You are on page 1of 1

उन्मादनिरुक्ति

उन्मादंपुनर्मनोबुद्धिसंज्ञाज्ञानस्मति
ृ भक्तिशीलचेष्टाचारविभ्रमविद्यात्॥[च .नि७।५]

मदयन्त्युद्धतादोषायस्मादुन्मार्गमाश्रिताः॥
मानसोऽयमतोव्याधिरुन्मादइतिकीर्तितः।[सु.उ६२।३]

तत्रोन्मादोनामयउन्मार्गगैःशरिरमानसैर्दोषैर्म नसोमदः॥

सचाप्रवद्ध
ृ स्तरुणोमदसंज्ञाविभर्तिच॥

भेद
इहखलुपञ्चोन्मादाभवन्ति,तद्यथावातपित्तकफसन्निपातागन्तुनिमित्ताः॥

एकैकशःसमस्तैश्चदोषैरत्यर्थमर्च्छि
ू तैः॥
मानसेनचदुःखेनसपञ्चविद्धउच्ते।
विषाद्भवतिषष्टश्चयथास्वंतत्रभेषजं॥

तत्रदोषनिमित्तश्चत्वारःपुरुषाणामे वंविधानाक्षिप्रमभिनिर्वर्तन्ते,तद्यथा-
भीरूणामुपक्लिष्टसत्वानामुत्सन्नदोषाणांसमलविकृतोपहितान्यनुचितान्याहारजातानिवैषम्
ययुक्तेनोपयुञ्जानानातन्त्रप्रयोगनपिविषममाचरतामन्याश्चशरीरचेष्टाविषमाःसमाचरतामत्यु
पक्षीणदे हानाव्याधिवेगसमुद्भमितानामुपहतमनसांवाकामक्रोधलोभहर्षभयामोहायाशोकचिन्
तांद्वेगाभिर्भूयोभिघाताभ्याहतानांवा

You might also like