You are on page 1of 5

.

. .
.

.
॥ काणवृिवः । ॥
.
.. Kalyana-Vrishti-Stava ..

. .
sanskritdocuments.org
July 25, 2016

.
Document Information

Text title : Kalyana-Vrishti-Stava


File name : kalyANavRiShTi.itx
Location : doc_devii
Author : Adi Shanakaracharya
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Sunder Hattangadi, Aravind Krishnan
Proofread by : Sunder Hattangadi, Sridhar Seshagiri
Description-comments : A hymn in praise of Lakshmi
Latest update : March 4 , 2007
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org
॥ काणवृिवः । ॥ 1

॥ काणवृिवः । ॥
काणवृििभिरवामृतपूिरतािभ-
लीयंवरणमलदीिपकािभः ।
सेवािभर तव पादसरोजमूले
् १॥
नाकािर िकं मनिस भायवतां जनानाम ॥
एतावदेव जनिन ृहणीयमाे
नेष ु सिललिगते च न ेे ।
सािम ु दणायतु सोदर
िह परया सधयाु ुत ॥ २॥
ईशानामकषाः कित वा न सि
ादयः ितभवं लयािभभूताः ।
एकः स एव जनिन िरिसिराे
यः पादयोव सकृ णितं करोित ॥ ३॥
ु िर
ला सकृ िपरस ु तावकीनं
कायकिलतकािभरं कटाम ।्

कप कोिटसभगािय भिभाजः
संमोहयि तणीभवु नयेऽिप ॥ ४॥
कारमेव तव नाम गृणि वेदा
मातिकोणिनलये िपरेु िनेे ।
ंत ृ ौ यमभटािभभवं िवहाय
दीि ननवन े सह लोकपालैः ॥ ५॥
हःु परामिधगलं
ु पिरपीयमानः
ू रः कथं न भिवता गरलवेगः ।
नाासनाय यिद मातिरदं तवाध
देव शदमृता ुतशीतल ॥ ६॥
सवतां सदिस वाटुतां सूत े
देिव दिसरसीहयोः णामः ।
िकं च ुरक ु ु टम
ु लमातपं
ु ददाित ॥ ७॥
े चामरे च महत वसधां
कु मरै िभमतितपादन ेष ु
कायवािरिधिभर भवटा ैः ।
आलोकय िपरस ु िर
ु मामनाथं
॥ काणवृिवः । ॥

् ८॥
ेव भिभिरतं िय बतृम ॥
हेतरेिप मनांिस िनधाय चाे
भिं वहि िकल पामरदैवतेष ु ।

ामेव देिव मनसा समनरािम
ामेव नौिम शरणं जनिन मेव ॥ ९॥
लेष ु सिप कटािनरीणाना-
मालोकय िपरस ु िर
ु मां कदािचत ।्

नून ं मया त सशः कण ैकपां
जातो जिनित जनो न च जायते वा ॥ १०॥
ीिमित ितिदनं जपतां तवाां

िकं नाम लभिमहिपरािधवासे ।
मालािकरीटमदवारणमाननीया

ताेवते वसमती यमेव लीः ॥ ११॥
सरािण सकलेियननािन
साादानिनरतािन सरोहाि ।
नािन िरताहरणोतािन
् १२॥
मामेव मातरिनशं कलय ु नाम ॥
कोपसंितष ु कितताडव
देव खडपरशोः परभ ैरव ।
पाशाश ु
ै वशरासनपबाणा
े ा ॥ १३॥
सा सािणी िवजयते तव मूितरक
लं सदा भवत ु मातिरदं तवाध
तेजः परं बलकुम पशोणम ।्
भािरीटममृतांशक ु लावतंस ं
मे िकोणिनलयं परमामृताम ॥ ् १४॥
कारमेव तव नाम तदेव पं
ाम लभिमह िपरेु गृणि ।
ेजसा पिरणतं िवयदािदभूत ं
सौं तनोित सरसीहसवादेः ॥ १५॥
कारयसटेु न महता मेण सीिपतं
े िवत ।्
ु मातजप
ों यः ितवासरं तव परो
त ोिणभजो ु भवि वशगा लीिराियनी
॥ काणवृिवः । ॥ 3

वाणी िनमलसूिभारभिरता जागित दीघ वयः ॥ १६॥


इित ीमरमहंसपिराजकाचाय
ीगोिवभगवूपादिश
ीमरभगवतः कृ तौ
काणवृिवः सूणः ॥

Encoded by Sunder Hattangadi sunderh at hotmail.com


Indepdently by Aravind Krishnan.
Proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. Kalyana-Vrishti-Stava ..
was typeset on July 25, 2016

Please send corrections to sanskrit@cheerful.com

You might also like