You are on page 1of 1

विश्वं योगमय पूर्ण विश्वं योग समुद्भवम ् 1

विश्र्वप्राणा : स्वयं योगो वियोगाद्विलयो ध्रुवम ् ॥

अहिंसा सत्यमस्तेयब्रम्हचर्यापरिग्रहा यमा : ॥

यमान्सेवेत सतत न नित्यं नियमान्बध


ु :I

यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन ् ॥

परोपदे शवेलाया शिष्टा : सर्वे भवन्ती वै I

विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥

शौचसन्तोषतप स्वाध्यायेश्वरप्रणिधानानि नियमा : ॥

पाष ् र्णीघातेन संपीड्य योनिमा कुज्ययेत ् द्दढम I

अपानमूध्र्वमाकृष्य मूलबन्धो विधीयते ॥

अपानप्राणयोरै कयं क्षयान्मूत्रपुरीषयो : |

युवा भवती वध्


ृ दोS पि सततं मूलबन्धनात ् ॥

ब्रह्मा पूरक इत्युकतो विष्णू कंु भक उच्चते I

रे चो रुद्र ईती प्रोक्त ्: प्राणायामस्य दे वता : ॥

चित्तादी सर्वभावेशु ब्रह्मत्वेनैव भावनात 1

निरोध : सर्ववत्ृ तीना प्राणायाम : उच्चते ॥

कंु भकांन्ते रे चकादौ कर्तव्यस्तू डिडयानक : I

You might also like