You are on page 1of 1

नवाण ष कम

मनोबु यहंकार च ता न नाहम ्


न च ो िज वे न च ाण ने े
न च योम भू मन तेजॊ न वायु:
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥1॥
न च )ाण सं+ो न वै प-चवायु:
न वा स.तधातुन वा प-चकोश:
न वा0पा1णपादौ न चोप3थपायू
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥2॥
न मे 5वेष रागौ न मे लोभ मोहौ
मदो नैव मे नैव मा सय भाव:
न धम9 न चाथ9 न कामो ना मो::
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥3॥
न पु<यं न पापं न सौ=यं न द:ु खम ्
न म# ो न तीथ@ न वेदार् न य+ा:
अहं भोजनं नैव भोBयं न भो0ता
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥4॥

न मे मृ यु शंका न मे जा तभेद
Eपता नैव मे नैव माता न ज#म:
न ब#धुन म ं गुFनGव शHय:
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥5॥
अहं नEवकIपॊ नराकार $पॊ
Eवभु वाJच सव सवKि#Lयाणाम ्
न चासंगतं नैव मुि0तन मेय:
चदान#द $प: शवोऽहम ् शवोऽहम ् ॥6॥

You might also like