You are on page 1of 8

Page 1 of 8

श्री गणेशाय नमः। Date : 26-11-2019.

|| Shri Batuka Bhairava Brahma Kavach, Rudrayaamala ||


॥ श्री-बटुक-भ ैरव-ब्रह्म-कवचम , रुद्रयामल-तन्त्र से ॥ (Easy To Learn)
and
|| Shri Batuka Bhairava Brahma Kavach, Rudrayaamala ||
॥ श्री-बटुक-भ ैरव-ब्रह्म-कवचम , रुद्रयामल-तन्त्र से ॥ for PRINT.

॥ एक आवश्यक सचू ना ॥
इस माध्यम से दी गयी जानकारी का मख्ु य उद्देश्य ससर्फ उनलोगों तक देवी-
देवताओ ं के स्तोत्र , कवच आसद का ज्ञान सरल शब्दों में देना-पहचुँ ाना है,
जो इसको जानने-सीखने के इच्छुक है ।
यह ससर्फ देखने-सनु ने-पढ़ने-और-सीखने के उद्देश्य से बनाई गयी है ।
वेद - शास्त्र, ग्रथं ों और अन्य पस्ु तकों मे सदया हआ बहमल्ू य ज्ञान देखने-
पढ़ने-सनु ने-समझने-जानने और सजं ो कर सरु सित रखने योग्य है । पर इस
जानकारी का गलत तरीके से उपयोग, या प्रयोग आपका नक ु सान कर सकता
है । अतः सावधान रहें ।
इससे होने वाले सकसी भी तरह की लाभ-हासन के सलये हम सजम्मेवार नही
होंगे । (धन्यवाद )

For More Such Article on Stotra, Sahastranaama, kavach :


https://sanskritdocuments.org
< Thanks > < Share >

This Article is Prepared / formatted by : V. K. Rakesh,


Email: VIKY1966@YAHOO.CO.IN

Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 2 of 8

॥ श्री-बटुक-भ ैरव-ब्रह्म-कवचम , रुद्रयामल-तन्त्र से ॥ ( Easy To Learn)

श्री-गणेशाय नमः। श्री-उमा-महेश्वराभ्ाां नमः।


ु नमः। श्री-भरै वाय नमः।
श्री-गरवे

श्री-देव्यवाच ।
े ा त्वां देवानाां प्रीतत-दायकम ।
भगवन-सवववत्त
भ ैरवां कवचां ब्रूतह यतद चाति* कृ पा मतय ॥१॥ *च-अति
प्राण-त्यागां कतरष्यातम यतद नो कथतयष्यतस ।
ु सत्यां, सत्यमेव न सांशयः॥२॥
सत्यां सत्यां पनः
ु ा प्रहस्याततशयां* प्रभः।
इत्थां देव्या वचः श्रत्व ु *प्रहस्य-अततशयां
उवाच वचनां तत्र देवदेवो महेश्वरः॥३॥
ईश्वर उवाच ।
बाटुकां कवचां तदव्यां, शृण ु मत-प्राण-वल्लभे ।
चतडिका-तन्त्र-सववस्व ां बटुकस्य तवशेषतः॥४॥
तत्र मन्त्राद्यक्षरां* त ु वासदेु व-स्वरूपकम । *मन्त्र-आद्य-अक्षरां
शङ्ख-वणवद्वयो ब्रह्मा बटुकश-चन्द्रशेखरः॥५॥
आपदुद्धारणो* देवो भ ैरवः पतरकीर्तततः। *आपद-उद्धारणो
प्रवक्ष्यातम समासेन चतवु ग
व -व प्रतसद्धये ॥६॥
प्रणवः कामदां तवद्या लज्जा-बीजां च तसतद्धदम ।
बटुकायेतत* तवज्ञेय ां महापातक-नाशनम ॥७॥ *बटुकाय-इतत
आपदुद्धारणायेतत त्वापदुद्धारणां नृणाम ।
(* आपद-उद्धारणाय-इतत त्व-आपद-उद्धारणां नृणाम ।)
कुरु-द्वयां महेशातन मोहने पतर-कीर्तततम ॥८॥
बटुकाय महेशातन िम्भने पतर-कीर्तततम ।
लज्जा-बीजां तथा तवद्यान-मतु िदां पतर-कीर्तततम ॥९॥
द्वाववशत्यक्षरो मन्त्रः क्रमेण जगदीश्वतर ।
(*द्वाववशत्य-अक्षरो(२२-अक्षर) मन्त्रः क्रमेण जगद-ईश्वतर।)
॥ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम ॥
इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥
Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 3 of 8

॥ तवतनयोगः॥
ॐ अस्य श्री-बटुक-भ ैरव-ब्रह्म-कवचस्य भरै व ऋतषः।
अनष्टु पु छन्दः। श्री-बटुक-भ ैरवो देवता ।
मम श्री-बटुक-भ ैरव-प्रसाद-तसद्धयथे जपे तवतनयोगः॥
॥ अथ मूल कवच पाठः।
ॐ पात ु तनत्यां तशरतस पात ु ह्रीं कडठ-देशके ॥१०॥
बटुकाय पात ु नाभौ च-आपदुद्धारणाय च ॥
कुरु-द्वयां तलङ्ग-मूले त्व-आधारे वटुकाय च ॥११॥
वु लमेव* च ॥
सववदा पात ु ह्रीं बीजां बाह्वोयग वु लम-एव
*बाह्वो-यग
षिङ्ग-सतहतो देवो तनत्यां रक्षत ु भ ैरवः॥१२॥
ॐ ह्रीं बटुकाय सततां सवावङ्गां मम सववदा ॥
ॐ ह्रीं पादौ महाकालः पात ु वीरासनो हृतद ॥१३॥
ॐ ह्रीं कालः तशरः पात ु कडठ-देश े त ु भ ैरवः।
गणराट पात ु तजह्वायाम-अष्टातभः शतितभः सह ॥१४॥
वु मूले भरै वी-सतहतस*-तथा ।
ॐ ह्रीं दडिपातण-गह्य *सतहतः
ॐ ह्रीं तवश्वनाथः सदा पात ु सवावङ्गां मम सववदः॥१५॥
ॐ ह्रीं अन्नपूणाव सदा पात ु चाांसौ(*च-आांसौ) रक्षत ु चतडिका ।
आतसताङ्गः तशरः पात ु ललाटां रुरु-भरै वः॥१६॥
ॐ ह्रीं चडि-भ ैरवः पात ु वक्त्रां कडठां श्री क्रोध-भरै वः।
उन्मत्त-भरै वः पात ु हृदयां मम सववदा ॥१७॥
ॐ ह्रीं नातभदेश े कपाली च तलङ्गे भीषण-भ ैरवः।
सांहार-भरै वः पात ु मूलाधारां च सववदा ॥१८॥
ॐ ह्रीं बाहु-यग्ु मां सदा पात ु भ ैरवो मम के वलम ।
हांस*-बीजां पात ु हृतद सोऽहां रक्षत ु पादयोः॥१९॥ *हांसः
ॐ ह्रीं प्राणापानौ* समानां च उदानां व्यानम-एव च । *प्राण-अपानौ
रक्षत ु द्वार-मूले च दश-तदक्ष ु समन्ततः॥२०॥
ॐ ह्रीं प्रणवां पात ु सवावङ्गां लज्जा-बीजां महाभये ।
इतत श्री-ब्रह्म-कवचां भ ैरवस्य प्रकीर्तततम ॥२१॥
Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 4 of 8

॥ फलश्रतु ी ॥
चतवु गव-प्रदां* तनत्यां स्वयां देव-प्रकातशतम । (*चतवु गव-फल-प्रदां)
यः पठे च्छृणयु ातन्नत्यां धारयेत्कवचोत्तमम ॥२२॥
(*यः पठे त-शृणयु ान-तनत्यां धारयेत-कवच-उत्तमम ॥२२॥ )
सदानन्दमयो* भूत्वा लभते परमां पदम । *सदा-आनन्दमयो
ु ोतदतम ॥२३॥
यः इदां कवचां देतव तचन्तयेन-मन्मख
कोतट-जन्मार्तजतां* पापां तस्य नश्यतत तत-क्षणात । *जन्म-अर्तजतां
ु ङ्कटे ॥२४॥
जलमध्येऽतिमध्ये वा दुर्ग्वहे शत्रस
(*जल-मध्ये-अति-मध्ये वा दुर-र्ग्हे शत्र-ु सङ्कटे ॥२४॥)
कवच-स्मरणाद-देतव सववत्र तवजयी भवेत ।
ु े न मनसा कवचां पूजयेद-यतद ॥२५॥
भति-यि
ु -अि ु नारीणाां तरपूणाां च यमोपमः*।
कामतल् *यमोपमः=यम के समान.
ु -द्वन्दां राज्ञाां मक
तस्य पादाम्बज ु ु ट-भूषणम ॥२६॥
तस्य भूवत तवलोक्य ैव कुबेरोऽतप* ततरस्कृ तः। *कुबेरो-अतप
यस्य तवज्ञान-मात्रेण मन्त्रतसतद्धन व* सांशयः॥२७॥
(* मन्त्रतसतद्धन व = मन्त्र-तसतद्ध-न व = मन्त्र-तसतद्धःन)
इदां कवचमज्ञात्वा* यो जपेद्बटुकां नरः। (* इदां कवचम-अज्ञात्वा, यो जपेद-बटुकां नरः)
ु ॥२८॥
न चाप्नोतत फलां तस्य परां नरकमाप्नयात
ु ॥२८॥ )
(न च-आप्नोतत फलां तस्य परां नरकम-आप्नयात
मन्वन्तर-त्रयां तित्वा ततयव-अग्योतनष ु जायते ।
इह लोके महारोगी दातरद्र्येणाततपीतितः*॥२९॥ *दातरद्र्येण-अतत-पीतितः।
शत्रूणाां वशगो भूत्वा कर-पात्री भवेज-जिः।
ु तशष्याय शान्ताय तप्रय-वातदने ॥३०॥
देय ां पत्राय
कापडव य-रतहतायालां बटुक-भति-रताय च ।
योऽपरागे प्रदाता वै तस्य स्यादतत-सत्वरम ॥३१॥
आयरु -तवद्या यशो धमं बलां च ैव न सांशयः।
इतत ते कतथतां देतव गोपनीयां स्व-योतन-वत ॥३२॥
व ॥)
( इतत श्री रुद्रयामलोिां श्री बटुक-भ ैरव-ब्रह्म-कवचां सम्पूणम
Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 5 of 8

॥श्री-बटुक-भरै व-ब्रह्म-कवचम , रुद्रयामल से॥


॥श्री-गणेशाय नमः॥ ॥श्री-उमा-महेश्वराभ्ाां नमः॥
॥श्री-गरु वे नमः॥ ॥श्री-भ ैरवाय नमः॥

श्री-देव्यवाच ।
े ा त्वां देवानाां प्रीततदायकम ।
भगवन्सवववत्त
भ ैरवां कवचां ब्रूतह यतद चाति कृ पा मतय ॥१॥
प्राणत्यागां कतरष्यातम यतद नो कथतयष्यतस ।
ु सत्यां सत्यमेव न सांशयः॥२॥
सत्यां सत्यां पनः
ु ा प्रहस्याततशयां प्रभःु ।
इत्थां देव्या वचः श्रत्व
उवाच वचनां तत्र देवदेवो महेश्वरः॥३॥
ईश्वर उवाच ।
बाटुकां कवचां तदव्यां शृण ु मत्प्राणवल्लभे ।
चतडिकातन्त्रसववस्व ां बटुकस्य तवशेषतः॥४॥
तत्र मन्त्राद्यक्षरां त ु वासदेु वस्वरूपकम ।
शङ्खवणवद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः॥५॥
आपदुद्धारणो देवो भ ैरवः पतरकीर्तततः ।
प्रवक्ष्यातम समासेन चतवु ग
व प्रव तसद्धये ॥६॥
प्रणवः कामदां तवद्या लज्जाबीजां च तसतद्धदम ।
बटुकायेतत तवज्ञेय ां महापातकनाशनम ॥७॥
आपदुद्धारणायेतत त्वापदुद्धारणां नृणाम ।
कुरुद्वयां महेशातन मोहने पतरकीर्तततम ॥८॥
बटुकाय महेशातन िम्भने पतरकीर्तततम ।
लज्जाबीजां तथा तवद्यान्मतु िदां पतरकीर्तततम ॥९॥
द्वाववशत्यक्षरो मन्त्रः क्रमेण जगदीश्वतर ।

॥ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम ॥


इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥
Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 6 of 8

॥ तवतनयोगः॥
ॐ अस्य श्रीबटुकभ ैरवब्रह्मकवचस्य भ ैरव ऋतषः। अनष्टु पु छन्दः ।
श्रीबटुकभ ैरवो देवता । मम श्रीबटुकभ ैरवप्रसादतसद्धयथे जपे तवतनयोगः॥
॥ अथ मूल कवच पाठः।
ॐ पात ु तनत्यां तशरतस पात ु ह्रीं कडठदेशके ॥१०॥
बटुकाय पात ु नाभौ चापदुद्धारणाय च ॥
कुरुद्वयां तलङ्गमूले त्वाधारे वटुकाय च ॥११॥
वु लमेव च ॥
सववदा पात ु ह्रीं बीजां बाह्वोयग
षिङ्गसतहतो देवो तनत्यां रक्षत ु भ ैरवः॥१२॥
ॐ ह्रीं बटुकाय सततां सवावङ्गां मम सववदा ॥
ॐ ह्रीं पादौ महाकालः पात ु वीरासनो हृतद ॥१३॥
ॐ ह्रीं कालः तशरः पात ु कडठदेश े त ु भ ैरवः ।
गणराट पात ु तजह्वायामष्टातभः शतितभः सह ॥१४॥
वु मूले भ ैरवीसतहतिथा ।
ॐ ह्रीं दडिपातणगह्य
ॐ ह्रीं तवश्वनाथः सदा पात ु सवावङ्गां मम सववदः॥१५॥
ॐ ह्रीं अन्नपूणाव सदा पात ु चाांसौ रक्षत ु चतडिका ।
आतसताङ्गः तशरः पात ु ललाटां रुरुभ ैरवः॥१६॥
ॐ ह्रीं चडिभ ैरवः पात ु वक्त्रां कडठां श्रीक्रोधभरै वः ।
उन्मत्तभ ैरवः पात ु हृदयां मम सववदा ॥१७॥
ॐ ह्रीं नातभदेश े कपाली च तलङ्गे भीषणभरै वः ।
सांहारभ ैरवः पात ु मूलाधारां च सववदा ॥१८॥
ॐ ह्रीं बाहुयग्ु मां सदा पात ु भ ैरवो मम के वलम ।
हांसबीजां पात ु हृतद सोऽहां रक्षत ु पादयोः॥१९॥
ॐ ह्रीं प्राणापानौ समानां च उदानां व्यानमेव च ।
रक्षत ु द्वारमूले च दशतदक्ष ु समन्ततः॥२०॥
ॐ ह्रीं प्रणवां पात ु सवावङ्गां लज्जाबीजां महाभये ।
इतत श्रीब्रह्मकवचां भ ैरवस्य प्रकीर्तततम ॥२१॥

Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 7 of 8

॥फलश्रतु ी ॥
चतवु गवप्रदां* तनत्यां स्वयां देवप्रकातशतम । (*चतवु गवफलप्रदां)
यः पठे च्छृणयु ातन्नत्यां धारयेत्कवचोत्तमम ॥२२॥
सदानन्दमयो भूत्वा लभते परमां पदम ।
ु ोतदतम ॥२३॥
यः इदां कवचां देतव तचन्तयेन्मन्मख
कोतटजन्मार्तजतां पापां तस्य नश्यतत तत्क्षणात ।
ु ङ्कटे ॥२४॥
जलमध्येऽतिमध्ये वा दुर्ग्वहे शत्रस
कवचस्मरणाद्देतव सववत्र तवजयी भवेत ।
ु े न मनसा कवचां पूजयेद्यतद ॥२५॥
भतियि
ु ि ु नारीणाां तरपूणाां च यमोपमः ।
कामतल्
ु द्वन्दां राज्ञाां मक
तस्य पादाम्बज ु ु टभूषणम ॥२६॥
तस्य भूवत तवलोक्य ैव कुबेरोऽतप ततरस्कृ तः ।
यस्य तवज्ञानमात्रेण मन्त्रतसतद्धन व सांशयः॥२७॥
इदां कवचमज्ञात्वा** यो जपेद्बटुकां नरः । **कवचम-अज्ञात्वा**
ु ॥२८॥
न चाप्नोतत फलां तस्य परां नरकमाप्नयात
मन्वन्तरत्रयां तित्वा ततयवग्योतनष ु जायते ।
इह लोके महारोगी दातरद्र्येणाततपीतितः॥२९॥
शत्रूणाां वशगो भूत्वा करपात्री भवेज्जिः ।
ु तशष्याय शान्ताय तप्रयवातदने ॥३०॥
देय ां पत्राय
कापडव यरतहतायालां बटुकभतिरताय च ।
योऽपरागे प्रदाता वै तस्य स्यादततसत्वरम ॥३१॥
आयर्तु वद्या यशो धमं बलां च ैव न सांशयः ।
इतत ते कतथतां देतव गोपनीयां स्वयोतनवत ॥३२॥

व ॥
॥इतत श्रीरुद्रयामलोिां श्रीबटुकभ ैरवब्रह्मकवचां सम्पूणम

Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh
Page 8 of 8

|| General Information ||

विशेष –
To repeat kavach 3/11/21/51/101 - repeat only Main Part .

* बटुक भ ैरव के तकसी भी पूजा-पाठ, मन्त्र-जप में एक-कवच,


ु होती है .
अवश्य पाठ करना चातहये : साधक की सभी प्रकार से सरक्षा

*किच का पाठ हमेशा ज्यादा सरु वित होता है,


तथा किच से भी साधक के सारे - कायय वसद्ध होते है ।

ु -और पढ़ने में कोई हजव नहीं ।


*तवशेष -तन्त्र-मन्त्र-यन्त्र, जानने-देखने-सनने
पर ठीक से जाने - समझे तबना कभी प्रयोग ना करें ।

नोट-
कुछ कवठन शब्द * को वचवहहत करके , उसे "-" से सरल वकया है,
और मलू शब्द के साथ नजदीक ही रखा गया है,
साधक लोग दोनो शब्दों को एक ही जगह पर देख कर तल ु नात्मक पाठ कर सकें ।
कुछ ही शब्दों का सही तरह से संवध-विच्छे द, करने का का प्रयास वकया गया है ।
अगर कुछ गलती/त्रवु ट हो तो, िमा प्राथी हूँ ।

(धहयिाद) < Share if you like >

Batuka-Kavach-Brahma-RYT-v.1 e2Learn:Rakesh

You might also like