You are on page 1of 2

॥ gopīgītam ॥

gopya ūcuḥ ।
jayati te'dhikaṃ janmanā vrajaḥ praṇatadehināṃ pāpakarśanaṃ
śrayata indirā śaśvadatra hi । tṛṇacarānugaṃ śrīniketanam ।
dayita dṛśyatāṃ dikṣu tāvakā- phaṇiphaṇārpitaṃ te padāṃbujaṃ
stvayi dhṛtāsavastvāṃ vicinvate ॥ 1॥ kṛṇu kuceṣu naḥ kṛndhi hṛcchayam ॥
7॥
śaradudāśaye sādhujātasa-
tsarasijodaraśrīmuṣā dṛśā । madhurayā girā valguvākyayā
suratanātha te'śulkadāsikā budhamanojñayā puṣkarekṣaṇa ।
varada nighnato neha kiṃ vadhaḥ ॥2॥ vidhikarīrimā vīra muhyatī-
radharasīdhunā''pyāyayasva naḥ ॥ 8॥
viṣajalāpyayādvyālarākṣasā-
dvarṣamārutādvaidyutānalāt । tava kathāmṛtaṃ taptajīvanaṃ
vṛṣamayātmajādviśvatobhayā- kavibhirīḍitaṃ kalmaṣāpaham ।
dṛṣabha te vayaṃ rakṣitā muhuḥ ॥ 3॥ śravaṇamaṅgalaṃ śrīmadātataṃ
bhuvi gṛṇanti te bhūridā janāḥ ॥ 9॥
na khalu gopikānandano bhavā-
nakhiladehināmantarātmadṛk । prahasitaṃ priya premavīkṣaṇaṃ
vikhanasārthito viśvaguptaye viharaṇaṃ ca te dhyānamaṅgalam ।
sakha udeyivānsātvatāṃ kule ॥ 4॥ rahasi saṃvido yā hṛdispṛśaḥ
kuhaka no manaḥ kṣobhayanti hi ॥
viracitābhayaṃ vṛṣṇidhurya te 10॥
caraṇamīyuṣāṃ saṃsṛterbhayāt ।
karasaroruhaṃ kānta kāmadaṃ calasi yadvrajāccārayanpaśūn
śirasi dhehi naḥ śrīkaragraham ॥ 5॥ nalinasundaraṃ nātha te padam ।
śilatṛṇāṅkuraiḥ sīdatīti naḥ
vrajajanārtihanvīra yoṣitāṃ kalilatāṃ manaḥ kānta gacchati ॥ 11॥
nijajanasmayadhvaṃsanasmita ।
bhaja sakhe bhavatkiṅkarīḥ sma no dinaparikṣaye nīlakuntalai-
jalaruhānanaṃ cāru darśaya ॥ 6॥ rvanaruhānanaṃ bibhradāvṛtam ।
ghanarajasvalaṃ darśayanmuhu- vṛjinahantryalaṃ viśvamaṅgalam ।
rmanasi naḥ smaraṃ vīra yacchasi ॥ tyaja manāk ca nastvatspṛhātmanāṃ
12॥ svajanahṛdrujāṃ yanniṣūdanam ॥ 18॥

praṇatakāmadaṃ padmajārcitaṃ
dharaṇimaṇḍanaṃ dhyeyamāpadi ।
caraṇapaṅkajaṃ śantamaṃ ca te yatte sujātacaraṇāmburuhaṃ staneṣa
bhītāḥ śanaiḥ priya dadhīmahi
ramaṇa naḥ staneṣvarpayādhihan ॥
karkaśeṣu।
13॥ tenāṭavīmaṭasi tadvyathate na kiṃsvit
kūrpādibhirbhramati
suratavardhanaṃ śokanāśanaṃ
dhīrbhavadāyuṣāṃ naḥ ॥ 19॥
svaritaveṇunā suṣṭhu cumbitam ।
itararāgavismāraṇaṃ nṛṇāṃ
vitara vīra naste'dharāmṛtam ॥ 14॥ iti śrīmadbhāgavata mahāpurāṇe
pāramahaṃsyāṃ saṃhitāyāṃ
aṭati yadbhavānahni kānanaṃ daśamaskandhe pūrvārdhe
truṭiryugāyate tvāmapaśyatām । rāsakrīḍāyāṃ gopīgītaṃ
kuṭilakuntalaṃ śrīmukhaṃ ca te nāmaikatriṃśo'dhyāyaḥ ॥
jaḍa udīkṣatāṃ pakṣmakṛddṛśām ॥
15॥

patisutānvayabhrātṛbāndhavā-
nativilaṅghya te'ntyacyutāgatāḥ ।
gatividastavodgītamohitāḥ
kitava yoṣitaḥ kastyajenniśi ॥ 16॥

rahasi saṃvidaṃ hṛcchayodayaṃ


prahasitānanaṃ premavīkṣaṇam ।
bṛhaduraḥ śriyo vīkṣya dhāma te
muhuratispṛhā muhyate manaḥ ॥ 17॥

vrajavanaukasāṃ vyaktiraṅga te

You might also like