You are on page 1of 4

परमाणु ऊजार् केन्द्रीय िवद्यालय,इं दौर

कक्षा-8 िवषय- संस्कृत वािषर्क परीक्षा के िलए अभ्यास पत्रक


प्रस्तुतकतार्- आर के जैन
1. अधोिलिखतपदानां िवपरीताथर्कपदािन िलखत-
उदयः -------------------अचलः ------------------अन्धकारः -------------------िस्थरः -------------------समादरः
-------------------
आकाशस्य ------------------जायते शान्ता वीरः पलायते
िम्रयते मूखैर्ः अत्रैव िवद्विद्भः आगच्छित तत्रैव-
2- स्थूलपदान्यवलम्ब्य प्रश्निनमार्णं कुरुत-
(क) वृद्धोपसेिवनः आयुिवर् द्या यशो बलं न वधर्न्ते। (ख) मनुष्यः सत्यपूतां वाचं वदेत्।
(ग) ित्रषु तुष्टेषु सवर्ं तपः समाप्यते? (घ) मातािपतरौ नृणां सम्भवे भाषया क्लेशं सहेते।
(ङ) तयोः िनत्यं िप्रयं कुयार्त्। (क) सािवत्रीबाई, कन्यािभः सिवनोदम् आलपन्ती अध्यापने संलग्ना भवित स्म?
(ख) सा महाराष्ट्रस्य प्रथमा मिहला िशिक्षका आसीत्? (घ) सािहत्यरचनया अिप सािवत्री महीयते?
(ग) सा स्वपितना सह कन्यानां कृते प्रदेशस्य प्रथमं िवद्यालयम् आरभत? (घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सवर्दा
समिथर् तः? (क) जागरूकतया एव स्वच्छताऽिभयानमिप गितं प्राप्स्यित।? (ख) धेनुः शाकफलानामावरणैः सह
प्लािस्टकस्यूतमिप खादित स्म? (ग) वायुवेगः सवर्थाऽवरुद्धः आसीत्? (घ) अधुना प्लािस्टकिनिमर् तािन वस्तूिन प्रायः प्राप्यन्ते?
(च) सवेर् नदीतीरं प्राप्ताः प्रसन्नाः भविन्त? (घ) समाजे नूतनिवचाराणां स्वीकरणे प्रायः सामान्यजनाः कािठन्यमनुभविन्त?
(क) सूयर्ः पिश्चमायां िदशायाम् अस्तं गच्छित? (ख) पृिथवी िस्थरा वतर्ते इित परम्परया प्रचिलता रूिढः? (ग)
आयर्भटस्य योगदानं गिणतज्योितष-सम्बद्धं वतर्त?े (घ) पृथ्वीसूयर्योः मध्ये चन्द्रस्य छाया पातेन सूयर्-ग्रहणं भवित?
3- संस्कृतभाषयां वाक्यप्रयोगं कुरुत- (क) िवद्या
(ख) तपः (ग) समाचरेत्
(घ) पिरतोषः (घ) िनत्यम्
4- शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इित िलखत- (क) अिभवादनशीलस्य िकमिप न वधर्ते।
(ख) मातािपतरौ नृणां सम्भवे कष्टं सहेते। (ग) आत्मवशं तु सवर्मेव दुःखमिस्त। (घ) येन िपतरौ आचायर्ः च सन्तुष्टाः
तस्य सवर्ं तपः समाप्यते। (घ) मनुष्यः सदैव मनः पूतं समाचरेत्। (च) मनुष्यः सदैव तदेव कमर् कुयार्त् येनान्तरात्मा तुष्यते। (क)
प्रचण्डोष्मणा पीिडताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मागेर् िमत्रिण अवकरभाण्डारं यत्र-तत्र िवकीणर्ं दृष्ट्वा वातार्लापं कुवर्िन्त। (ग) अस्मािभः पयार्वरणस्वच्छतां प्रित प्रायः ध्यानं न दीयते।
(घ) वायुं िवना क्षणमिप जीिवतुं न शक्यते। (घ) रोजिलन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयित बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलिमव दह्यते। (छ) बालकाः धेनुं कदलीफलािन भोजयिन्त। (ज) नदीजले
िनमिज्जताः बालाः प्रसन्नाः भविन्त। (च) वृक्षाणां िनरन्तरं कतर्नेन, ऊष्मावधर्नेन च दुःिखताः बालाः नदीतीरं गन्तुं प्रवृत्ताः
भविन्त। (छ) बालैः सह रोजिलन् अिप मागेर् िवकीणर्मवकरं यथास्थानं प्रिक्षपित। (ज) मागेर् यत्र-तत्र
िवकीणर्मवकरं दृष्ट्वा पयार्वरणिवषये िचिन्तताः बालाः परस्परं
िवचारयिन्त। िसहः किरणां कुलं हिन्त। (क) कातरो युद्धे युद्ध्यते। (ख) कस्तूरी मृगात् जायते।
(ग) मृगात् िसहः पलायते। (घ) कंसः जघान कृष्णम्। (घ) तक्रं शक्रस्य दुलर्भम्। (च) जयन्तः कृष्णस्य पुत्रः।
5- घटनाक्रमानुसारं िलखत-
(क) उपिरतः अवकरं क्षेप्तुम् उद्यतां रोजिलन् बालाः प्रबोधयिन्त।
(ख) प्लािस्टकस्य िविवधान् पक्षान् िवचारियतुं पयार्वरणसंरक्षणेन पशूनेत्यादीन् रिक्षतुं बालाः कृतिनश्चयाः भविन्त।
(ग) गृहे प्रचण्डोष्मणा पीिडतािन िमत्रिण एकैकं कृत्वा गृहात् बिहरागच्छिन्त।
(घ) अन्ते बालाः जलिवहारं कृत्वा
(ङ) शाकफलानामावरणैः सह प्लािस्टकस्यूतमिप खादन्तीं धेनुं बालकाःकदलीफलािन भोजयिन्त।

6- समुिचतपदे न िरक्तस्थानािन पूरयत-


(क) मातािपत्रेः तपसः िनष्कृितः ---------------- कतुर्मशक्या। (दशवषैर्रिप/षिष्टः वषैर्रिप/ वषर्शतैरिप)।
(ख) िनत्यं वृद्धोपसेिवनः ---------------- वधर्न्ते (चत्वािर/पंच/षट् )।
(ग) ित्रषु तुष्टेषु ---------------- सवर्ं समाप्यते (जपः/तप/कमर्)।
(घ) एतत् िवद्यात् ---------------- लक्षणं सुखदुःखयोः। (शरीरेण!समासेन/िवस्तारेण)
(घ) दृिष्टपूतम् न्यसेत् ----------------। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातािपत्रेः आचायर्स्य च सवर्दा ----------- कुयार्त्। (िप्रयम्/अिप्रयम्/अकायर्म)्
4- मञ्जूषातः पदािन िचत्वा िरक्तस्थानािन पूरयत-
नौकाम् पृिथवी तदा चला अस्तं
(क) सूयर्ः पूवर्िदशायाम् उदेित पिश्चमिदशायां च ------------------- गच्छित।
(ख) सूयर्ः अचलः पृिथवी च -------------------।
(ग) ------------- स्वकीये अक्षे घूणर्ित।
(घ) यदा पृिथव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ------------------- चन्द्रग्रहणंभवित।
(घ) नौकायाम् उपिवष्टः मानवः ------------------- िस्थरामनुभवित।
7- मञ्जूषातः िचत्वा उिचताव्ययेन वाक्यपूितर्ं कुरुत-
तावत् अिप एव यथा िनत्यं यादृशम्
(क) तयोः ------------ िप्रयं कुयार्त्।(ख) ------------ कमर् किरष्यिस। तादृशं फलं प्राप्स्यिस।
(ग) वषर्शतैः ------------ िनष्कृितः न कतुर्ं शक्या। (घ) तेषु ------------ ित्रषु तुष्टेषु तपः समाप्यते।
(घ) ------------ राजा तथा प्रजा (च) यावत् सफलः न भवित ------------ पिरश्रमं कुरु।
8- एकपदे न उत्तरत-
(क) कीदृशीनां कुरीतीनां सािवत्री मुखरं िवरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढिनश्चयात् न िवचलित?
(घ) िवधवानां िशरोमुण्डनस्य िनराकरणाय सा कैः िमिलता?
(घ) सा कासां कृते प्रदेशस्य प्रथमं िवद्यालयम् आरभत?
(क) केन पीिडतः वैभवः बिहरागतः?
(ख) भवनेत्यादीनां िनमार्णाय के कत्यर्न्त?े
(ग) मागेर् िकं दृष्ट्वा बालाः परस्परं वातार्लापं कुवर्िन्त?
(घ) वयं िशिक्षताः अिप कथमाचरामः?
(घ) प्लािस्टकस्य मृित्तकायां लयाभावात् कस्य कृते महती क्षितः भवित?
(च) अद्य िनदाघतापतप्तस्य िकं शुष्कतां याित?
(क) इयं धरा कैः स्वणर्वद् भाित?
(ख) भारतस्वणर्भूिमः कुत्र राजते?
(ग) इयं केषां महाशिक्तिभः पूिरता?
(घ) इयं भूः किस्मन् युतानाम् अिस्त?
(घ) अत्र िकं सदैव सुपूणर्मिस्त?
(क) सूयर्ः कस्यां िदशायाम् उदेित?
(ख) आयर्भटस्य वेधशाला कुत्र आसीत्?
(ग) महान् गिणतज्ञः ज्योितिवर् च्च कः अिस्त?
(घ) आयर्भटेन कः ग्रन्थः रिचतः?
(घ) अस्माकं प्रथमोपग्रहस्य नाम िकम् अिस्त?

9. अधोिलिखतपदानां समानाथर्कपदािन पाठात् िचत्वा िलखत-


मागेर् अिवरतम अध्यापने अवदानम् यथेष्टम् मनिस
(क) िशक्षणे - -------------------(ख) पिथ - ------------------(ग) हृदय - --------------(घ) इच्छानुसारम्- -----------
(घ) योगदानम् - --------------(च) िनरन्तरम् - ---------संसारे ----------------इदानीम् -----------वसुन्धरा -----------
समीपम् ---------गणनम् ------------राक्षसौ --------------------------
(क) पृिथव्याम् -----------------(िक्षतौ/पवर्तेषु/ित्रलोक्याम्)(ख) सुशोभते ---------------------------- (िलखते/भाित/िपबित)
(ग) बुिद्धमताम् ----------------- (पवर्णाम्/उत्सवानाम्/िवपिश्चज्जनानाम्)(घ) मयूराणाम् ------------िशखीनाम्/शुकानाम्/
िपकानाम्)
(घ) अनेकेषाम् -------------------(जनानाम्/वैज्ञािनकानाम्/बहूनाम्)(क) किरणाम् ------------------(अश्वानाम्/गजानाम्/
गदर्भानाम्)
(ख) अभूत् --------------------(अचलत्/अहसत्/अभवत्)(ग) वन्द्या -----------------------------। (वन्दनीया/स्मरणीया/कतर्नीया)
(घ) बुध्यते ----------------- (िलख्यते/अवगम्यते/पठ्यते)(घ) घटः -----------------------------। (तडागः/नलः/कुम्भः)
(च) संघान -----------------------------। (अमारयत्/अखादत्/अिपबत्)
10. अधोिलिखतानां पदानां िलघõ, िवभिक्त, वचनं च िलखत-
पदािन िलं गम् िवभिक्तः वचनम्
(क) धूिलम् - -------------- -------------- --------------
(ख) नािम्न - -------------- -------------- --------------
(ग) अपरः - -------------- -------------- --------------
(घ) कन्यानाम् - -------------- -------------- --------------
(घ) सहभािगता - -------------- -------------- --------------
(च) नािपतैः - -------------- -------------- --------------
कस्तूरी -------------- -------------- --------------
युद्धे -------------- -------------- --------------
सीमिन्तनीषु -------------- -------------- --------------
बलवन्तम् -------------- -------------- --------------
शूलपािणः -------------- -------------- --------------
शक्रस्य -------------- -------------- --------------
11.उदाहरणमनुसृत्य िनदेर् शानुसारं लकारपिरवतर्नं कुरुत-
यथा - सा िशिक्षका अिस्त। (लङ्लकार:) सा िशिक्षका आसीत्।
(क) सा अध्यापने संलग्ना भवित। (लृटलकारः)
(ख) सः त्रयोदशवषर्कल्पः अिस्त। (लङ्लकार:)
(ग) मिहलाः तडागात् जलं नयिन्त। (लोट् लकारः)
(घ) वयं प्रितिदनं पाठं पठामः। (लङ्लकार:)
(घ) यूयं िकं िवद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः िवद्यालयात् गृहं गच्छिन्त।( लङ्लकार:)
12. सिन्धिवच्छे दं पूरयत-
(क) ग्रीष्मतौर्- (ख) बिहरागत्य-
(ग) कांिचत् - (घ) तद्वनम्-
(ङ) कलमेत्यादीिन - (च) अतीवानन्दप्रदो{यम् -
(छ) ग्रंथोऽयम्- (ज) सूयार्चलः -
(झ) तथैव - (ञ) कालाितगािमनी -
(क) प्रथमोपग्रहस्य - (ख) कोऽभूत् -
(ग) अत्रैवोक्तम् - (घ) वृक्षाग्रवासी -
(घ) त्वग्वस्त्रधारी -
13. िवशेषणपदै ः सह िवशेष्यपदािन योजयत-
कांिचत् अवकरम्
स्वच्छािन स्वास्थ्यकरी
िपिहते क्षितः
स्वच्छता शािन्तम्
गच्छिन्त गृहािण
अन्यत् अवकरकण्डोले
महती िमत्रिण
14- श्लोकांशमेलनं कृत्वा िलखत-
(क) ित्रशूलािग्ननागैः पृिथव्यास्त्रघोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पवर्णामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने िदग्गजानां तथा केसरीणाम् िक्षतौ राजते भारतस्वणर्भूिमः
(घ) सुपूणर् सदैवािस्त खाद्यान्नभाण्डम् अणूनां महाशिक्तिभः पूिरतेयम्
(घ) इयं वीरभोग्या तथा कमर्सेव्या तटीनािमयं वतर्ते भूधराणाम्
15.अधोिलिखतािन प्रश्नानाम् उत्तरािण पूणर्वाक्येन िलखत-
(क) पाठे ऽिस्मन् सुखदुःखयोः िकं लक्षणम् उक्तम्?
(ख) वषर्शतैः अिप कस्य िनष्कृितः कतुर्ं न शक्या?
(ग) ित्रषु तुष्टेषु तपः समाप्यतेय् - वाक्येऽिस्मन् त्रयः के सिन्त?
(घ) अस्मािभः कीदृशं कमर् कतर्व्यम्?
(घ) अिभवादनशीलस्य कािन वधर्न्ते?
(च) सवर्दा केषां िप्रयं कुयार्त?्
(क) िकं िकं सहमाना सािवत्रीबाई स्वदृढिनश्चयात् न िवचलित?
(ख) सािवत्रीबाईफुलेमहोदयायाः िपत्रो: नाम िकमासीत्?
(ग) िववाहानन्तरमिप सािवत्र्याः मनिस अध्ययनािभलाषा कथम् उत्साहं प्राप्तवती?
(घ) जलं पातुं िनवायर्माणाः नारीः सा कुत्र नीतवती िकंचाकथयत्?
(घ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूणर्म्?
(च) सत्यशोधकमण्डलस्य उद्देश्यं िकमासीत्?
(छ) तस्याः द्वयोः काव्यसड् कलनयोः नामनी के?
(क) परिमन्दर् गृहात् बिहरागत्य िकं पश्यित?
(ख) अस्मािभः केषां िनमार्णाय वृक्षाः कत्यर्न्ते?
(ग) िवनयः सघ् गीतामाहूय िकं वदित?
(घ) रोजिलन् आगत्य िकं करोित?
(घ) अन्ते जोसेफः पयार्वरणरक्षायै कः उपायः बोधयित?
(क) कः सुस्थािपतः िसद्धान्तः?
(ख) चन्द्रग्रहणं कथं भवित?
(ग) सूयर्ग्रहणं कथं दृश्यते?
(घ) आयर्भटस्य िवरोधः िकमथर्मभवत्?
(घ) प्रथमोपग्रहस्य नाम आयर्भटः इित कथं कृतम्?

You might also like