You are on page 1of 1

Roga Nivarana Stotraani

अयत
ु ानत गो वद नामोचारण भेषजात ् |
नयित सकल रोगः सयं सयं वदा यहम ् ||

अयत
ु ानतगो वद व"णो नारायणामत
ृ |
रोगामे नाशयाशेषान आश-ु धवतरे हरे ||

अयत
ु ानत गो वद व"णो धवतरे हरे |
वासद
ु े वा(खलान*य रोगान ् नाशाय नाशाय ||

सोमनाथं वै-यनाथं धवत.रमथािवनौ |


एतान ् सं*मरतः 1ातः 2या3धः *पश5 न व-यते ||

achyutAnanta govinda nAmocchAraNa bheShajAt


nashyanti sakala rogaha satyam satyam vadAmyaham

achyutAnanta govinda viShNo nArAyanAmruta


rogAnme nAshayAsheShAna Ashu-dhanvantare hare

achyutAnanta govinda viShNo dhanvantare hare


vAsudevAkhilAnasya rogAn nAshAya nAshAya

somanAtham vaidyanAtham dhanvantarimthAshvinau


etAn samsmaratah prAtaha vyAdhihi sparsha na vidyate

Hindu Slokas Blog http://joyfulslokas.blogspot.com/

You might also like