You are on page 1of 12

Bhagavadgītā 6-8 (= Mahābhārata 6,28-30)

Kapitel 6

śrībhagavān uvāca
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ l
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ ll 1 ll

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava l


na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana ll 2 ll

ārurukṣor muner yogaṃ karma kāraṇam ucyate l


yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate ll 3ll

yadā hi nendriyārtheṣu na karmasv anuṣajjate l


sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate ll 4 ll

uddhared ātmanātmānaṃ nātmānam avasādayet l


ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ ll 5 ll

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ l


anātmanas tu śatrutve vartetātmaiva śatruvat ll 6 ll

jitātmanaḥ praśāntasya paramātmā samāhitaḥ l


śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ ll 7 ll

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ l


yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ ll 8 ll

1
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu l
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate ll 9 ll

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ l


ekākī yatacittātmā nirāśīr aparigrahaḥ ll 10 ll

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ l


nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ll 11 ll

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ l


upaviśyāsane yuñjyād yogam ātmaviśuddhaye ll 12 ll

samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ l


saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan ll 13 ll

praśāntātmā vigatabhīr brahmacārivrate sthitaḥ l


manaḥ saṃyamya maccitto yukta āsīta matparaḥ ll 14 ll

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ l


śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati ll 15 ll

nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ l


na cātisvapnaśīlasya jāgrato naiva cārjuna ll 16 ll

yuktāhāravihārasya yuktaceṣṭasya karmasu l


yuktasvapnāvabodhasya yogo bhavati duḥkhahā ll 17 ll

yadā viniyataṃ cittam ātmany evāvatiṣṭhate l

2
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā ll 18 ll

yathā dīpo nivātastho neṅgate sopamā smṛtā l


yogino yatacittasya yuñjato yogam ātmanaḥ ll 19 ll

yatroparamate cittaṃ niruddhaṃ yogasevayā l


yatra caivātmanātmānaṃ paśyann ātmani tuṣyati ll 20 ll

sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam l


vetti yatra na caivāyaṃ sthitaś calati tattvataḥ ll 21 ll

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ l


yasmin sthito na duḥkhena guruṇāpi vicālyate ll 22 ll

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam l


sa niścayena yoktavyo yogo 'nirviṇṇacetasā ll 23 ll

saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ l


manasaivendriyagrāmaṃ viniyamya samantataḥ ll 24 ll

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā l


ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet ll 25 ll

yato yato niścarati manaś cañcalam asthiram l


tatas tato niyamyaitad ātmany eva vaśaṃ nayet ll 26 ll

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam l


upaiti śāntarajasaṃ brahmabhūtam akalmaṣam ll 27 ll

3
yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ l
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute ll 28 ll

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani l


īkṣate yogayuktātmā sarvatra samadarśanaḥ ll 29 ll

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati l


tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ll 30 ll

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ l


sarvathā vartamāno 'pi sa yogī mayi vartate ll 31 ll

ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna l


sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ll 32 ll

arjuna uvāca
yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana l
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām ll 33 ll

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham l


tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ll 34 ll

śrībhagavān uvāca
asaṃśayaṃ mahābāho mano durnigrahaṃ calam l
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ll 35 ll

asaṃyatātmanā yogo duṣprāpa iti me matiḥ l


vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ ll 36 ll

4
arjuna uvāca
ayatiḥ śraddhayopeto yogāc calitamānasaḥ l
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ll 37 ll

kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati l


apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ll 38 ll

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ l


tvad anyaḥ saṃśayasyāsya chettā na hy upapadyate ll 39 ll

śrībhagavān uvāca
pārtha naiveha nāmutra vināśas tasya vidyate l
na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati ll 40 ll

prāpya puṇyakṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ l


śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate ll 41 ll

atha vā yoginām eva kule bhavati dhīmatām l


etad dhi durlabhataraṃ loke janma yad īdṛśam ll 42 ll

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam l


yatate ca tato bhūyaḥ saṃsiddhau kurunandana ll 43 ll

pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ l


jijñāsur api yogasya śabdabrahmātivartate ll 44 ll

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ l

5
anekajanmasaṃsiddhas tato yāti parāṃ gatim ll 45 ll

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ l


karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ll 46 ll

yoginām api sarveṣāṃ madgatenāntarātmanā l


śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ll 47 ll

Kapitel 7

śrībhagavān uvāca
mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ l
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu ll 1 ll

jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ l


yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate ll 2 ll

manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye l


yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ ll 3 ll

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca l


ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā ll 4 ll

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām l


jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ll 5 ll

etadyonīni bhūtāni sarvāṇīty upadhāraya l


ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ll 6 ll

6
mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya l
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ll 7 ll

raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ l


praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ll 8 ll

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau l


jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu ll 9 ll

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam l


buddhir buddhimatām asmi tejas tejasvinām aham ll 10 ll

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam l


dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha ll 11 ll

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye l


matta eveti tān viddhi na tv ahaṃ teṣu te mayi ll 12 ll

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat l


mohitaṃ nābhijānāti mām ebhyaḥ param avyayam ll 13 ll

daivī hy eṣā guṇamayī mama māyā duratyayā l


mām eva ye prapadyante māyām etāṃ taranti te ll 14 ll

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ l


māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ ll 15 ll

7
caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna l
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ll 16 ll

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate l


priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ ll 17 ll

udārāḥ sarva evaite jñānī tv ātmaiva me matam l


āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim ll 18 ll

bahūnāṃ janmanām ante jñānavān māṃ prapadyate l


vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ll 19 ll

kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ l


taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā ll 20 ll

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati l


tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham ll 21 ll

sa tayā śraddhayā yuktas tasyā rādhanam īhate l


labhate ca tataḥ kāmān mayaiva vihitān hi tān ll 22 ll

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām l


devān devayajo yānti madbhaktā yānti mām api ll 23 ll

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ l


paraṃ bhāvam ajānanto mamāvyayam anuttamam ll 24 ll

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ l

8
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam ll 25 ll

vedāhaṃ samatītāni vartamānāni cārjuna l


bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana ll 26 ll

icchādveṣasamutthena dvaṃdvamohena bhārata l


sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa ll 27 ll

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām l


te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ll 28 ll

jarāmaraṇamokṣāya mām āśritya yatanti ye l


te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam ll 29 ll

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ l


prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ ll 30 ll

Kapitel 8

arjuna uvāca
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama l
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate ll 1 ll

adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana l


prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ ll 2 ll

śrībhagavān uvāca
akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate l

9
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ll 3 ll

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam l


adhiyajño 'ham evātra dehe dehabhṛtāṃ vara ll 4 ll

antakāle ca mām eva smaran muktvā kalevaram l


yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ ll 5 ll

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram l


taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ ll 6 ll

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca l


mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ ll 7 ll

abhyāsayogayuktena cetasā nānyagāminā l


paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ll 8 ll

kaviṃ purāṇam anuśāsitāram


aṇor aṇīyāṃsam anusmared yaḥ l
sarvasya dhātāram acintyarūpam
ādityavarṇaṃ tamasaḥ parastāt ll 9 ll

prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva l
bhruvor madhye prāṇam āveśya samyak
sa taṃ paraṃ puruṣam upaiti divyam ll 10 ll

yad akṣaraṃ vedavido vadanti

10
viśanti yad yatayo vītarāgāḥ l
yad icchanto brahmacaryaṃ caranti
tat te padaṃ saṃgraheṇa pravakṣye ll 11 ll

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca l


mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām ll 12 ll

om ity ekākṣaraṃ brahma vyāharan mām anusmaran l


yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ll 13 ll

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ l


tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ll 14 ll

mām upetya punarjanma duḥkhālayam aśāśvatam l


nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ll 15 ll

ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna l


mām upetya tu kaunteya punarjanma na vidyate ll 16 ll

sahasrayugaparyantam ahar yad brahmaṇo viduḥ l


rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ ll 17 ll

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame l


rātryāgame pralīyante tatraivāvyaktasaṃjñake ll 18 ll

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate l


rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame ll 19 ll

11
paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ l
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ll 20 ll

avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim l


yaṃ prāpya na nivartante tad dhāma paramaṃ mama ll 21 ll

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā l


yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam ll 22 ll

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ l


prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ll 23 ll

agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam l


tatra prayātā gacchanti brahma brahmavido janāḥ ll 24 ll

dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam l


tatra cāndramasaṃ jyotir yogī prāpya nivartate ll 25 ll

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate l


ekayā yāty anāvṛttim anyayāvartate punaḥ ll 26 ll

naite sṛtī pārtha jānan yogī muhyati kaś cana l


tasmāt sarveṣu kāleṣu yogayukto bhavārjuna ll 27 ll

vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam l


atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam ll 28 ll

12

You might also like