You are on page 1of 48

थमः ः — अणः 1

॥त ैिरीय आरयकम॥्
॥थमः ः — अणः॥
ॐ भ॒ं कणे॑भः  णुय
॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳ स॑त॒नूभ॑ः। यशे॑म दे॒वह॑तं॒ यदायु॑ः।
व॒त न॒ इाे॑ वृ॒ ॑वाः। व॒त न॑ः पूषा ॒ व॒वे॑दाः।
व॒त न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒ पित॑दधात॥
ॐ शात॒ः शात॒ः शात॑ः॥

भ॒ं कणे॑भः णुय


॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳ स॑त॒नूभ॑ः। यशे॑म दे॒वह॑तं॒ यदायु॑ः।
व॒त न॒ इाे॑ वृ ॒ व॒वे॑दाः।
॒ ॑वाः। व॒त न॑ः पूषा
व॒त न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒ पित॑दधात।
अाप॑मापाम॒पः सवा᳚ः। अ॒ाद॒ाद॒ताेऽमुत॑ः॥१॥

अ॒वा॒यु॒ सूय॑। स॒ह स॑क॒ र॑या। वा॒वा॑


रम॒पत॑यः। मर᳚याानाे॒ अ॑हः। दे॒वीभु॑वन॒
 सूव॑रः।
2 थमः ः — अणः

॒ ॒व॒वाय॑ मे सत। महानाीम॑हामा॒नाः। म॒हस


पु ॒ ाे म॑हस॒ः
व॑ः। दे॒वीः प॑जय॒सूव॑रः। पु
॒ ॒व॒वाय॑ मे सत॥२॥
अ॒पायु॑णम॒पा र॑ः। अ॒पायु॑णम॒पारघम्᳚। अपा᳚ा॒मप॑
चा॒वितम्᳚। अप॑दे॒वीर॒ताे ह॑त। वं॑ दे॒वीरजी॑ताꣴ। भुव॑नं
देव॒सूव॑रः। अा॒द॒यानद॑ितं दे॒वीम्। याेिन॑नाेवमद
ु ॒ ष॑त।
श॒वा न॒ः शत॑मा भवत। द॒या अाप॒ अाेष॑धयः।
सम ृ ॒ ॒का सर॑ वित। मा ते॒ याे॑म स॒श॑॥३॥
॒ ड
[१]

ृित॑ः ॒य॑मैित॒म्᳚। अनु॑मानत॒यम्। ए॒तैराद॑य-


मडलम्। सवै॑ रे व॒ वधा᳚᳚यते। सूयाे॒ मर॑च॒माद॑े।
सवा᳚वु ॑नाद॒ध। तयाः पाकव॑शेषे॒ण। ृत
॒ ं
का॑लव॒शेष॑णम्। न॒दव॒ भ॑वाका॒चत्। अ॒या᳚यद॒ते
य॑था॥४॥

तां नाेऽभ स॑माय॒त। साे॒ः सती॑ न िन॒व॑तते। ए॒वं


॑ स॒रꣴ ॑ताः। अणुश
ना॒नास॑मुथा॒नाः। का॒लाः संव
थमः ः — अणः 3

म॑हश॒। सवे॑ समव॒य॑तम्। सतैः᳚ स॒वैः स॑माव॒ः। ऊ॒ ः


स॑ िन॒वत॑ते। अधसंवस॑रं व॒ात्। तदेव॑ ल॒णे॥५॥

अणुभ म॑ह॒। स॒मा॑ढः ॒य॑ते। संवसरः


॑ये॒ण। ना॒धस॑वः ॒य॑ते। प॒टराे॑ व॑धः प॒ः।
ए॒त॑ण॒ल॑णम्। यैत॑दप ु ॒य॑ते। स॒हं॑ त॒ नीय॑ते।
एकꣳ ह शराे ना॑ना मुख
॒ े। कृ॒ं त॑तल
॒ ॑णम्॥६॥

उभयतः से᳚ या॒ण। ज॒पतं॑ वेव॒ द॑ते। शकृणे


संव॑सर॒य। दणवाम॑याेः पा॒याेः। तयै॒षा भव॑ित। श ॒ ं
ते॑ अ॒य॑ज॒तं ते॑ अ॒यत्। वषु॑पे॒ अह॑नी॒ ाैर॑ वास।
वा॒ ह मा॒या अव॑स वधावः। भ॒ा ते॑ पूष॒ह
रा॒ितर॒वित॑। ना॒ भुव॑नम्। न पूषा।
॒ न प॒शव॑ः।
नऽऽदयः संवसर एव येण यत॑मं व॒ात्।
एतै संवसरय यत॑मꣳ ॒ पम्। याेऽय महानथ
उपयमा॑नाे भ॒वित। इदं पुयं कु॑वे॒ित। तमाहर॑ णं
द॒ात्॥७॥
4 थमः ः — अणः

[२]
सा॒क॒ाना स॒थ॑मारे क॒जम्। षड॑ ॒मा ऋष॑याे देव॒जा
इित॑। तेषा॑म॒ािन॒ वह॑तािन धाम॒शः। था॒े रे॑ जते॒
वकृ॑तािन प॒शः। काे नु॑ मया॒ अम॑थतः। सखा॒
सखा॑यमवीत्। जहा॑काे अ॒द॑षते। यत॒याज॑
सख॒वद॒ सखा॑यम्। न तय॑ वा॒यप॑ भा॒गाे अ॑त।
यद ॒णाेय॒लक णाेित॥८॥
न ह ॒वेद॑ सकृ॒तय॒ पथा॒मित॑। ऋ॒ तर्ऋ॑तना
नु
॒ मा॑नः। वन॑नादा॒भधा॑वः। ष िꣳश॑का व॒गाः।
श॒ कृ॑णाै च॒ षा॑काै। सा॒रा॒ग॒व॒ैज॒रद॑ः। व॒स॒ताे
वस॑भः स॒ह। सं॒व॒स॒रय॑ सव॒तः। ै॒ष॒कृ॑थ॒मः ृ॑तः।
अ॒मूना॒दय॑तेय॒यान्॥९॥
अ॒मूꣴ॑ पर॒र॑तः। ए॒ता वा॒चः ॑युय॒ते। यैत॑दप
ु ॒य॑ते।
ए॒तदे॒व व॑जानी॒यात्। ॒माणं॑ काल॒ प॑यये। व॒शे॒ष॒णं त॑
वया॒मः। ऋ॒ तूनां᳚ त॒बाेध॑त। शवासा॑ ॒गणः।
ी॒ेण॑ऽऽवत॒ते स॑ह। िन॒जह॑न् पृथ॑वीꣳ स॒वाम्॥१०॥
थमः ः — अणः 5

याे॒ितषा᳚ऽित॒येन॑ सः। व॒॒॒पाण॑ वासा॒स।


अा॒द॒यानां᳚ िन॒बाेध॑त। संवसरणं॑ कम॒फलम्।
वर् षाभद॑दता॒ सह। अदुःखाे॑ दुःखच॑र॒व। ता॑ऽऽपीत
इव॒ य॑ते। शीतेना᳚यथ॑य॒व। ॒द॑ इव॒ य॑ते।
ादयते ᳚ वल॑ तै॒व। शा॒यत॑ाय॒ च॑षी। या वै जा
॑ꣴय॒ते। संवसराा ॑ꣴय॒ते। या॒ः ित॑ित॒त।
संवसरे ताः ित॑ित॒त। व॒र्षाय॑
॒ इय॒थः॥११॥
[३]
अ॑दःखाे
ु ॒ थ॑तयै॒व। व॒स॑े क॒ नीिन॑के। अाे चा॑णं
ना॒त। ऋ॒ भूणां᳚ त॒बाेध॑त। क॒ न॒का॒भािन॑ वासा॒स।
अ॒हता॑िन िन॒बाेधत। अमीत॑ मृी॒त। अ॒हं वाे॑
जीव॒न॑दः। ए॒ता वा॒चः ॑युय॒ते। श॒र॑ाेप॒य॑ते॥१२॥
अभधूवताेऽभ॑त इ॒ व। वा॒तव॑ताे म॒॑णाः।
अमुताे जेतमषुमु॑खम॒व। साः सह द॑शे॒ ह।
अपवतैवतव॑णैर॒व। व॒श॒खास॑ः कप॒दनः। अुय
याेय॑मान॒य। ु॒ये॑व॒ लाेह॑नी। हेमत॑षी व॒ात्।
6 थमः ः — अणः

अ॒णयाेः᳚ प॒णाेर॑ व॥१३॥

दुभं देव॑लाेके॒षु। म॒नूना॑मुद॒कं गृ॑हे। ए॒ता वा॒चः ॑वद॒तीः।


वै॒ुताे॑ यात॒ शैश॑रः। ता अ॒ः पव॑मना॒ अवै ᳚ त। इ॒ ह
जी॑व॒कामप॑रपयन्। तयै॒षा भव॑ित। इ॒ हेह॑वः वत॒पसः।
म॑ त॒ः सूय॑वचः। शम॑ स॒था॒ अावृ॑णे॥१४॥
[४]

अित॑ता॒ाण॑ वासा॒स। अ॒व॑श॒त॑ च। वे देवा


व॑हर॒त। अ॒ज॑ा अ॒स॑त। नैव देवाे॑ न म॒यः। न
राजा व॑णाे॒ वभुः। नानेाे न प॑वमा॒नः। मा॒तृ॑न॒
व॑ते। द॒ययैका॒ धनु॑राः। पृ॒ थ॒यामप॑रा ॒ता॥१५॥

तयेाे व॑पे॒ण। ध॒नुया॑मछ॒ नव॑यम्। तद॑॒धनु॑-


रय॒यम्। अ॒व॑णेषु ॒ च॑ते। एतदेव शंयाेबार्ह॑पय॒य।
ए॒त॑य॒ धनुः। ॒य॑ वेव॒ धनु॑राः। शर॒ उप॑पेष। स
॑व॒याे॑ऽभवत्
 । ता॒ः स॑व॒येण॑ य॒ेन॒ यज॑ते। ॒य॒
स शर॒ः ित॑दधाित। नैन ॒ अा॑ काे भवित। य ए॒वं
थमः ः — अणः 7

वेद॑॥१६॥
[५]
अ॒यूवा
॒ ॒ाेऽित॑रात्। शश॑रः ॒य॑ते। नैव पं
न॑ वासा॒स। न च॑ः ित॒य॑ते। अ॒याेयं॒ त न॑
हꣴा॒तः। स॒तत॑ेव॒ल॑णम्। लाेहताेऽण शा॑रशी॒णः।
सूय॒ याे॑दय॒नं ॑ित। वं कराेष॑ य॒लकाम्। वं॒ कराे॑ष
िन॒जानु॑काम्॥१७॥
िनजानुका मे ᳚ य॒लका। अमी वाचमुपास॑ताम॒ित। तै
सव ऋतवाे॑ नम॒ते। मयादाकरवा॑पुराे॒धाम्। ाण॑
अााे॒ित। य ए॑वं वे॒द। स खल संवसर एतैः सेनानी॑भः
स॒ह। इाय सवाकामान॑भव॒हित। स ॒सः। तयै॒षा
भव॑ित॥१८॥
अव॑॒साे अशम ॒ ती॑मितत्। इ॒ या॒नः कृ॒णाे द॒शभ॑ः
स॒हैः᳚ । अाव॒तम॒ः शया॒ धम॑तम्। उह तं
नृमणामथ॑ाम॒ित। एतयैवेः सलावृ॑ा स॒ह। असरान्
प॑रवृ
॒ ित। पृथ॑य॒शम॑ती। ताम॒वव॑थतः संवस॒राे द॒वं
8 थमः ः — अणः

च॑। नैवं वदुषाऽऽचाया᳚तेवा॒सनाै। अयाेयै ᳚ ा॒ताम्।


याे ित।
॒ यते व॑गााे॒कात्। इयृतम॑डला॒िन।
सूयमडला᳚याया॒यकाः। अत ऊवꣳ सिन॑व॒चनाः॥१९॥
[६]

अाराेगाे ाजः पटर॑ ः पत॒ः। वणराे याेितषमान्॑


वभा॒सः। ते अै सवे दवमा॑तप॒त। ऊज दुहाना
अनपफुर॑ त इ॒ ित। कय॑पाेऽ॒मः। स महामें न॑
जहा॒ित। तयै॒षा भव॑ित। ये॒ शपं॑ कयप राेच॒नाव॑त्।
इ॒ ॒याव॑पुक॒ लं च॒भा॑नु। य॒सूया॒ अप॑ताः स॒
सा॒कम्॥२०॥

तन् राजानमधवये॑मम॒ित। ते अै सवे


कयपााेित॑लभ॒ते। तासाेमः कयपादध॑िन॒मित।
ताकमकृ॑दवै॒वम्। ाणाे जीवानीय॑जीवा॒िन। स
शीर् ष॑याः ा॒णाः। सूया इ॑ याचा॒याः। अपयमहमेतास
सू᳚यािन॒ित। पकणाे॑ वाया॒यनः। सकण॑ ा॒ः॥२१॥
थमः ः — अणः 9

अानुवक एव नाै कय॑प इ॒ ित। उभाै॑ वेद॒यते। न


ह शेकुमव महामे॑ं ग॒तम्। अपयमहमेसूयमडलं
परव॑तमा॒नम्। गा॒यः ा॑णा॒तः। गछत म॑हामे॒म्।
एक॑ं चाज॒हतम्। ाजपटरपत॑ा िन॒हने। िता॑तप॒त।
ता॑द॒ह ति॑तपाः॥२२॥

अ॒मुे॒तरे । ता॑द॒हाति॑तपाः। तेषा॑मेषा॒ भव॑ित। स॒


सूया॒ दव॒मनु॒ व॑ाः। तान॒वेित॑ प॒थभ॑द॒णावान्॑। ते
अै सवे घृतमा॑तप॒त। ऊज दुहाना अनपफुर॑ त
इ॒ ित। सवजः सूया इ॑ याचा॒याः। तेषा॑मेषा॒ भव॑ित। स॒
दशाे॒ नाना॑सूयाः॥२३॥

स॒ हाेता॑र ऋ॒ वज॑ः। देवा अादया॑ ये स॒। तेभः


साेमाभी र॑ण इ॒ ित। तद॑याा॒यः। दाज ऋतू᳚न्
कराे॒ित। एत॑यैवा॒वृता सहसूयताया इित वै॑शपा॒यनः।
तयै॒षा भव॑ित। याव॑ इ ते श॒तꣳ श॒तं भूमी᳚ः।
उ॒तयुः। नवा॑ वस॒ह॒ सूया᳚ः॥२४॥
10 थमः ः — अणः

अनु न जातम राेद॑सी इ॒ ित। नानालवातूनां


नाना॑सूय॒वम्। अाै त यवस॑ता इ॒ ित। सूयमडलाया॑त
ऊ॒ वम्। तेषा॑मेषा॒ भव॑ित। च॒ं दे॒वाना॒मुद॑गा॒दनी॑कम्।
च॑म॒य॒ व॑ णया॒ेः। अाऽा॒ ावा॑पृथ॒वी अ॒तर॑ म्।
सूय अाा जगततथु॑षे॒ित॥२५॥
[७]

ेदमं॑ िनव॒शते। ाय संवस॒राे म॑थः। ाहः ेयं


दे॑व रा॒ी।  मासा ऋ॑तव॒ः ताः। अमासा॑ मुता
॒ ः।
िनमेषात॑टभ॒ः सह। ेमा अापाे िन॑वश॒ते। य॒दताे॑
यात॒ स॑ित। काला अस िन॑वश॒ते। अा॒पः सूये॑
स॒माह॑ताः॥२६॥

अा᳚य॒पः ॑प॒ते। व॒ुसूये॑ स॒माह॑ता। अनवणे इ॑ मे


भूमी।
॒ इ॒ यं चा॑ऽसाै च॒ राेद॑सी। कꣴवदात॑रा भूतम् ॒ ।
ये॒नेमे व॑धृते॒ उभे। व॒णुना॑ वधृ॑ते भूमी।
॒ इ॒ ित व॑सय॒
वेद॑ना। इरा॑वती धेनम ु ॒ ती॒ ह भूतम्
॒ । सूय॒॒ व॒सनी॒ मनु॑षे
थमः ः — अणः 11

᳚ २७॥
दश॒ये॥

य॑ा॒ाेद॑सी॒ वण॑वे॒ते। दा॒धथ॑ पृथ॒वीम॒भताे॑


म॒यूखःै ᳚ । कं तणाेब॑लमा॒
 ः। का॒ दि॑ः कं
प॒राय॑णम्। एकाे॑ य॒ार॑ ये॒वः। रे ज ॒ ती॑ राेद॒सी उ॑ भे।
वाताणाेब॑लमा॒
 ः। अ॒रा᳚ि॒य॑ते। ि॒पदा॒ार॑ ये॒वः।
यणाे॑ रेक॒मु॑मम्॥२८॥
अ॒याे॑ वाय॑वै॒व। ए॒तद॑य प॒राय॑णम्। पृछाम वा प॑रं
मृ॒ युम्। अ॒वमं॑ मय॒म॑तम्। लाे॒कं च॒ पुय॑पापा॒नाम्।
ए॒तपृ॑छाम॒ स॑ित। अ॒मुमा॑ः प॑रं मृ॒ युम्। प॒वमा॑नं त ॒
मय॑मम्। अ॒रे व
॒ ाव॑माे मृ॒ युः। च॒मा᳚त
॒ य॑ते॥२९॥

अ॒ना॒भाे॒गाः प॑रं मृ॒ युम्। पा॒पाः सं॑यत॒ सव॑दा।


अाभाेगावेव॑ संय॒त। य॒ पु॑यकृ॒ताे ज॑नाः। तताे॑
म॒यम॑माय॒त। च॒तम॑ं च॒ स॑ित। पृछाम वा॑
पाप॒कृतः। य॒ या॑तय॒ते य॑मः। वं नत॑न् ूह।
॒ य॒द
वे᳚ थाऽस॒ताे गृ॑हान्॥३०॥
12 थमः ः — अणः

॒ ः। पा॒पा॑त॒ सव॑दा। राेदयाेत॑देशे॒षु।


क॒ यपा॑दु द॑ताः सूया
त ययते॑ वास॒वैः। तेऽशरराः ॑प॒ते। य॒थाऽपु॑यय॒
कम॑णः। अपा᳚य॒पाद॑केशा॒सः। त॒ ते॑ऽयाेिन॒जा ज॑नाः।
मृवा पुनमृयुमा॑प॒ते। अ॒मा॑नाः व॒कम॑भः॥३१॥

अाशाितकाः म॑य इ॒ व। ततः पूयते॑ वास॒वैः। अपैत ॑ ं मृ॒ युं


ज॑यित। य ए॒वं वेद॑। स खवैवं॑ वा॒णः। द॒घ  ु॑माे॒
भव॑ित। कय॑प॒याित॑थ॒ः सग॑मन॒ः साग॑मनः। तयै॒षा
॒ ॑ ह॑ः॥३२॥
भव॑ित। अाय᳚स॒ वा॑स॒वाः। राेह॑त पूया

ऋष॑र्ह दघ॒ु॑मः। इय घमाे अित॑थर॒ित।


कयपः पय॑काे भ॒वित। यसव परपयती॑ित
साै॒यात्। अथाे॑रपु॑ष॒य। तयै॒षा भव॑ित। अे॒
नय॑ सप ॒ था॑ रा॒ये अ॒ान्। वा॑िन देव व॒युना॑िन
व॒ान्। युय ॒ ाे॒य॑ु॑रा॒णमेन॑ः। भूयां ते नम उं
व॑धेमे॒ित॥३३॥
[८]
थमः ः — अणः 13

अ जात॑वेदा॒। सहाेजा अ॑जरा॒भुः। वैानराे


न॑यापा॒। प॒रा॑धा॒ स॑मः। वसपेवाऽ॑माेऽी॒नाम्।
एतेऽाै वसवः, ॑ता इ॒ ित। यथवेवाेरचवण॑वशे॒षाः।
नीलाच पीतका᳚चे॒ित। अथ वायाेरेकादशपुषयैका-
दश॑ीक॒ य। ाजमाना य॑वदा॒ताः॥३४॥
या वास॑कवै॒ुताः। रजताः प॑ षाः या॒माः। कपला
अ॑ितलाे॒हताः। ऊवा अवप॑तता॒। वैुत इ॑ येका॒दश। नैनं
वैुताे॑ हन॒त। य ए॑वं वे॒द। स हाेवाच यासः पा॑राश॒यः।
वुधमेवाहं मृयुमै ᳚ छम॒ित। न वका॑मꣳ ह॒त॥३५॥
य ए॑वं वे॒द। अथ ग॑धव॒गणाः। वान॒ाट् । अा॑र॒बा॑रः।
हत॒ः सह॑तः। कृशा॑नुव॒ाव॑सः। मूधवासू᳚यव॒चाः।
कृितरयेकादश ग॑धव॒गणाः। देवा म॑हादे॒वाः। रमय
देवा॑ गर॒गरः॥३६॥
नैनं गराे॑ हन॒त। य ए॑वं वे॒द। गाै॒र म॑माय सल॒ लािन॒
त॑ती। एक॑पद ॒पद॒ सा चत॑पद। अ॒ाप॑द॒ नव॑पद
बभूवु॒ षी᳚। सहारा परमे याे॑म॒ित। वाचाे॑ वशे॒षणम्।
14 थमः ः — अणः

अथ िनगद॑याया॒ताः। ताननु॑मया॒मः। व॒राहव॑ः


वत॒पसः॥३७॥

व॒ु॑हसाे॒ धूप॑यः। ापयाे गृहमेधा᳚ेये॒ते। ये॒


चेमेऽश॑मव॒षः। पजयाः स पृथवीमभव॑र्ष॒त।
वृ॑भर॒ित। एतयैव वभव॑पर॒ताः। स॒भ॒वा
तै॑द॒रताः। अमूँाेकानभव॑र्ष॒त। तेषा॑मेषा॒ भव॑ित।
स॒मा॒नमे॒तदुद॑कम्॥३८॥

उ॒ैय॑व॒चाह॑भः। भूमं॑ प॒जया॒ जव॑त। दवं


जवय॑य इ॒ ित। यद॑रं भूतक ॒ ृ॑ तम्। वे॑ देवा
उ॒पास॑ते। म॒हर् ष॑मय गाे॒ारम्᳚। ज॒मद॑॒मकु॑वत।
ज॒मद॑॒राया॑यते। छदाे॑भत॒रैः। रा॒ः साेम॑य
तृ
॒ ास॑ः॥३९॥

॑णा वी॒या॑वता। श॒वा न॑ः ॒दशाे॒ दश॑ः। तछं ॒


याेरावृ॑णीमहे। गा॒तं य॒ाय॑। गा॒तं य॒प॑तये। दैवी᳚ः
व॒तर॑ त नः। व॒तमानु॑षेयः। ऊ॒ व ज॑गात भेष॒जम्।
थमः ः — अणः 15

शं नाे॑ अत ॒पदे।᳚ शं चत॑पदे। साेमपा (३) असाेमपा


(३) इित िनगद॑याया॒ताः॥४०॥
[९]

स॒ह॒॒वृद॑यं भूमः।
॒ प॒रं याे॑म स॒ह॑वृत्। अ॒ना॑
भुयू॑नास॒या। व॒य॑ जग॒तप॑ती। जाया भूमः
प॑ितयाे॒म। म॒थुन॑ता अ॒तय॑थु
 ः। पुाे बृहप॑ती ॒ः।
स॒रमा॑ इित॑ ीपुम ॒ म्। श॒ ं वा॑म॒य॑ज॒तं वा॑म॒यत्।
वषु॑पे॒ अह॑नी॒ ाैर॑ व थः॥४१॥

वा॒ ह मा॒या अव॑थः वधावताै। भ॒ा वां᳚


पूषणाव॒ह रा॒ितर॑ त। वासा᳚याै च॒ाै जग॑ताे िन॒धानाै।᳚
ावा॑भूमी च॒रथ॑ः स॒ सखा॑याै। ताव॒ना॑ रा॒सभा᳚ा॒
हवं॑ मे। शभ॒ ॒प॒ती॒ अा॒गत सूय॒ या॑ स॒ह। युाे॑ह
भु॒ युम॑नाेदमे॒घे। र॒यं न क॑मृव ॒ ां (२) अवा॑हाः।
॑ काभः॥४२॥
तमू॑हथुनाै॒भरा᳚॒वती॑भः। अ॒त॒र॒॒॒रपाेद

ित॒ः, प॒रहा॑ित॒ज॑ः। नास॑या भु॒ युमू॑हथुः


16 थमः ः — अणः

पत॒ैः। स॒मु॒ य॒ धव॑ा॒य॑ पा॒रे। ि॒भीरथैः᳚ श॒तप॑॒ः


षड॑ ैः। स॒व॒तारं ॒ वत॑वतम्। अनु॑बाित शाब॒रः।
अापपूर्षब॑रै॒व। स॒वता॑ रेप॒साे॑ऽभवत्। यꣳ सतृं
व॑दवै॒व। ब॒साे॑म ग॒रं व॑शी॥४३॥

अवेित ताे व॑या॒तम्। अायसूयासाेम॑तृसष ॒ ु। स


सामतमाे ᳚ ाेऽयाे॒तः। वाचाे गाः प॑पाित॒ तत्। स
ताेभः तवा᳚ऽयेय॒ये। र॒सा॑नव॒ता॑ ये। अ॒वेित॒
पर॑ वृया॒ऽतः। ए॒वमे॒ताै थाे॑ अना। ते ए॒ते ु॑ः
पृथ॒याेः। अह॑रहग ॒ भ॑ दधाथे॥४४॥

तयाे॑ रेत
॒ ाै व॒साव॑हाेरा॒े। पृ॒ थ॒या अह॑ः। द॒वाे
राि॑ः। ता अव॑सृाै। दप॑ती ए॒व भ॑वतः। तयाे॑ रेत ॒ ाै
व॒साै। अ॒ा॑द॒य॒॑। रा॒ेव॒सः। ेत॒ अा॑द॒यः।
अाे॒ऽः॥४५॥

ता॒ाे अ॑॒णः। ता अव॑सृाै। दप॑ती ए॒व भ॑वतः। तयाे॑ रेत ॒ ाै


व॒साै। वृ
॒ ॑ वैुत
॒ ॑। अ॒ेवृ
॒ ः। वै॒ुत॑ अाद॒यय॑। ता
थमः ः — अणः 17

अव॑सृाै। दप॑ती ए॒व भ॑वतः। तयाे॑ रेत


॒ ाै व॒साै॥४६॥

उ॒ा च॑ नीहार॒ ॑। वृ


॒ याे॒ा। वै॒त
ु ॒ य॑ नीहार॒ ः। ताै
तावे॒व ित॑पेते। सेयꣳ राी॑ ग॒भणी॑ पु ॒ ेण॒ संव॑सित।
तया॒ वा ए॒तदुबणम्
॒ ᳚। यााै॑ र॒मय॑ः। यथा॒ गाेग॒भया॑
उ॒बणम्᳚। ए॒वमे॒तया॑ उ॒बणम्᳚। जयणुः जया च
पशभ॑ भ॒वित। य ए॑वं वे॒द। एतमुतमपय॑तं चे॒ित।
अादयः पुय॑य व॒सः। अथ पव॑ा॒रसः॥४७॥
[१०]

प॒व॑वत॒ः पर॒वाज॒मास॑ते। प॒तैषां᳚ ॒ाे अ॒भर॑ ित ॒तम्।


म॒हः स॑म ु ॒ ं व॑ णत॒राेद॑धे। धीरा॑ इछे कु॒ध॑णेवा॒रभम्᳚।
प॒वं॑ ते॒ वत॑तं॒ ॑ण॒पते।᳚ भुग ॒ ाा॑ण॒ पये॑षव॒त॑ः।
अत॑तनून॒ तदा॒माे अ॑ते। ॒तास॒ इह॑त॒तसमा॑शत।
॒ा दे॒वाना᳚म्। अस॑तः स॒े तत॑ः॥४८॥

ऋष॑यः स॒ाि॑॒ यत्। सवेऽयाे अ॑गय॒। न॑ै॒ः


शृ॑ताेऽवसन्। अथ॑ सवतः॒ यावा॒याऽवित॑कामय।
18 थमः ः — अणः

अ॒मी य ऋा॒ िनह॑तास उ॒ा। नं॒ द॑ े॒ कुह॑च॒वे॑युः।


अद॑धािन॒ व॑ णय ॒तािन॑। व॒चा॒कश॑॒मा॒ न॑मेित।
तस॑व॒तव रे᳚ यम्। भगाे॑ दे॒वय॑ धीमह॥४९॥

धयाे॒ याे न॑ः चाे॒दया᳚त्। तस॑व॒तव॑णीमहे


ृ । व॒यं दे॒वय॒
भाेज॑नम्। े सव॒धात॑मम्। तरं ॒ भग॑य धीमह।
अपा॑गूहत सवता॒ तृभीन्॑। सवा᳚द॒वाे अध॑सः। नं॒
ताय॑भव॒ शे। अय॒ा स॑वयामः। नाम॒ नामै॒व
᳚ ५०॥
ना॒म मे॥

नपुꣳस॑कं॒ पुमा॒य॑। थाव॑राेऽयथ॒ ज॑मः।


य॒जेऽय॒ या॒हे च॑। मया॑ भूताय॑
॒ यत। प॒शवाे॑ मम॑
भूता॒िन। अनूबयाेऽय॑हं व॒भुः। य॑ः स॒तीः। ता उ॑ मे
पु॒ स अा॑ः। पय॑द॒वावचे॑तद॒धः। क॒ वयः पु
॒ ः स
इ॒ मा च॑केत॥५१॥

यता व॑जा॒नास॑व॒तः प॒तास॑त्। अ॒धाे मणम॑वदत्।


तम॑नुल॒ राव॑यत्। अ॒ी॒वः य॑मुत्। तमज॑ा अ॒स॑त।
थमः ः — अणः 19

ऊवमूलम॑वाछा॒खम्। वृ ॒ ं याे॑ वेद॒ स॑ित। न स जात


जन॑ः ॒यात्। मृ॒ युमा॑ मार॒याद॑ितः। हसतꣳ द॑तं
गी॒तम्॥५२॥

वीणा॑पणव॒लास॑तम्। मृत ॒ ं जी॒वं च॑ यक॒ त्। अ॒ािन॑


ेव॒ व॑ तत्। अतृ॑य॒तृय॑यायत्। अ॒ाा॒ता मे॑
मथू ॒ चर्॑। पुाे िनर् ऋया॑ वैदे॒हः। अ॒चेता॑ य॒ चेत॑नः।
स॒ तं मणम॑वदत्। साेऽ ॑ नुल॒ राव॑यत्। साे॒ऽ
॒ ी॒वः
य॑मुत्॥५३॥

साेऽज॑ाे अ॒स॑त। नैतमृषं वदवा नग॑रं ॒वशेत्। य॑द


॒वशेत्। म॒थाै चर॑ वा ॒वशेत्। तसव॑य ॒तम्।
अा॒तम॑े र॒थं ित॑। एका᳚मेक॒याेज॑नम्। एकच॑मेक॒धुरम्।
वा॒ता॑जग॒ितं व॑भाे। न॒ र॒यित॑ न य॒थते॥५४॥

ना॒यााे॑ यात ॒ स॑ित। येता᳚न् राेह॑ताꣴा॒ेः।


र॒थे यु॑ाऽध॒ित॑ित। एकया च दशभ॑ वभूते॒ ।
ायामये वशया॒ च। ितसृभ वहसे िशता॒ च।
20 थमः ः — अणः

िनयुवायवह ता॑ वमु


॒ ॥५५॥
[११]

अात॑नुव॒ त॑नुव। उ॒मऽऽध॑म॒ सध॑म। अादये


च॑वणा॒नाम्। गभ॒माधे॑ह॒ यः पुमान्॑। इ॒ तः स॒ꣳ
सूय॑गतम्। च॒म॑से॒ रसं॑ कृध। वारादं जन॑याे॒ऽम्। य
एकाे॑ ॒ उय॑ते। अ॒स॒ ा॒ताः स॑हा॒ण। ॒यत॑े न च॒
य॑ते॥५६॥

ए॒वमे॒तं िन॑बाेधत। अाम॒ैर॑ ॒ हर॑ भः। या॒ह म॒यूर॑राेमभः।


मा वा केचयेमुर॑  पा॒शनः। द॒ध॒वेव॒ ता इ॑ ह।
मा म॒ैर॑ ॒ हर॑ भः। या॒म म॒यूर॑राेमभः। मा मा
केचयेमुर॑  पा॒शनः। िन॒ध॒वेव॒ तां (२) इ॑ म।
अणुभ म॑ह॒॥५७॥

िन॒घृवै॑रस॒मायु॑तैः। कालै र् हरव॑माप॒ैः। इऽऽया॑ह


स॒ह॑युक्। अ॒व॒ा॑वसनः। वा॒युः ेत॑सककः। ॒
॒ ᳚ः।
सं॒व॒स॒राे व॑षूवणै  िनया॒तेऽनुच॑रात॒व। सयाेꣳ
थमः ः — अणः 21

सयाेꣳ स॑॒याेम्। इऽऽगछ हरव अागछ


मे॑धाित॒थेः। मेष वृषण॑य मे॒ने॥५८॥
गाैरावकदहया॑यै जा॒र। काैशकाण गाैतम॑वा॒ण।
अ॒॒णाा॑ इ॒ हाग॑ताः। वस॑वः पृथव॒त॑ः। अ॒ाैद॒वास॑साे॒-
ऽय॑ः। अ जातवेदा᳚ेये॒ते। तााा᳚ता॒रथाः।
तावणा᳚तथा॒ऽसताः। दडहता᳚ः खाद॒दतः। इताे ा᳚ः
परा॒ताः॥५९॥
उꣴ थानं माणं च॑ पुर ॒ इत। बृह॒ पित॑ सव॒ता च॑।
व॒॑पैर॒हऽऽग॑ताम्। रथे॑नाेदक॒ व॑ना। अ॒सषा॑ इित॒
त॑ याेः। उाे वेषाे॑ वासा॒स च। कालावयवानामत॑ः
ती॒या। वासाया॑ इय॒नाेः। काेऽतरे शदं
क॑राेती॒ित। वासाे राैहणाे मीमासां च॒े। तयै॒षा
भव॑ित। वा॒ेव॑ व॒ुदित॑। ॑ण उ॒दर॑ णमस।
॑ण उद॒रण॑मस। ॑ण अा॒तर॑ णमस। ॑ण
उप॒तर॑ णमस॥६०॥
[१२]
22 थमः ः — अणः

[अप॑ामत गभ॒य॑ः]
अ॒याे॑नीम॒पु॑ाम्। अ॒प॑ीम॒मां मही᳚म्। अ॒हं वेद॒
न मे॑ मृयुः। न चामृ॑युरघ॒ ाऽऽह॑रत्। अ॒याे᳚ य॒पु॑म्।
अ॒प॑द॒दम॒तर॑ म्। अ॒हं वेद॒ न मे॑ मृयुः। न
॒ ाऽऽह॑रत्। अ॒याे॑नीम॒पु॑ाम्। अ॒प॑ीम॒मूं
चामृ॑युरघ
दवम्᳚॥६१॥
अ॒हं वेद॒ न मे॑ मृयुः। न चामृ॑युरघ
॒ ाऽऽह॑रत्। स
॒ ामा॑णं
म॒हीमू ॒ षु। अद॑ित॒ाैरद॑ितर॒तर॑ म्। अद॑ितमा॒ता
स प॒ता स पु ॒ ः। वे॑ दे॒वा अद॑ित॒ः प॒जना᳚ः।
अद॑ितजा॒तमद॑ित॒जिन॑वम्। अ॒ाै पु ॒ ासाे॒ अद॑तेः। ये
जा॒तात॒व॑ः पर॑ । दे॒वां (२) उप॑ै स॒भ॑ः॥६२॥

प॒रा॒ मा॒ता॒डमाय॑त्। स॒भ॑ः पु ॒ ॑


॒ ैरद॑ितः। उप॒ैपूय
युगम्᳚। ॒जायै॑ मृ॒ यवे त॑त्। प॒रा॒ मा॒ता॒डमाभ॑र॒ दित॑।
ताननु॑मया॒मः। म॒॒ व॑ ण। धा॒ता चा᳚य॒मा च॑।
अꣳश॑॒ भग॑। इ वववाेये॒ते। ह॒र॒ य॒ग॒भाे
ह
॒ सः श॑च॒षत्। ॑जा॒नं तदप॒दमित॑। ग॒भः
थमः ः — अणः 23

ा॑जाप॒यः। अथ॒ पु॑षः स॒ पु॑षः॥६३॥


[य॒था॒था॒नं ग॑भ॒य॑ः]
[१३]

याेऽसाै॑ त॒पद॒ ेित॑। स सवे॑षां भूतानां


॒ ᳚ ा॒णाना॒दायाे॒देित॑। मा
मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णाना॒दायाेद॑गाः। अ॒साै
याेऽ᳚ त॒मेित॑। स सवे॑षां भूतानां
॒ ᳚ ा॒णाना॒दाया॒ऽतमेित॑। मा
मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णाना॒दायाऽत॑ाः।
अ॒साै य अा॒पूय॑ित। स सवे॑षां भूतानां
॒ ᳚ ा॒णैरा॒पूय॑ित॥६४॥

मा मे ᳚ ॒जाया॒ मा प॑शनाम्ू ॒ । मा मम॑ ा॒णैरा॒पूर॑ ाः।


अ॒साै याे॑ऽप॒ीय॑ित। स सवे॑षां भूतानां
॒ ᳚ ा॒णैरप॑ीयित।
मा मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑ेाः। अ॒मूिन॒
न॑ाण। सवे॑षां भूतानां
॒ ᳚ ा॒णैरप॑सपत॒ चाेस॑पत च।
मा मे ᳚ ॒जाया॒ मा प॑शनाम्ू ॒ । मा मम॑ ा॒णैरप॑सृपत॒
माेसृ॑पत॥६५॥
24 थमः ः — अणः

इ॒ मे मासा᳚ाधमा॒सा॑। सवे॑षां
 ᳚ ा॒णैरप॑सपत॒
भूतानां

चाेस॑पत च। मा मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑
ा॒णैरप॑सृपत॒ माेसृ॑पत। इ॒ म ऋ॒ तव॑ः। सवे॑षां
 ᳚
भूतानां

ा॒णैरप॑सपत॒ चाेस॑पत च। मा मे ᳚ ॒जाया॒ मा प॑शनाम्
ू॒ ।
मा मम॑ ा॒णैरप॑सृपत॒ माेसृ॑पत। अ॒यꣳ सं॑वस॒रः। सवे॑षां
᳚ ा॒णैरप॑सपित॒ चाेस॑पित च॥६६॥
भूतानां

मा मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑सृप॒ माेसृ॑प।
इ॒ दमह॑ः। सवे॑षां
 भूतानां
॒ ᳚ ा॒णैरप॑सपित॒ चाेस॑पित च। मा
मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑सृप॒ माेसृ॑प।
इ॒ यꣳ राि॑ः। सवे॑षां भूतानां
॒ ᳚ ा॒णैरप॑सपित॒ चाेस॑पित
च। मा मे ᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑सृप॒
माेसृ॑प। ॐ भूभुव॒ः व॑ः। एताे मथुनं मा नाे मथु॑नꣳ
र॒म्॥६७॥
[१४]
थमः ः — अणः 25

अथऽऽदययापु॑ष॒य। वसूनामादयानाꣴ थाने


वतेज॑सा भा॒िन। ाणामादयानाꣴ थाने वतेज॑सा
भा॒िन। अादयानामादयानाꣴ थाने वतेज॑सा भा॒िन।
सता सया॒नाम्। अादयानाꣴ थाने वतेज॑सा भा॒िन।
अभधूवता॑मभ॒ताम्। वातव॑तां म॒ताम्। अादयानाꣴ
थाने वतेज॑सा भा॒िन। ऋभूणामादयानाꣴ थाने
वतेज॑सा भा॒िन। वेषां᳚ देवा॒नाम्। अादयानाꣴ थाने
वतेज॑सा भा॒िन। संवसर॑ य स॒वतः। अादयय थाने
वतेज॑सा भा॒िन। ॐ भूभुव॒ः व॑ः। रमयाे वाे मथुनं मा
नाे मथु॑नꣳ र॒म्॥६८॥
[१५]

अाराेगय थाने वतेज॑सा भा॒िन। ाजय थाने


वतेज॑सा भा॒िन। पटरय थाने वतेज॑सा भा॒िन।
पतय थाने वतेज॑सा भा॒िन। वणरय थाने
वतेज॑सा भा॒िन। याेितषीमतय थाने वतेज॑सा भा॒िन।
वभासय थाने वतेज॑सा भा॒िन। कयपय थाने
26 थमः ः — अणः

वतेज॑सा भा॒िन। ॐ भूभुव॒ः व॑ः। अापाे वाे मथुनं मा


नाे मथु॑नꣳ र॒म्॥६९॥
[१६]
अथ वायाेरेकादशपुषयैकादश॑ीक॒ य। ाजमानानाꣳ
ाणाꣴ थाने वतेज॑सा भा॒िन। यवदातानाꣳ ाणाꣴ
थाने वतेज॑सा भा॒िन। वासकवैुतानाꣳ ाणाꣴ थाने
वतेज॑सा भा॒िन। रजतानाꣳ ाणाꣴ थाने वतेज॑सा
भा॒िन। पषाणाꣳ ाणाꣴ थाने वतेज॑सा भा॒िन।
यामानाꣳ ाणाꣴ थाने वतेज॑सा भा॒िन। कपलानाꣳ
ाणाꣴ थाने वतेज॑सा भा॒िन। अितलाेहतानाꣳ
ाणाꣴ थाने वतेज॑सा भा॒िन। ऊवानाꣳ ाणाꣴ
थाने वतेज॑सा भा॒िन॥७०॥
अवपततानाꣳ ाणाꣴ थाने वतेज॑सा भा॒िन।
वैुतानाꣳ ाणाꣴ थाने वतेज॑सा भा॒िन।
ाजमानीनाꣳ ाणीनाꣴ थाने वतेज॑सा भा॒िन।
यवदातीनाꣳ ाणीनाꣴ थाने वतेज॑सा भा॒िन।
थमः ः — अणः 27

वासकवैुतीनाꣳ ाणीनाꣴ थाने वतेज॑सा भा॒िन।


रजतानाꣳ ाणीनाꣴ थाने वतेज॑सा भा॒िन। पषाणाꣳ
ाणीनाꣴ थाने वतेज॑सा भा॒िन। यामानाꣳ
ाणीनाꣴ थाने वतेज॑सा भा॒िन। कपलानाꣳ
ाणीनाꣴ थाने वतेज॑सा भा॒िन। अितलाेहतीनाꣳ
ाणीनाꣴ थाने वतेज॑सा भा॒िन। ऊवानाꣳ ाणीनाꣴ
थाने वतेज॑सा भा॒िन। अवपततीनाꣳ ाणीनाꣴ
थाने वतेज॑सा भा॒िन। वैुतीनाꣳ ाणीनाꣴ थाने
वतेज॑सा भा॒िन। ॐ भूभुव॒ः व॑ः। पाण वाे मथुनं मा
नाे मथु॑नꣳ र॒म्॥७१॥
[१७]

अथाे॑रपु॑ष॒य। अेः पूवदयय थाने वतेज॑सा


भा॒िन। जातवेदस उपदयय थाने वतेज॑सा भा॒िन।
सहाेजसाे दणदयय थाने वतेज॑सा भा॒िन।
अजराभव उपदयय थाने वतेज॑सा भा॒िन।
वैानरयापरदयय थाने वतेज॑सा भा॒िन। नयापस
28 थमः ः — अणः

उपदयय थाने वतेज॑सा भा॒िन। पराधस


उददयय थाने वतेज॑सा भा॒िन। वसपण
उपदयय थाने वतेज॑सा भा॒िन। ॐ भूभुव॒ः व॑ः।
दशाे वाे मथुनं मा नाे मथु॑नꣳ र॒म्॥७२॥
[१८]
दणपूवयां दश वस॑पी न॒रकः। ताः प॑रपा॒ह।
दणापरयां दयवस॑पी न॒रकः। ताः प॑रपा॒ह।
उरपूवयां दश वषा॑द न॒रकः। ताः प॑रपा॒ह।
उरापरयां दयवषा॑द न॒रकः। ताः प॑रपा॒ह। अा
यस वासवा इयाण शतत॑वये॒ते॥७३॥
[१९]
इ॒ ॒घाे॒षा वाे॒ वस॑भः पुर॒ ता॒दपु ॑दधताम्। मनाेज ॑ वसाे
वः प॒तृभ॑दण॒त उप॑दधताम्। चे॑ता वाे ॒ैः
प॒ादुप॑दधताम्। व॒क॑मा व अाद॒यै॑र॒त उप॑दधताम्।
वा॑ वाे ॒ पै॒पर॑ ा॒दप
ु ॑दधताम्। संानं वः प॑ाद॒ित।
अा॒द॒यः सवाे॒ऽः पृ॑थ॒याम्। वा॒युर॒ तर॑ े। सूयाे॑ द॒व।
थमः ः — अणः 29

च॒मा॑ द॒। न॑ाण॒ वलाे॒के। ए॒वा े॑व। ए॒वा ॑े।


ए॒वा ह वा॑याे। ए॒वा ही᳚। ए॒वा ह पू॑षन्। ए॒वा ह
दे॑वाः॥७४॥
[२०]
अाप॑मापाम॒पः सवा᳚ः। अ॒ाद॒ाद॒ताेऽमुत॑ः। अ॒वा॒यु॒
सूय॑। स॒ह स॑क॒ र॑या। वा॒वा॑ रम॒पत॑यः।
मर᳚याानाे॒ अ॑हः। दे॒वीभु॑वन॒
 सूव॑रः। पु
॒ ॒व॒वाय॑ मे
सत। महानाीम॑हामा॒नाः। म॒ह॒साे म॑हस॒ः व॑ः॥७५॥
दे॒वीः प॑जय॒सूव॑रः। पु
॒ ॒व॒वाय॑ मे सत। अ॒पायु॑णम॒पा
र॑ः। अ॒पायु॑णम॒पारघम्᳚। अपा᳚ा॒मप॑चा॒वितम्᳚।
अप॑दे॒वीर॒ताे ह॑त। वं॑ दे॒वीरजी॑ताꣴ। भुव॑नं देव॒सूव॑रः।
अा॒द॒यानद॑ितं दे॒वीम्। याेिन॑नाेवमद
ु ॒ ष॑त॥७६॥

भ॒ं कणे॑भः णुय


॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳ स॑त॒नूभ॑ः। यशे॑म दे॒वह॑तं॒ यदायु॑ः।
व॒त न॒ इाे॑ वृ ॒ ॑वाः। व॒त न॑ः पूषा
॒ व॒वेद ॑ ाः।
30 थमः ः — अणः

व॒त न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒ पित॑दधात।


के॒तवाे॒ अ॑ णास। ऋ॒ ष॒याे वात॑रश॒नाः। ॒ित॒ाꣳ श॒तधा॑
ह। स॒माह॑तासाे सह॒धाय॑सम्। श॒वा न॒ः शत॑मा भवत।
द॒या अाप॒ अाेष॑धयः। सम ृ ॒ ॒का सर॑ वित। मा ते॒ याे॑म
॒ ड
स॒श॑॥७७॥
[२१]
याे॑ऽपां पुपं॒ वेद॑। पुप॑वान् ॒जावा᳚न् पशम ॒ ान् भ॑वित।
च॒मा॒ वा अ॒पां पुपम्᳚। पुप॑वान् ॒जावा᳚न् पशम॒ ान् भ॑वित।
य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।
अ॒वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याेऽ᳚ ेरा॒यत॑नं॒
वेद॑॥७८॥
अा॒यत॑नवान् भवित। अापाे॒ वा अ॒ेरा॒यत॑नम्। अा॒यत॑नवान्
भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान्
भवित। वा॒युवा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे
वा॒याेरा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित॥७९॥
अापाे॒ वै वा॒याेरा॒यत॑नम्। अा॒यत॑नवान् भवित। य ए॒वं
थमः ः — अणः 31

॑ पामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अ॒साै वै


वेद॑। याेऽ
तप॑॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे॑ऽमुय॒ तप॑त
अा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वा अ॒मुय॒ तप॑त
अा॒यत॑नम्॥८०॥
अा॒यत॑नवान् भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑।
अा॒यत॑नवान् भवित। च॒मा॒ वा अ॒पामा॒यत॑नम्।
अा॒यत॑नवान् भवित। य॒म॑स अा॒यत॑नं॒ वेद॑।
अा॒यत॑नवान् भवित। अापाे॒ वै च॒म॑स अा॒यत॑नम्।
अा॒यत॑नवान् भवित॥८१॥
य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।
न॑ाण॒ वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे
न॑ाणामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै
न॑ाणामा॒यत॑नम्। अा॒यत॑नवान् भवित। य ए॒वं वेद॑॥८२॥
याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। प॒जयाे॒ वा
अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। यः प॒ज य॑य॒ऽऽ॒ य
॒ त॑नं॒
वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै प॒जय॑य॒ऽऽ॒ य
॒ त॑नम्।
32 थमः ः — अणः

अा॒यत॑नवान् भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑॥८३॥

अा॒यत॑नवान् भवित। सं॒व॒स॒राे वा अ॒पामा॒यत॑नम्।


अा॒यत॑नवान् भवित। यः सं॑वस॒रय॒ऽऽ॒ य
॒ त॑नं॒ वेद॑।
अा॒यत॑नवान् भवित। अापाे॒ वै सं॑वस॒रय॒ऽऽ॒ य ॒ त॑नम्।
अा॒यत॑नवान् भवित। य ए॒वं वेद॑। याेऽ᳚ स नावं॒ ित॑तां॒
वेद॑। ये॒व ित॑ित॥८४॥

इ॒ मे वै लाे॒का अ॒स ित॑ताः। तदे॒षाऽयनू᳚ा। अ॒पाꣳ


रस॒मुद॑यꣳस्। सूये॑ श
॒ ꣳ स॒माभृ॑तम्। अ॒पाꣳ रस॑य॒ याे
रस॑ः। तं वाे॑ गृायु॒ममित॑। इ॒ मे वै लाे॒का अ॒पाꣳ रस॑ः।
ते॑ऽमु॑ाद॒ये स॒माभृ॑ताः। जा॒नद ु ॒ ॒ीमु॑रवे॒दं खा॒वा।
अ॒पां पू॑रय॒वा गु॑फद॒म्॥८५॥

पुकरपणैः पुकरदडै ः पुकरै ॑ सꣴती॒य। त॑वहाय


॒ से।
अ॒ं ॑ समा॒धाय॑।
॒णीयाेप ॒॒वा॒दनाे॑ वदत।
का᳚णी॒तेऽयम॒ी॒यते।᳚ सा॑णी॒तेऽयम॒स यं॑
ची॒यते।᳚ अ॒साै भुव॑ने॒यना॑हतारे त
॒ ाः। तम॒भत॑ ए॒ता
थमः ः — अणः 33

अ॒बी॑का॒ उप॑दधाित। अ॒॒हाे॒े द॑शपूणमा॒सयाेः᳚ । प॒शब


॒ ॒धे
चा॑तमा॒येषु॑॥८६॥

अथाे॑ अाः। सवे॑षु य॒ तवित॑। ए॒त॑ ॒ वा


अा॑ः शड॒ लाः। कम॒ं च॑नुते। स॒ि॒यम॒ं च॑वा॒नः।
सं॒व॒स॒रं ॒ये॑ण। कम॒ं च॑नुते। सा॒व॒म॒ं च॑वा॒नः।
अ॒मुमा॑द॒यं ॒ये॑ण। कम॒ं च॑नुते॥८७॥
ना॒च॒के॒तम॒ं च॑वा॒नः। ा॒णा॒ये॑ण। कम॒ं च॑नुते।
॒ ॒ि॒यम॒ं च॑वा॒नः। ॑ ॒ये॑ण। कम॒ं च॑नुते।
चा॒तर ॒ ् हाे
वै॒॒सृज ॒ म॒ं च॑वा॒नः। शर॑रं ॒ये॑ण। कम॒ं च॑नुते।
उ॒पा॒नव
ु ॒ ा॒॑मा॒शम॒ं च॑वा॒नः॥८८॥

इ॒ माँाे॒का॒ये॑ण। कम॒ं च॑नुते। इ॒ ममा॑णकेतकम॒ं


च॑वा॒न इित॑। य ए॒वासाै। इ॒ ता॒ऽमुत॑ाऽयतीपा॒ती।
तमित॑। याेऽ᳚ ेम॑थूया
॒ वेद॑। म॒थन ु ॒ ॒वा॑वित। अापाे॒ वा
अ॒ेम॑थूयाः।
॒ म॒थन
ु ॒ ॒वा॑वित। य ए॒वं वेद॑॥८९॥
[२२]
34 थमः ः — अणः

अापाे॒ वा इ॒ दमा॑ससल॒ लमे॒व। स ॒जाप॑ित॒रेक॑ः पुकरप॒णे


सम॑भवत्। तयात॒मन॑स काम॒ः सम॑वतत। इ॒ दꣳ
सृ॑जेय॒मित॑। ता॒पु॑षाे॒ मन॑साऽभ॒गछ॑ ित। ता॒चा
व॑दित। तकम॑णा कराेित। तदे॒षाऽयनू᳚ा। काम॒तदे॒
सम॑वत॒ताध॑। मन॑साे॒ रे त॑ः थ॒मं यदासी᳚त्॥९०॥

स॒ताे बधुम॒ स॑ित॒ िनर॑ वद्। ॒द ॒तीया॑ क॒ वयाे॑


मनी॒षेित॑। उपैन ॑ ॒तदुप॑नमित। यका॑माे॒ भव॑ित। य ए॒वं
वेद॑। स तपाेऽ॑ तयत। स तप॑त॒वा। शर॑रमधूनुत। तय॒
या॒समासीत ᳚ ्। तताेऽ ॑ ॒णाः के॒तवाे॒ वात॑रश॒ना ऋष॑य॒
उद॑ित्॥९१॥

ये नखा᳚ः। ते वै॑खान॒साः। ये वाला᳚ः। ते वा॑लख॒याः। याे


रस॑ः। साे॑ऽपाम्। अ॒त॒रत ॒ सप॑तम्। तम॑वीत्।
॒ ः कू॒म भूतꣳ
मम॒ वैवा
॒ सा। सम॑भूत्॥९२॥

नेय॑वीत्। पूव॑मे॒वाहम॒हास॒मित॑। तपु॑षय पुष॒वम्।


स स॒ह॑शीर् षा॒ पु॑षः। स॒ह
॒ ा॒ः स॒ह॑पात्।
थमः ः — अणः 35

भूवाे
॒ द॑ितत्। तम॑वीत्। वं वै पूव सम॑भूः।
वम॒दं पूव॑ः कु॒वेित॑। स इ॒ त अा॒दायाप॑ः॥९३॥

अ॒॒लना॑ पुर॒ ता॑दपाद॑


ु ॒ धात्। ए॒वाे॒वेित॑। तत॑ अाद॒य
उद॑ितत्। सा ाची॒ दक्। अथा॑ऽ॒णः के॒तद॑ण॒त
उ॒पाद॑धात्। ए॒वा॒ इित॑। तताे॒ वा अ॒द॑ितत्। सा
द॑॒णा दक्। अथा॑॒णः के॒तः प॒ादुपाद॑
॒ धात्। ए॒वा ह
वायाे॒ इित॑॥९४॥

तताे॑ वा॒युद॑ितत्। सा ॒तीची॒ दक्। अथा॑॒णः के॒त॑र॒त


उ॒पाद॑धात्। ए॒वाहीेित॑। तताे॒ वा इ॒ उद॑ितत्। साेद॑ची॒
दक्। अथा॑॒णः के॒तमय॑ उ॒पाद॑धात्। ए॒वा ह पूष॒ित॑।
तताे॒ वै पूषाे
॒ द॑ितत्। सेयं दक्॥९५॥
अथा॑॒णः के॒त॒पर॑ ादुपाद॑
॒ धात्। ए॒वा ह देवा॒ इित॑।
तताे॑ देवमनु॒ याः प॒तर॑ ः। ग॒ध॒वा॒स॒रस॒ाेद॑ित्। साेवा
दक्। या व॒षाे॑ व॒परा॑पत्। तायाेऽस॑रा॒ रास
पशा॒चााेद॑ित्। ता॒े परा॑भव्। व॒ाे॒ ह ते
36 थमः ः — अणः

सम॑भव्। तदे॒षाऽयनू᳚ा॥९६॥
अापाे॑ ह॒ य॑हृ ॒तीगभ॒माय्॑। दं॒ दधा॑ना ज॒नय॑तीः
वय॒ुम्। तत॑ इ॒ मेयसृ॑यत॒ सगा᳚ः। अाे॒ वा इ॒ दꣳ
सम॑भूत्। ता॑द॒दꣳ सव॒ ॑ वय॒वित॑। ता॑द॒दꣳ
सव॒ शथ॑लम॒वाऽव॑मवाभवत्। ॒जाप॑ित॒वाव
तत्। अा॒ना॒ऽऽानं॑ व॒धाय॑। तदे॒वानु
॒ ाव॑शत्।
तदे॒षाऽयनू᳚ा॥९७॥

व॒धाय॑ लाे॒कान् व॒धाय॑ भूतािन॑


॒ । व॒धाय॒ सवा᳚ः
॒दशाे॒ दश॑। ॒जाप॑ितः थम॒जा ऋ॒ तय॑।
अा॒ना॒ऽऽान॑म॒भ संव॑वे॒शेित॑। सव॑मे॒वेदमा॒वा।
सव॑मव॒॑। तदे॒वानु
॒ व॑शित। य ए॒वं वेद॑॥९८॥
[२३]
चत॑य॒ अापाे॑ गृाित। च॒वार॒ वा अ॒पाꣳ ॒ पाण॑।
मेघाे॑ व॒ुत्। त॒न॒य॒वृ॒ ः। ताये॒वाव॑धे। अा॒तप॑ित॒
वया॑ गृाित। ताः पुर॒ ता॒दप ु ॑दधाित। ए॒ता वै ॑वच॒या
थमः ः — अणः 37

अाप॑ः। मुख॒ ॒त ए॒व ॑वच॒समव॑धे। ता᳚ुख॒ताे


॑वच॒सत॑रः॥९९॥

कूया॑ गृाित। ता द॑ण॒त उप॑दधाित। ए॒ता वै


ते॑ज॒वनी॒राप॑ः। तेज॑ ए॒वाय॑ दण॒ताे द॑धाित।
ता॒॒णाेऽध॑तेज॒वत॑रः। था॒व॒रा गृ॑ाित। ताः
प॒ादुप॑दधाित। ित॑ता॒ वै था॑व॒राः। प॒ादे॒व
ित॑ितित। वह॑तीगृाित॥१००॥

ता उ॑ र॒त उप॑दधाित। अाेज॑सा॒ वा ए॒ता वह॑तीर॒वाे॑तीर॒व


अाकूज॑तीर॒व धाव॑तीः। अाेज॑ ए॒वायाे ᳚ र॒ताे द॑धाित।
ता॒दु ॒राेऽध॑ अाेज॒वत॑रः। स॒ा॒या गृ॑ाित। ता मय॒
उप॑दधाित। इ॒ यं वै स॑ा॒याः। अ॒यामे॒व ित॑ितित।
प॒व॒या गृ॑ाित। ता उ॒पर॑ ादुपाद॑
॒ धाित॥१०१॥

अ॒साै वै प॑व॒याः। अ॒मुया॑मे॒व ित॑ितित। द॒ूप॑दधाित।


द॒ वा अाप॑ः। अं॒ वा अाप॑ः। अ॒ाे वा अं॑ जायते।
यदे॒वााेऽं॒ जाय॑ते। तदव॑धे। तं वा ए॒तम॑॒णाः के॒तवाे॒
38 थमः ः — अणः

वात॑रश॒ना ऋष॑याेऽचवन्। ता॑दाणके॒तक॑ः॥१०२॥

तदे॒षाऽयनू᳚ा। के॒तवाे॒ अ॑ णास। ऋ॒ ष॒याे वात॑रश॒नाः।


॒ित॒ाꣳ श॒तधा॑ ह। स॒माह॑तासाे सह॒धाय॑स॒मित॑।
श॒तश॑ै॒व स॒ह॑श॒ ित॑ितित। य ए॒तम॒ं च॑नुत ॒ े। य
उ॑ चैनमे॒वं वेद॑॥१०३॥
[२४]

जा॒नुद॒ ॒ीमु॑रवे॒दं खा॒वा। अ॒पां पू॑रयित। अ॒पाꣳ


स॑व॒वाय॑। पु॒ क॒ र॒प॒णꣳ ॒ं पु॑ष॒मयुप॑दधाित। तपाे॒
वै पु॑करप॒णम्। स॒यꣳ ॒ः। अ॒मृतं॒ पु॑षः। ए॒ताव॒ा
वा᳚ऽत। याव॑दे॒तत्। याव॑दे॒वात॑॥१०४॥

तदव॑धे। कू॒ममुप॑दधाित। अ॒पामे॒वमेध॒मव॑धे।


अथाे ᳚ व॒गय॑ लाे॒कय॒ सम॑ै। अाप॑मापाम॒पः सवा᳚ः।
अ॒ाद॒ाद॒ताेऽमुत॑ः। अ॒वा॒यु॒ सूय॑।
 स॒ह
स॑क॒ र॑या॒ इित॑। वा॒वा॑ रम॒पत॑यः। लाे॒कं
पृ॑णछ॒ ं पृ॑ण॥१०५॥
थमः ः — अणः 39

यात॒ः प॑रम॒जाः। इ॒ ॒घाे॒षा वाे॒ वस॑भरे व ॒ ाे॒वेित॑।


प॒चत॑य॒ उप॑दधाित। पााे॒ऽः। यावा॑ने॒वाः। तं
च॑नुते। लाे॒कं पृ॑णया ॒तीया॒मुप॑दधाित। प॑ पदा॒ वै
व॒राट् । तया॒ वा इ॒ यं पाद॑ः। अ॒तर॑ ं॒ पाद॑ः। ाैः पाद॑ः।
दश॒ः पाद॑ः। प॒राेर॑जा॒ः पाद॑ः। व॒राये॒व ित॑ितित। य
ए॒तम॒ं च॑नुत
॒ े। य उ॑ चैनमे॒वं वेद॑॥१०६॥
[२५]
अ॒ं ॒णीयाे॑पसमा॒धाय॑। तम॒भत ए॒ता अ॒बीका॒
उप॑दधाित। अ॒॒हाे॒े द॑शपणू मा॒सयाेः᳚ । प॒शब
 ॒ ॒धे
चा॑तमा॒येषु॑। अथाे॑ अाः। सवेष॑ु य॒ तवित॑। अथ॑
ह ाहा॒णः वा॑य॒ुव॑ः। सा॒व॒ः सवाे॒ऽरयन॑नुषं
मयामहे। नाना॒ वा ए॒तेषां᳚ वी॒या॑ण। कम॒ं च॑नुते॥१०७॥
स॒ि॒यम॒ं च॑वा॒नः। कम॒ं च॑नुते। सा॒व॒म॒ं
च॑वा॒नः। कम॒ं च॑नुते। ना॒च॒के॒तम॒ं च॑वा॒नः। कम॒ं
च॑नुते। चा॒तर ॒ ् हाे
॒ ॒ि॒यम॒ं च॑वा॒नः। कम॒ं च॑नुते।
वै॒॒सृज
॒ म॒ं च॑वा॒नः। कम॒ं च॑नुते॥१०८॥
40 थमः ः — अणः

उ॒पा॒नव
ु ॒ ा॒॑मा॒शम॒ं च॑वा॒नः। कम॒ं च॑नुते।
इ॒ ममा॑णकेतकम॒ं च॑वा॒न इित॑। वृषा॒ वा अ॒ः।
वृषा॑णाै॒ सꣴफा॑लयेत्। ह॒येता᳚य य॒ः। ता॒ानुष ॒ य॑ः।
साे॑रवे॒दषु॑ ॒ तषु॑ चवीत। उ॒॒रव॒ े॒ाꣴ ॑ी॒यते।᳚
॒जाका॑मवीत॥१०९॥
ा॒जा॒प॒याे वा ए॒षाेऽ᳚ ः। ा॒जा॒प॒याः ॒जाः। ॒जावा᳚न्
भवित। य ए॒वं वेद॑। प॒शका॑मवीत। सं॒ानं॒ वा ए॒तत्
प॑शूनाम्
॒ । यदाप॑ः। प॒शनामे ू ॒ ॒व सं॒ाने॒ऽं च॑नुते। प॒शम
 ॒ ान्
भ॑वित। य ए॒वं वेद॑॥११०॥
वृ॑कामवीत। अापाे॒ वै वृ॑ः। प॒जयाे॒ वर् षु॑काे भवित।
य ए॒वं वेद॑। अा॒म॒या॒वी च॑वीत। अापाे॒ वै भे॑ष॒जम्।
भे॒ष॒जमे॒वाै॑ कराेित। सव॒मायु॑ रेित। अ॒भ॒चरवीत।
वाे॒ वा अाप॑ः॥१११॥
व॑मे॒व ातृ॑येय॒ः ह॑रित। तृण ॒ ुत
॒ ए॑नम्। तेज॑कामाे॒
यश॑कामः। ॒॒व॒च॒सका॑मः व॒गका॑मवीत। ए॒ताव॒ा
वा᳚ऽत। याव॑दे॒तत्। याव॑दे॒वात॑। तदव॑धे। तयै॒त॒तम्।
थमः ः — अणः 41

वर् ष॑ित॒ न धा॑वेत्॥११२॥

अ॒मृतं॒ वा अाप॑ः। अ॒मृत॒यान॑तरयै। नास मू॑पुर॒षं


कु॑यात्। न िनी॑वेत्। न व॒वस॑नः ायात्। गुाे॒ वा
ए॒षाेऽ᳚ ः। ए॒तया॒ेरन॑ितदाहाय। न पु॑करप॒णािन॒ हर॑ यं॒
वाऽध॒ितेत ᳚ ्। ए॒तया॒ेरन॑याराेहाय। न कूम॒याी॑यात्।
नाेद॒कया॒घात॑का॒येन॑माेद॒कािन॑ भवत। अ॒घात॑का॒ अाप॑ः।
य ए॒तम॒ं च॑नुत ॒ े। य उ॑ चैनमे॒वं वेद॑॥११३॥
[२६]

इ॒ मानु॑कं॒ भु॑वना सीषधेम। इ॑॒ वे॑ च दे॒वाः। य॒ं


च॑ नत॒वं च॑ ॒जां च॑। अा॒द॒यैर॑ः स॒ह सी॑षधात।
अा॒द॒यैर॒ः सग॑णाे म॒॑ः। अ॒ाक॑ं भूवव॒ता
त॒नूना᳚म्। अा॑ वव॒ ॑ वव। अा॒डभ॑वज॒ मा मु॒ ः।
सखाददु॑ःखिन॒धनाम्। ित॑मुव॒ वां पुर॒ म्॥११४॥

॒ ाः। ये श॑र॒राय॑कपय्। ते ते॑ दे॒हं


मर॑चयः वायुव
क॑पयत। मा च॑ ते॒ या॑ तीरषत्। उ॑त॒ मा
42 थमः ः — अणः

॒ ास॑ः। सूये॑ण
व॑। अ॒म॑छवं॒ भार॑ ताः। रा॒ः साेम॑य तृ
स॒युजाे॑षसः। युवा॑ सव
॒ ासा᳚ः। अ॒ाच॑ा॒ नव॑ारा॥११५॥
दे॒वानां॒ पूर॑याे॒या। तया हरम॑यः काे॒शः। व॒गाे लाे॒काे
याेित॒षाऽऽवृ॑तः। याे वै तां᳚ ॑णाे वे॒द। अ॒मृत॑न
े ऽऽवृत ॒ ां
पु॑रम्। तै ᳚  च॑ ा॒ च। अा॒युः कित॑ ॒जां द॑दःु ।
व॒ाज॑माना॒ हर॑ णीम्। य॒शसा॑ सप॒रवृ॑ताम्। पुर
हरम॑यीं ॒ा॥११६॥

व॒वेशा॑ऽप॒राज॑ता। पराङे य॑याम॒यी। पराङे य॑नाश॒क।


इ॒ ह चा॑मु॑ चावे॒ित। व॒ादे॑वासर॒ ानु॑भ॒यान्। यकु॑मा॒र
म॒य॑ते। य॒ाे॒षप॑ित॒ता᳚। अर॑ ं॒ यकं च॑ ॒ यते।᳚
अ॒तदनु॑वेधित। अ॒ता॑सः ॑तास॒॥११७॥
᳚ ते। इ॑म॒ं च॑
य॒वानाे॒ येऽय॑य॒वन॑ः। व॑यताे॒ नापे
ये व॒दःु । सक॑ता इव सं॒यत॑। र॒मभ॑ः समुद॒ र॑ ताः।
अ॒ााे॒काद॑मुा॒। ऋ॒ षभ॑रदापृ॒ भ॑ः। अपे॑त॒ वीत॒
व च॑ सप॒तात॑ः। येऽ॒ थ पु॑रा॒णा ये च॒ नूत॑नाः।
थमः ः — अणः 43

अहाे॑भर॒र॒ुभ॒य॑म्॥११८॥

य॒माे द॑दावव॒सान॑मै। नृ मु॑णत नृपा॒वय॑ः। अ॒कृ॒ा ये


च॒ कृ॑जाः। कु॒मार॑षु क॒ नीनी॑षु। जा॒रणी॑षु च॒ ये ह॒ताः।
रे त॑ः पीता॒ अाड॑ पीताः। अा॑ रेषु च॒ ये ताः।
॒ उ॒भया᳚न्
पु॑पाै॒कान्। युव
॒ े॒ऽहं य॒मराज॑गान्। श॒तम श॒रद॑ः॥११९॥
अदाे॒ य॑ वल॒ बम्। प॒तण
ृ ॒ ां च॑ य॒मय॑ च।
व॑ ण॒या॑नाेर ॒ ेः। म॒तां᳚ च व॒हाय॑साम्। का॒म॒॒यव॑णं
मे अत। स े॑वा॑ स॒नात॑नः। इित नाकाे वाे॑
रायाे॒ धनम्। पु॒ ानापाे॑ दे॒वीर॒हऽऽह॑त॥१२०॥
[२७]

वशी᳚ णी॒ गृ॑शीणी च। अपेताे॑ िनर् ऋ॒ ितꣳ ह॑थः। परबाधꣴ


े॑तकु॒म्। िन॒ज शब॒लाेद॑रम्। स॒ तान् वा॒याय॑या स॒ह।
अे॒ नाश॑य स॒श॑ः। ई॒ या॒सूये॒ बु॑भ ु ॒ ाम्। म॒युं कृ॒यां च॑
दधरे । रथे॑न कꣳशक ॒ ाव॑ता। अे॒ नाश॑य स॒श॑ः॥१२१॥
[२८]
44 थमः ः — अणः

प॒जया॑य॒ गा॑यत। द॒वपु


॒ ाय॑ मी॒ढषे।᳚स नाे॑
य॒वस॑मछत। इ॒ दं वच॑ः प॒जया॑य व॒राजे।᳚ द ॒ ाे
अ॒वत॑र॒ तु॑याेत। म॒याे॒भूवाताे॑ व॒कृ॑यः सव॒े।
स॒ प॒प॒ला अाेष॑धीदे॒वगाे॑पाः। याे गभ॒माेष॑धीनाम्। गवां᳚
कृ॒णाेयव॑ताम्। प॒जय॑ः पु॒षीणा᳚म्॥१२२॥
[२९]

पुन॑मामैव॒यम्। पुन॒रायुः॒ पुन॒भग॑ः। पुन॒ा॑णमैत


मा। पुन॒व॑णमैत मा। ये॒ऽ रे त॑ः पृथ॒वीमकान्॑।
यदाेष॑धीर॒यस॑र ॒ दाप॑ः। इ॒ दं तपुन॒राद॑दे। द॒घा॒यु ॒ वाय॒
वच॑से। ये॒ रे त॒ः स॑यते। य॒ अाजा॑यते॒ पुन॑ः। तेन॑
माम॒मृत॑ं कु। तेन॑ स॒जसं॑ कु॥१२३॥
[३०]

अ॒तराे॒ऽधाऽजा॑यत। तव॑ वैव॒णः स॑दा। ितराेऽ ॑ धेह


᳚ व॒णः।
सप॒ा॑ः। ये अपाे॒ऽत॑ केच॒न। वा॒ीं मा॒यां वै
रथ सह॒वधु॑रम्। पु
॒ ॒॒ꣳ सह॑ाम्। अाथा॒याया॑ह
थमः ः — अणः 45

नाे ब॒लम्। यै॑ भूतािन॑


॒ ब॒लमाव॑हत। धनं॒ गावाे॒ हत॒
हर॑ य॒मान्॑॥१२४॥
असा॑म सम॒ताै य॒य॑य। यं॒ ब॒ताेऽ॑मुखीं
व॒राजम्᳚। सद॒ ॒र्शने
॒ च॑ ाै॒े च॑। मै॒ना॒गे च॑ म॒हाग॑राै।
श॒ता॒ार॑ गम॒ता। स॒हाय॒ नग॑रं ॒ तव॑। इित मा᳚ः।
कपाे॑ऽत ऊ॒ वम्। यद॒ बल॒  हरे त ᳚ ्। हर॒ ॒ य॒ना॒भये॑
वतद॒ ये॑ काैबे॒राया॒यं ब॑लः॥१२५॥
सवभूताधपतये न॑म इ॒ ित। अथ बलꣳ वाेप॑िते॒त।
॒ं ॒ं वै ᳚ व॒णः। ाणा॑ वय॒ ः। नम॑ते
अत ॒ मा मा॑ हꣳसीः। अावया॑म॒ित। अथ
तममा॑दधी॒त। येतकम ॑युी॒त। ित॒राेऽधा॒ भूः।
ित॒राेऽधा॒ भुव॑ः॥१२६॥
ित॒राेऽधा॒ः व॑ः। ित॒राेऽधा॒ भूभुव॒ः व॑ः। सवेषां
लाेकानामाधपये॑ सीदे॒ित। अथ तम॑मधी॒त।
येतकम ॑युी॒त। ित॒राेऽधा॒ भूः वाहा᳚। ित॒राेऽधा॒
भुव॒ः वाहा᳚। ित॒राेऽधा॒ः व॑ः वाहा᳚। ित॒राेऽधा॒ भूभुव॒ः
46 थमः ः — अणः

व॑ः वाहा᳚। यय काले सवा अातीर् ता॑


भवे॒युः॥१२७॥
अप ाण॑मुखी॒नाः। तः काले ॑युी॒त। पर॑ ः
॒ ज॑नाे॒प। मा मात॑माया॒पयेत्। सवाथा᳚ः
स
स॒ते। य ए॑वं वे॒द। यद॑मजा॒नताम्। सवाथा
न॑ स॒ते। यते॑ व॒घात॑काे ा॒ता। ममातर् ॑दये॒
तः॥१२८॥
ता॑ इ॒ मम॒पडं॑ जुहाेम। स मेऽ᳚ था॒ा वव॑धीत्। मय॒
वाहा᳚। रा॒जा॒ध॒रा॒जाय॑ ससा॒हने।᳚ नमाे॑ व॒यं वै
᳚ व॒णाय॑
कुमहे। स मे॒ कामा॒काम॒कामा॑य॒ मम्᳚। का॒मे॒॒राे वै᳚ व॒णाे
द॑दात। कु॒बे॒राय॑ वैव॒णाय॑। म॒हा॒रा॒जाय॒ नम॑ः। के॒तवाे॒
अ॑ णास। ऋ॒ ष॒याे वात॑रश॒नाः। ॒ित॒ाꣳ श॒तधा॑ ह।
स॒माह॑तासाे सह॒धाय॑सम्। श॒वा न॒ः शत॑मा भवत।
द॒या अाप॒ अाेष॑धयः। सम ृ ॒ ॒का सर॑ वित। मा ते॒ याे॑म
॒ ड
स॒श॑॥१२९॥
[३१]
थमः ः — अणः 47

संवसरमेत॑तं॒ चरे त्। ाै॑ वा मा॒साै। िनयमः


स॑मासे॒न। तयम॑वशे॒षाः। िषवणमुदकाे॑पप॒शी।
चतथकालपान॑भ॒ ः यात्। अहरहवा भै॑मी॒यात्।
अाैदु बरभः समरं॑ पर॒चरे त्। पुनमामैवयम-
ृ परपूताभरः काय॑ कुवी॒त॥१३०॥
येतेनऽनु॑वाके॒न। उत

अ॑स॒यवान्। अये वायवे॑ सूया॒य। णे ॑जाप॒तये।


चमसे न॑े॒यः। ऋतयः संव॑सरा॒य। वणायाणायेित
॑तहाे॒माः। ॒व॒यव॑दादे॒शः। अणाः का᳚डऋ॒ षयः।
अरये॑ऽधीयी॒र्। भं कणेभरित े॑ जप॒वा॥१३१॥

महानाीभदकꣳ स॑ꣴप॒य। तमाचा᳚याे द॒ात्। शवा


नः शतमेयाेषधी॑राल॒ भते। समृडक॑े ित भूमम्
॒ । एवम॑पव॒गे।
॑ ुद॒णा। कꣳसं वास॑ ाै॒मम्। अय॑ा श
धेन ॒ म्।
य॑थाश॒ वा। एवꣴवायाय॑धमे॒ण। अरयेऽ ॑ धीयी॒त।
तपवी पुयाे भवित तपवी पु॑याे भ॒वित॥१३२॥
[३२]
48 थमः ः — अणः

भ॒ं कणे॑भः णुय


॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳ स॑त॒नूभ॑ः। यशे॑म दे॒वह॑तं॒ यदायु॑ः।
व॒त न॒ इाे॑ वृ ॒ ॑वाः। व॒त न॑ः पूषा
॒ व॒वेद ॑ ाः।
व॒त न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒ पित॑दधात॥

॥ॐ शात॒ः शात॒ः शात॑ः॥

This PDF was downloaded from http://stotrasamhita.github.io.


GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
Credits: http://stotrasamhita.github.io/about/

You might also like