You are on page 1of 8

विसर्गसन्धि

विसर्ग ः

र् ऱोप ०

श्
स् ओ

ष्
विसर्गर ्
इ/ई/उ/ऊ/ए/ऐ/ओ/औ+ः vowels/semivowels/ ह्
/अनुनाससक/िर्ीय तत
ृ ीय/चतुर्ग व्यञ्जन
आहुरात्रेयादय
आहु आत्रेयादय
शचु चसभगषक्
शुचच सभषक्
विसर्गस ्
अ/आ/इ/ई/उ/ऊ/ए/ऐ/ओ/औ+ः त,् र् ्

आचितास्ते
आचिता ते
रजस्तम
रज तम
विसर्गश ्
• अ/आ/इ/ई/उ/ऊ/ए/ऐ/ओ/औ+ः च ् छ्
तमश्च
तम च
छर्दग श्च
छर्दग च
विसर्गष ्
• अ/आ/इ/ई/उ/ऊ/ए/ऐ/ओ/औ+ः ट् ठ्
रामष्टीकते
राम टीकते
अ+विसर्गओ
• अ+ः अ/िर्ीय तत ृ ीय/ चतुर्/ग
अनुनाससक/semivowels/ ह्
व्यावपनो $वप
व्यावपन अवप
पुंसु ो न्जतात्मन
पुुंस न्जतात्मन
विसर्गऱोप
• आ+ः any vowel or consonants other than त ् र् ्
च ् छ् ट् ठ्
िेष्ठा ननध्या ्विदोषजा
िेष्ठा ननध्या ्विदोषजा
रोर्ा ्वििा
रोर्ा ्वििा

You might also like