विश्वं योगमय पू

You might also like

You are on page 1of 1

वविश्विव ययोगमय पपरर वविश्विव ययोग सममद्भविम म 1

वविश्र्विपप्रारप्रा : स्वियव ययोगयो वविययोगप्राद्वविलययो धमविम म ॥

अहहवसप्रा सत्यमस्ततेयब्रम्हचयप्रारपररिग्रहप्रा यमप्रा : ॥

यमप्रान्सतेवितेत सतत न ननत्यव ननयमप्रान्बमध : I

यमप्रान्पतत्यकमविप्राररयो ननयमप्रान्कतेविलप्रान्भजन म ॥

परियोपदते शवितेलप्रायप्रा शशष्टप्रा : सविर भविन्तत विव I

वविस्मरिन्ततह शशष्टत्विव स्विकप्रायर सममपसस्स्थितते ॥

शशौचसन्तयोषतप स्विप्राध्यप्रायतेश्विरिपणरधप्रानप्रानन ननयमप्रा : ॥

पप्राष म रर्णीघप्राततेन सवपतड्य ययोननमप्रा कमज्ययतेत म द्दढम I

अपप्रानमपध्र्विमप्राककष्य मपलबन्धयो वविधतयतते ॥

अपप्रानपप्रारययोरिव कयव क्षयप्रान्मपत्रपमरिरीषययो : |

यमविप्रा भवितत विध्


क दयोS वप सततव मपलबन्धनप्रात म ॥

ब्रह्मप्रा पपरिक इत्यमकतयो वविष्रप कवम भक उच्चतते I

रिते चयो रुद ईतत पयोक्त म: पप्रारप्रायप्रामस्य दते वितप्रा : ॥

चचत्तप्रादरी सविरभप्रावितेशम ब्रह्मत्वितेनववि भप्राविनप्रात 1

ननरियोध : सविरवित्क ततनप्रा पप्रारप्रायप्राम : उच्चतते ॥

कवम भकप्रावन्तते रिते चकप्रादशौ कतरव्यस्तप डडिडियप्रानक : I

You might also like