You are on page 1of 8

!! भगवान श्री महािवष्णु सहस्त्रनाम स्तोत्र !!

िविनयोगाः

ॎ ाऄस्य श्रीिवष्णोर्ददव्यसहस्रनामस्तोत्रमहामन्त्त्रस्य श्री वेदव्यासो भगवान् ाऊिषाः ।


ाऄनुष्टुप् छन्त्दाः श्रीमहािवष्णुाः परमात्मा श्रीमन्नारायणो देवता ।
ाऄमृताांशूद्भवो भानुररित बीजम् ।देवकीनन्त्दनाः स्रष्टेित शिताः ।
ाईद्भवाः क्षोभणो देव ाआित परमो मन्त्त्राः ।शङ्खभृन्नन्त्दकी चक्रीित कीलकम् ।
शाङ्गगधन्त्वा गदाधर ाआत्यस्त्रम् ।रथाङ्गपािणरक्षोभ्य ाआित नेत्रम् ।
ित्रसामा सामगाः सामेित कवचम् । ाअनन्त्दां परब्रह्मेित योिनाः ।
ाऊतुाः सुदशगनाः काल ाआित ददग्बन्त्धाः ॥
श्रीिवश्वरूप ाआित ध्यानम् । भगवान श्री महािवष्णुप्रीत्यथे श्री िवष्णु सहस्रनामस्तोत्र पाठे िविनयोगाः ॥

ाऄथ ाऊषयाददन्त्यासाः न्त्यासाः ।

ॎ िशरिस वेदव्यासाऊषये नमाः ।


मुखे ाऄनुष्टुप्छन्त्दसे नमाः ।
हृदद श्रीकृ ष्णपरमात्मदेवतायै नमाः ।
गुह्ये ाऄमृताांशूद्भवो भानुररित बीजाय नमाः ।
पादयोदेवकीनन्त्दनाः स्रष्टेित शतये नमाः ।
सवागङ्गे शङ्खभृन्नन्त्दकी चक्रीित कीलकाय नमाः ।
करसम्पूटे मम श्रीकृ ष्णप्रीत्यथे जपे िविनयोगाय नमाः ॥

ाऄथ करन्त्यासाः ।

ॎ िवश्वां िवष्णुवगषट्कार ाआत्यङ्गुष्ठाभ्याां नमाः ।


ाऄमृताांशूद्भवो भानुररित तजगनीभ्याां नमाः ।
ब्रह्मण्यो ब्रह्मकृ द्ब्ब्रह्मेित मध्यमाभ्याां नमाः ।
सुवणगिबन्त्दरु क्षोभ्य ाआत्यनािमकाभ्याां नमाः ।
िनिमषोऽिनिमषाः स्रग्वीित किनिष्ठकाभ्याां नमाः ।
रथाङ्गपािणरक्षोभ्य ाआित करतलकरपृष्ठाभ्याां नमाः ।

ाऄथ षडङ्गन्त्यासाः ।

ॎ िवश्वां िवष्णुवगषट्कार ाआित हृदयाय नमाः ।


ाऄमृताांशूद्भवो भानुररित िशरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृ द्ब्ब्रह्मेित िशखायै वषट् ।
सुवणगिबन्त्दरु क्षोभ्य ाआित कवचाय हुम् ।
िनिमषोऽिनिमषाः स्रग्वीित नेत्रत्रयाय वौषट् ।
रथाङ्गपािणरक्षोभ्य ाआत्यस्त्राय फट् ।
ाऄथ ध्यानम् ।

शान्त्ताकारां भुजगशयनां पद्मनाभां सुरेशां


िवश्वाधारां गगनसदृशां मेघवणं शुभाङ्गम् ।
लक्ष्मीकान्त्तां कमलनयनां योिगिभध्यागनगम्यां
वन्त्दे िवष्णुां भवभयहरां सवगलोकै कनाथम्२॥

( यहााँ से स्तोत्र पाठ ाअरम्भ होता है !)

िवश्वां िवष्णुवगषट्कारो भूतभव्यभवत्प्रभुाः ।


भूतकृ द्ब्भूतभृद्भावो भूतात्मा भूतभावनाः ॥ १॥
पूतात्मा परमात्मा च मुतानाां परमा गिताः ।
ाऄव्ययाः पुरुषाः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगिवदाां नेता प्रधानपुरुषेश्वराः ।
नारससहवपुाः श्रीमान् के शवाः पुरुषोत्तमाः ॥ ३॥
सवगाः शवगाः िशवाः स्थाणुभूगताददर्ननिधरव्ययाः ।
सम्भवो भावनो भताग प्रभवाः प्रभुरीश्वराः ॥ ४॥
स्वयम्भूाः शम्भुराददत्याः पुष्कराक्षो महास्वनाः ।
ाऄनाददिनधनो धाता िवधाता धातुरुत्तमाः ॥ ५॥
ाऄप्रमेयो हृषीके शाः पद्मनाभोऽमरप्रभुाः ।
िवश्वकमाग मनुस्त्वष्टा स्थिवष्ठाः स्थिवरो ध्रुवाः ॥ ६॥
ाऄग्राह्याः शाश्वताः कृ ष्णो लोिहताक्षाः प्रतदगनाः ।

प्रभूतिस्त्रककु ब्धाम पिवत्रां मङ्गलां परम् ॥ ७॥


ाइशानाः प्राणदाः प्राणो ज्येष्ठाः श्रेष्ठाः प्रजापिताः ।
िहरण्यगभो भूगभो माधवो मधुसूदनाः ॥ ८॥
ाइश्वरो िवक्रमी धन्त्वी मेधावी िवक्रमाः क्रमाः ।
ाऄनुत्तमो दुराधषगाः कृ तज्ञाः कृ ितरात्मवान् ॥ ९॥
सुरेशाः शरणां शमग िवश्वरे तााः प्रजाभवाः ।
ाऄहाः सांवत्सरो व्यालाः प्रत्ययाः सवगदशगनाः ॥ १०॥
ाऄजाः सवेश्वराः िसद्धाः िसिद्धाः सवागददरच्युताः ।
वृषाकिपरमेयात्मा सवगयोगिविनाःसृताः ॥ ११॥
वसुवगसुमनााः सत्याः समात्माऽसिम्मताः समाः ।
ाऄमोघाः पुण्डरीकाक्षो वृषकमाग वृषाकृ िताः ॥ १२॥
रुद्रो बहुिशरा बभ्रुर्नवश्वयोिनाः शुिचश्रवााः ।
ाऄमृताः शाश्वतस्थाणुवगरारोहो महातपााः ॥ १३॥
सवगगाः सवगिवद्भानुर्नवष्वक्सेनो जनादगनाः ।
वेदो वेदिवदव्यङ्गो वेदाङ्गो वेदिवत् किवाः ॥ १४॥
लोकाध्यक्षाः सुराध्यक्षो धमागध्यक्षाः कृ ताकृ ताः ।
चतुरात्मा चतुव्यूगहश्चतुदंष्ट्रश्चतुभुगजाः ॥ १५॥
भ्रािजष्णुभोजनां भोता सिहष्णुजगगदाददजाः ।
ाऄनघो िवजयो जेता िवश्वयोिनाः पुनवगसुाः ॥ १६॥
ाईपेन्त्द्रो वामनाः प्राांशुरमोघाः शुिचरूर्नजताः ।
ाऄतीन्त्द्राः सङ्ग्रहाः सगो धृतात्मा िनयमो यमाः ॥ १७॥
वेद्यो वैद्याः सदायोगी वीरहा माधवो मधुाः ।
ाऄतीिन्त्द्रयो महामायो महोत्साहो महाबलाः ॥ १८॥
महाबुिद्धमगहावीयो महाशितमगहाद्युिताः ।
ाऄिनदेश्यवपुाः श्रीमानमेयात्मा महादद्रधृक् ॥ १९॥
महेष्वासो महीभताग श्रीिनवासाः सताां गिताः ।
ाऄिनरुद्धाः सुरानन्त्दो गोिवन्त्दो गोिवदाां पिताः ॥ २०॥
मरीिचदगमनो हांसाः सुपणो भुजगोत्तमाः ।
िहरण्यनाभाः सुतपााः पद्मनाभाः प्रजापिताः ॥ २१॥
ाऄमृत्युाः सवगदक ृ ् ससहाः सन्त्धाता सिन्त्धमान् िस्थराः ।
ाऄजो दुमगषगणाः शास्ता िवश्रुतात्मा सुराररहा ॥ २२॥
गुरुगुगरुतमो धाम सत्याः सत्यपराक्रमाः ।
िनिमषोऽिनिमषाः स्रग्वी वाचस्पितरुदारधीाः ॥ २३॥
ाऄग्रणीग्रागमणीाः श्रीमान् न्त्यायो नेता समीरणाः ।
सहस्रमूधाग िवश्वात्मा सहस्राक्षाः सहस्रपात् ॥ २४॥
ाअवतगनो िनवृत्तात्मा सांवृताः सम्प्रमदगनाः ।
ाऄहाः सांवतगको विननरिनलो धरणीधराः ॥ २५॥
सुप्रसादाः प्रसन्नात्मा िवश्वधृिग्वश्वभुिग्वभुाः ।
सत्कताग सत्कृ ताः साधुजगननुनागरायणो नराः ॥ २६॥
ाऄसङ््येयोऽप्रमेयात्मा िविशष्टाः िशष्टकृ च्छु िचाः ।
िसद्धाथगाः िसद्धसङ्कल्पाः िसिद्धदाः िसिद्धसाधनाः ॥ २७॥
वृषाही वृषभो िवष्णुवृगषपवाग वृषोदराः ।
वधगनो वधगमानश्च िविवताः श्रुितसागराः ॥ २८॥
सुभुजो दुधगरो वाग्मी महेन्त्द्रो वसुदो वसुाः ।
नैकरूपो बृहद्रूपाः िशिपिवष्टाः प्रकाशनाः ॥ २९॥
ओजस्तेजोद्युितधराः प्रकाशात्मा प्रतापनाः ।
ाऊद्धाः स्पष्टाक्षरो मन्त्त्रश्चन्त्द्राांशुभागस्करद्युिताः ॥ ३०॥
ाऄमृताांशूद्भवो भानुाः शशिबन्त्दाःु सुरेश्वराः ।
औषधां जगताः सेतुाः सत्यधमगपराक्रमाः ॥ ३१॥
भूतभव्यभवन्नाथाः पवनाः पावनोऽनलाः ।
कामहा कामकृ त्कान्त्ताः कामाः कामप्रदाः प्रभुाः ॥ ३२॥
युगाददकृ द्युगावतो नैकमायो महाशनाः ।
ाऄदृश्यो व्यतरूपश्च सहस्रिजदनन्त्तिजत् ॥ ३३॥
ाआष्टोऽिविशष्टाः िशष्टेष्टाः िशखण्डी नहुषो वृषाः ।
क्रोधहा क्रोधकृ त्कताग िवश्वबाहुमगहीधराः ॥ ३४॥
ाऄच्युताः प्रिथताः प्राणाः प्राणदो वासवानुजाः ।
ाऄपाांिनिधरिधष्ठानमप्रमत्ताः प्रितिष्ठताः ॥ ३५॥
स्कन्त्दाः स्कन्त्दधरो धुयो वरदो वायुवाहनाः ।
वासुदेवो बृहद्भानुरादददेवाः पुरन्त्दराः ॥ ३६॥
ाऄशोकस्तारणस्ताराः शूराः शौररजगनेश्वराः ।
ाऄनुकूलाः शतावतगाः पद्मी पद्मिनभेक्षणाः ॥ ३७॥
पद्मनाभोऽरिवन्त्दाक्षाः पद्मगभगाः शरीरभृत् ।
महर्नद्धरृ द्धो वृद्धात्मा महाक्षो गरुडध्वजाः ॥ ३८॥
ाऄतुलाः शरभो भीमाः समयज्ञो हिवहगरराः ।
सवगलक्षणलक्षण्यो लक्ष्मीवान् सिमितञ्जयाः ॥ ३९॥
िवक्षरो रोिहतो मागो हेतुदागमोदराः सहाः ।
महीधरो महाभागो वेगवानिमताशनाः ॥ ४०॥
ाईद्भवाः क्षोभणो देवाः श्रीगभगाः परमेश्वराः ।
करणां कारणां कताग िवकताग गहनो गुहाः ॥ ४१॥
व्यवसायो व्यवस्थानाः सांस्थानाः स्थानदो ध्रुवाः ।
परर्नद्धाः परमस्पष्टस्तुष्टाः पुष्टाः शुभेक्षणाः ॥ ४२॥
रामो िवरामो िवरजो मागो नेयो नयोऽनयाः ।
वीराः शितमताां श्रेष्ठो धमो धमगिवदुत्तमाः ॥ ४३॥
वैकुण्ठाः पुरुषाः प्राणाः प्राणदाः प्रणवाः पृथुाः ।
िहरण्यगभगाः शत्रुघ्नो व्याप्तो वायुरधोक्षजाः ॥ ४४॥
ाऊतुाः सुदशगनाः कालाः परमेष्ठी पररग्रहाः ।
ाईग्राः सांवत्सरो दक्षो िवश्रामो िवश्वदिक्षणाः ॥ ४५॥
िवस्ताराः स्थावरस्थाणुाः प्रमाणां बीजमव्ययम् ।
ाऄथोऽनथो महाकोशो महाभोगो महाधनाः ॥ ४६॥
ाऄिनर्नवण्णाः स्थिवष्ठोऽभूधगमगयूपो महामखाः ।
नक्षत्रनेिमनगक्षत्री क्षमाः क्षामाः समीहनाः ॥ ४७॥

यज्ञ ाआज्यो महेज्यश्च क्रतुाः सत्रां सताां गिताः ।


सवगदशी िवमुतात्मा सवगज्ञो ज्ञानमुत्तमम् ॥ ४८॥
सुव्रताः सुमुखाः सूक्ष्माः सुघोषाः सुखदाः सुहृत् ।
मनोहरो िजतक्रोधो वीरबाहुर्नवदारणाः ॥ ४९॥
स्वापनाः स्ववशो व्यापी नैकात्मा नैककमगकृत् ।
वत्सरो वत्सलो वत्सी रत्नगभो धनेश्वराः ॥ ५०॥
धमगगुब्धमगकृद्धमी सदसत्क्षरमक्षरम् ।
ाऄिवज्ञाता सहस्राांशुर्नवधाता कृ तलक्षणाः ॥ ५१॥
गभिस्तनेिमाः सत्त्वस्थाः ससहो भूतमहेश्वराः ।
ाअदददेवो महादेवो देवेशो देवभृद्ब्गुरुाः ॥ ५२॥
ाईत्तरो गोपितगोप्ता ज्ञानगम्याः पुरातनाः ।
शरीरभूतभृद्भोता कपीन्त्द्रो भूररदिक्षणाः ॥ ५३॥
सोमपोऽमृतपाः सोमाः पुरुिजत्पुरुसत्तमाः ।
िवनयो जयाः सत्यसन्त्धो दाशाहगाः सात्वताम्पिताः ॥ ५४॥
जीवो िवनियता साक्षी मुकुन्त्दोऽिमतिवक्रमाः ।
ाऄम्भोिनिधरनन्त्तात्मा महोदिधशयोऽन्त्तकाः ॥ ५५॥
ाऄजो महाहगाः स्वाभाव्यो िजतािमत्राः प्रमोदनाः ।
ाअनन्त्दो नन्त्दनो नन्त्दाः सत्यधमाग ित्रिवक्रमाः ॥ ५६॥
महर्नषाः किपलाचायगाः कृ तज्ञो मेददनीपिताः ।
ित्रपदिस्त्रदशाध्यक्षो महाशृङ्गाः कृ तान्त्तकृ त् ॥ ५७॥
महावराहो गोिवन्त्दाः सुषेणाः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधराः ॥ ५८॥
वेधााः स्वाङ्गोऽिजताः कृ ष्णो दृढाः सङ्कषगणोऽच्युताः ।
वरुणो वारुणो वृक्षाः पुष्कराक्षो महामनााः ॥ ५९॥
भगवान् भगहाऽऽनन्त्दी वनमाली हलायुधाः ।
ाअददत्यो ज्योितराददत्याः सिहष्णुगगितसत्तमाः ॥ ६०॥
सुधन्त्वा खण्डपरशुदागरुणो द्रिवणप्रदाः ।
ददवस्पृक् सवगदग्ृ व्यासो वाचस्पितरयोिनजाः ॥ ६१॥

ित्रसामा सामगाः साम िनवागणां भेषजां िभषक् ।


सांन्त्यासकृ च्छमाः शान्त्तो िनष्ठा शािन्त्ताः परायणम् ॥ ६२॥
शुभाङ्गाः शािन्त्तदाः स्रष्टा कु मुदाः कु वलेशयाः ।
गोिहतो गोपितगोप्ता वृषभाक्षो वृषिप्रयाः ॥ ६३॥
ाऄिनवती िनवृत्तात्मा सङ्क्षेप्ता क्षेमकृ िच्छवाः ।
श्रीवत्सवक्षााः श्रीवासाः श्रीपिताः श्रीमताांवराः ॥ ६४॥
श्रीदाः श्रीशाः श्रीिनवासाः श्रीिनिधाः श्रीिवभावनाः ।
श्रीधराः श्रीकराः श्रेयाः श्रीमााँल्लोकत्रयाश्रयाः ॥ ६५॥
स्वक्षाः स्वङ्गाः शतानन्त्दो निन्त्दज्योितगगणेश्वराः ।
िविजतात्माऽिवधेयात्मा सत्कीर्नतिश्छन्नसांशयाः ॥ ६६॥
ाईदीणगाः सवगतश्चक्षुरनीशाः शाश्वतिस्थराः ।
भूशयो भूषणो भूितर्नवशोकाः शोकनाशनाः ॥ ६७॥
ाऄर्नचष्मानर्नचताः कु म्भो िवशुद्धात्मा िवशोधनाः ।
ाऄिनरुद्धोऽप्रितरथाः प्रद्युम्नोऽिमतिवक्रमाः ॥ ६८॥
कालनेिमिनहा वीराः शौरराः शूरजनेश्वराः ।
ित्रलोकात्मा ित्रलोके शाः के शवाः के िशहा हरराः ॥ ६९॥
कामदेवाः कामपालाः कामी कान्त्ताः कृ तागमाः ।
ाऄिनदेश्यवपुर्नवष्णुवीरोऽनन्त्तो धनञ्जयाः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृ द् ब्रह्मा ब्रह्म ब्रह्मिववधगनाः ।
ब्रह्मिवद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणिप्रयाः ॥ ७१॥
महाक्रमो महाकमाग महातेजा महोरगाः ।
महाक्रतुमगहायज्वा महायज्ञो महाहिवाः ॥ ७२॥
स्तव्याः स्तविप्रयाः स्तोत्रां स्तुिताः स्तोता रणिप्रयाः ।
पूणगाः पूरियता पुण्याः पुण्यकीर्नतरनामयाः ॥ ७३॥
मनोजवस्तीथगकरो वसुरेता वसुप्रदाः ।
वसुप्रदो वासुदेवो वसुवगसुमना हिवाः ॥ ७४॥

सद्गिताः सत्कृ िताः सत्ता सद्ब्भूिताः सत्परायणाः ।


शूरसेनो यदुश्रेष्ठाः सिन्नवासाः सुयामुनाः ॥ ७५॥
भूतावासो वासुदेवाः सवागसुिनलयोऽनलाः ।
दपगहा दपगदो दृप्तो दुधगरोऽथापरािजताः ॥ ७६॥
िवश्वमूर्नतमगहामूर्नतदीप्तमूर्नतरमूर्नतमान् ।
ाऄनेकमूर्नतरव्यताः शतमूर्नताः शताननाः ॥ ७७॥
एको नैकाः सवाः काः कक यत् तत्पदमनुत्तमम् ।
लोकबन्त्धुलोकनाथो माधवो भतवत्सलाः ॥ ७८॥
सुवणगवणो हेमाङ्गो वराङ्गश्चन्त्दनाङ्गदी ।
वीरहा िवषमाः शून्त्यो घृताशीरचलश्चलाः ॥ ७९॥
ाऄमानी मानदो मान्त्यो लोकस्वामी ित्रलोकधृक् ।
सुमेधा मेधजो धन्त्याः सत्यमेधा धराधराः ॥ ८०॥
तेजोवृषो द्युितधराः सवगशस्त्रभृताां वराः ।
प्रग्रहो िनग्रहो व्यग्रो नैकशृङ्गो गदाग्रजाः ॥ ८१॥
चतुमूगर्नतश्चतुबागहुश्चतुव्यूगहश्चतुगगिताः ।
चतुरात्मा चतुभागवश्चतुवेदिवदेकपात् ॥ ८२॥
समावतोऽिनवृत्तात्मा दुजगयो दुरितक्रमाः ।
दुलगभो दुगगमो दुगो दुरावासो दुराररहा ॥ ८३॥
शुभाङ्गो लोकसारङ्गाः सुतन्त्तुस्तन्त्तुवधगनाः ।
ाआन्त्द्रकमाग महाकमाग कृ तकमाग कृ तागमाः ॥ ८४॥
ाईद्भवाः सुन्त्दराः सुन्त्दो रत्ननाभाः सुलोचनाः ।
ाऄको वाजसनाः शृङ्गी जयन्त्ताः सवगिवज्जयी ॥ ८५॥
सुवणगिबन्त्दरु क्षोभ्याः सवगवागीश्वरे श्वराः ।
महाह्रदो महागतो महाभूतो महािनिधाः ॥ ८६॥
कु मुदाः कु न्त्दराः कु न्त्दाः पजगन्त्याः पावनोऽिनलाः ।
ाऄमृताशोऽमृतवपुाः सवगज्ञाः सवगतोमुखाः ॥ ८७॥
सुलभाः सुव्रताः िसद्धाः शत्रुिजच्छत्रुतापनाः ।
न्त्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्त्ध्रिनषूदनाः ॥ ८८॥
सहस्रार्नचाः सप्तिजनवाः सप्तैधााः सप्तवाहनाः ।
ाऄमूर्नतरनघोऽिचन्त्त्यो भयकृ द्भयनाशनाः ॥ ८९॥
ाऄणुबृगहत्कृ शाः स्थूलो गुणभृिन्नगुगणो महान् ।
ाऄधृताः स्वधृताः स्वास्याः प्राग्वांशो वांशवधगनाः ॥ ९०॥
भारभृत् किथतो योगी योगीशाः सवगकामदाः ।
ाअश्रमाः श्रमणाः क्षामाः सुपणो वायुवाहनाः ॥ ९१॥
धनुधगरो धनुवेदो दण्डो दमियता दमाः ।
ाऄपरािजताः सवगसहो िनयन्त्ताऽिनयमोऽयमाः ॥ ९२॥
सत्त्ववान् साित्त्वकाः सत्याः सत्यधमगपरायणाः ।
ाऄिभप्रायाः िप्रयाहोऽहगाः िप्रयकृ त् प्रीितवधगनाः ॥ ९३॥
िवहायसगितज्योिताः सुरुिचहुगतभुिग्वभुाः ।
रिवर्नवरोचनाः सूयगाः सिवता रिवलोचनाः ॥ ९४॥
ाऄनन्त्तो हुतभुग्भोता सुखदो नैकजोऽग्रजाः ।
ाऄिनर्नवण्णाः सदामषी लोकािधष्ठानमद्ब्भुताः ॥ ९५॥
सनात्सनातनतमाः किपलाः किपरव्ययाः ।
स्विस्तदाः स्विस्तकृ त्स्विस्त स्विस्तभुक्स्विस्तदिक्षणाः ॥ ९६॥
ाऄरौद्राः कु ण्डली चक्री िवक्रम्यूर्नजतशासनाः ।
शब्दाितगाः शब्दसहाः िशिशराः शवगरीकराः ॥ ९७॥
ाऄक्रूराः पेशलो दक्षो दिक्षणाः क्षिमणाांवराः ।
िवद्वत्तमो वीतभयाः पुण्यश्रवणकीतगनाः ॥ ९८॥
ाईत्तारणो दुष्कृ ितहा पुण्यो दुाःस्वप्ननाशनाः ।
वीरहा रक्षणाः सन्त्तो जीवनाः पयगविस्थताः ॥ ९९॥
ाऄनन्त्तरूपोऽनन्त्तश्रीर्नजतमन्त्युभगयापहाः ।
चतुरश्रो गभीरात्मा िवददशो व्याददशो ददशाः ॥ १००॥
ाऄनाददभूगभुगवो लक्ष्मीाः सुवीरो रुिचराङ्गदाः ।
जननो जनजन्त्माददभीमो भीमपराक्रमाः ॥ १०१॥
ाअधारिनलयोऽधाता पुष्पहासाः प्रजागराः ।
ाउध्वगगाः सत्पथाचाराः प्राणदाः प्रणवाः पणाः ॥ १०२॥
प्रमाणां प्राणिनलयाः प्राणभृत्प्राणजीवनाः ।
तत्त्वां तत्त्विवदेकात्मा जन्त्ममृत्युजराितगाः ॥ १०३॥
भूभुगवाःस्वस्तरुस्ताराः सिवता प्रिपतामहाः ।
यज्ञो यज्ञपितयगज्वा यज्ञाङ्गो यज्ञवाहनाः ॥ १०४॥
यज्ञभृद ् यज्ञकृ द् यज्ञी यज्ञभुग् यज्ञसाधनाः ।
यज्ञान्त्तकृ द् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
ाअत्मयोिनाः स्वयञ्जातो वैखानाः सामगायनाः ।
देवकीनन्त्दनाः स्रष्टा िक्षतीशाः पापनाशनाः ॥ १०६॥
शङ्खभृन्नन्त्दकी चक्री शाङ्गगधन्त्वा गदाधराः ।
रथाङ्गपािणरक्षोभ्याः सवगप्रहरणायुधाः ॥ १०७॥

( यहााँ स्तोत्र पाठ समाप्त होता है ! )

फलश्रुित: ( स्तोत्र मिहमा )

ाआतीदां कीतगनीयस्य के शवस्य महात्मनाः ।


नाम्नाां सहस्रां ददव्यानामशेषेण प्रकीर्नततम् ॥ १॥
य ाआदां शृणुयािन्नत्यां यश्चािप पररकीतगयेत् ।
नाशुभां प्राप्नुयाित्किित्सोऽमुत्रेह च मानवाः ॥ २॥
वेदान्त्तगो ब्राह्मणाः स्यात्क्षित्रयो िवजयी भवेत् ।
वैश्यो धनसमृद्धाः स्याच्छू द्राः सुखमवाप्नुयात् ॥ ३॥
धमागथी प्राप्नुयाद्धमगमथागथी चाथगमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजाथी प्राप्नुयात्प्रजाम् ॥ ४॥
भितमान् याः सदोत्थाय शुिचस्तद्गतमानसाः ।
सहस्रां वासुदेवस्य नाम्नामेतत्प्रकीतगयेत् ॥ ५॥
यशाः प्राप्नोित िवपुलां ज्ञाितप्राधान्त्यमेव च ।
ाऄचलाां िश्रयमाप्नोित श्रेयाः प्राप्नोत्यनुत्तमम् ॥ ६॥
न भयां क्विचदाप्नोित वीयं तेजश्च िवन्त्दित ।
भवत्यरोगो द्युितमान्त्बलरूपगुणािन्त्वताः ॥ ७॥
रोगातो मुच्यते रोगाद्बद्धो मुच्येत बन्त्धनात् ।
भयान्त्मुच्येत भीतस्तु मुच्येतापन्न ाअपदाः ॥ ८॥
दुगागण्यिततरत्याशु पुरुषाः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण िनत्यां भितसमिन्त्वताः ॥ ९॥
वासुदेवाश्रयो मत्यो वासुदेवपरायणाः ।
सवगपापिवशुद्धात्मा याित ब्रह्म सनातनम् ॥ १०॥
न वासुदेवभतानामशुभां िवद्यते क्विचत् ।
जन्त्ममृत्युजराव्यािधभयां नैवोपजायते ॥ ११॥
ाआमां स्तवमधीयानाः श्रद्धाभितसमिन्त्वताः ।
युज्येतात्मसुखक्षािन्त्तश्रीधृितस्मृितकीर्नतिभाः ॥ १२॥
न क्रोधो न च मात्सयं न लोभो नाशुभा मिताः ।
भविन्त्त कृ त पुण्यानाां भतानाां पुरुषोत्तमे ॥ १३॥
द्यौाः सचन्त्द्राकग नक्षत्रा खां ददशो भूमगहोदिधाः ।
वासुदेवस्य वीयेण िवधृतािन महात्मनाः ॥ १४॥
ससुरासुरगन्त्धवं सयक्षोरगराक्षसम् ।
जगद्वशे वतगतेदां कृ ष्णस्य सचराचरम् ॥ १५॥
ाआिन्त्द्रयािण मनो बुिद्धाः सत्त्वां तेजो बलां धृिताः ।
वासुदेवात्मकान्त्याहुाः क्षेत्रां क्षेत्रज्ञ एव च ॥ १६॥
सवागगमानामाचाराः प्रथमां पररकल्प्यते । var?? कल्पते
ाअचारप्रभवो धमो धमगस्य प्रभुरच्युताः ॥ १७॥
ाऊषयाः िपतरो देवा महाभूतािन धातवाः ।

जङ्गमाजङ्गमां चेदां जगन्नारायणोद्भवम् ॥ १८॥


योगो ज्ञानां तथा साङ््यां िवद्यााः िशल्पादद कमग च ।
वेदााः शास्त्रािण िवज्ञानमेतत्सवं जनादगनात् ॥ १९॥
एको िवष्णुमगहद्ब्भूतां पृथग्भूतान्त्यनेकशाः ।
त्रींल्लोकान्त्व्याप्य भूतात्मा भुङ्ते िवश्वभुगव्ययाः ॥ २०॥
ाआमां स्तवां भगवतो िवष्णोव्यागसेन कीर्नततम् ।
पठे द्य ाआच्छे त्पुरुषाः श्रेयाः प्राप्तुां सुखािन च ॥ २१॥
िवश्वेश्वरमजां देवां जगताः प्रभुमव्ययम् ।
भजिन्त्त ये पुष्कराक्षां न ते यािन्त्त पराभवम् ॥ २२॥

द्वारा,

- स्वामी रुपेश्वरानांद ाअश्रम , बलुाअ घाट, िजला- चांदौली ( काशी क्षेत्र ), ाईत्तर प्रदेश!
Mo.No. 7607233230, E-mail – srs.balua@gmail.com

You might also like