
Mārasenaṃpalāpayī;
Aruṇuggamanekāle,
Pattosibuddhataṃvaraṃ.

35. Paṭṭhānaṃsammasantassa,
Nāthassadehatosubhā;
Chabbaṇṇabhānicchadhanti,
Vidhāvanti tahiṃ tahiṃ.

36. Nīlānīlāpitāpītā,
Rattārattācanicchare;
Setāsetācamañciṭṭhā,
Tamhātamhāpabhassarā.

37. Buddhapattopibodheyya,
Dhammagambhīrataṃjino;
Nisāmetvānadesetuṃ,
Nirussāhamupāgato.

38. Sahampatitadābrahmā,
Desanāyābhiyācati;
Tenasopathamaṃseṭṭhaṃ,
Dhammacakkamadesayi.

39. Ekavassovasambuddho,
Varephagguṇapuṇṇame;
Sakyānaṃnagaraṃgañchī,
Sāvakehipurakkhato.

40. Samāgamamhiñātīnaṃ,
Vassāpesisusītalaṃ;
Mahāmeghañcadesesi,
Vessantarassajātakaṃ.

41. Gantvāsāvakayugena,
Yasodharāyamandiraṃ;
Taṃtosetvānadesesi,
Candakinnarajātakaṃ.

42. Vasitvāsattamevasse,
Tāvatiṃse silāsane;
Abhidhammena tosesi,
Devabrahmagaṇaṃbahuṃ.

43. Pattharaṃñāṇajālena,
Lokaṃlokesisabbadā;
Bodhetuṃbodhiyābhāya;
Bodheyyajanapaṅkajaṃ.

www.tipitaka.org Vipassana Research Institute


Page 5 sur 6

44. Bodhaneyyaṃjanaṃdisvā,
Cakkavāḷaparaṃparā;
Gantvāpivibodhesi,
Buddhaseṭṭhosubodhimā.

45. Bakādikecabrahmāno,
Yakkhecāḷavakādike;
Purindadādikedeve,
Sūcilomādirakkhase.

46. Jāṇusoṇādikeneke,
Brāhmaṇecāvikakkhaḷe;
Cūḷodarādikenāge,
Dhanapālādikegaje.

47. Buddhāmayaṃtimaññante,
Titthiyenekaladdhike;
Damesidamataṃseṭṭho,
Paravādappamaddano.

48. Anubyañjanasampanno,
Esabāttiṃsalakkhaṇo;
Byāmappabhāparikkhitto,
Ketumālāsilaṅkhato.

49. Caturāsītisahassa,
Dhammakkhandhesadesayi;
Pañcatāthīsavassāni,
Tilokassahitāyave.

50. Buddhakiccaṃkarontoso,
Vahaṃlokahitaṃvaraṃ;
Mocayaṃbandhanāsatte,
Kālaṃkhepetisabbadā.

51. Yahiṃ āsītikonātho,


Nibbutovaramañjake;
Mahāsālavaneramme,
Mallānaṃnigametahiṃ.

52. Aggikkhandhovalokasmiṃ,
Jāletvānasasāvako;
Nibbāyitthasaṅkhatānaṃ,
Pakāsentoaniccataṃti.

‘‘Namotebhagavānātha,
Namotejayataṃjaya;
Namotesirisampanna,
Namotelokanandana.’’

Buddhavandanā
1. Devalokā cavitvāna,
Mahāmāyāya kucchiyaṃ;
Uppajji guruvāramhi,

www.tipitaka.org Vipassana Research Institute


Page 6 sur 6

Vandetaṃ sakyapuṅgavaṃ.

2. Dasamā saccaye neso,


Vijāyi mātukucchito;
Sukkavāre lumbiniyaṃ,
Vande taṃ lokapūjitaṃ.

3. Cakkavattisiriṃ hitvā,
Mahāsinikkhamaṃ sudhī;
Nikkhamī candavāramhi,
Name taṃ munikuñjaraṃ.

4. Assatthabodhimūlamhi,
Pallaṅke aparājite;
Patto sabbaññutaṃ nātho,
Name taṃ budhavāsare.

5. Pañcavaggiyamukhānaṃ,
Devānaṃ migadāvane;
Sorivāre dhammacakkaṃ,
Vattesi taṃ jinaṃ name.

6. Sabbasaṅkhatadhammānaṃ,
Pakāsiyaaniccataṃ;
Nibbutaṃaṅgavāramhi,
Namādhiamatandadaṃ.

7. Sūriyavāre soṇṇāya,
Doṇiyā jinaviggaho;
Agginujjalito tassa,
Name dhātusarīrakaṃ.

Uṇṇālomikanātha vandanā
Uṇṇālodhikanāthassa,
Uṇṇāya bhamukantare;
Vajirāviya sobhanti,
Nikkhanti yo supaṇḍarā.

Vajiragghanakāyassa,
Nāthassa dehato subhā;
Vajireyyā niccharanti;
Vijjūva gagaṇantare.

Rinindamandahāsena,
Dāṭhāya niccharā pabhā;
Vipphūrisā disāsabbā,
Vajirāyanti paṇḍarā.

www.tipitaka.org Vipassana Research Institute

You might also like