You are on page 1of 88

परमात्म-SANDARBHA

षट्-सन्दर्भ-नामक-

श्री-भागवत-सन्दर्भे तृतीयः

परमात्म-सन्दर्भः

तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।


दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥i॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ii॥

[1]

अथ परमात्मा विव्रियते । अत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं निरूपयति


द्वाभ्याम् –

क्षेत्रज्ञ एता मनसो विभूतीर्


जीवस्य माया-रचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश् च
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ [BhP 5.11.12]

क्षेत्रज्ञ आत्मा पुरुषः पुराणः


साक्षात् स्वयं ज्योतिर् अजः परेशः ।
नारायणो भगवान् वासुदेवः
स्व-माययात्मन्य् अवधीयमानः ॥ [BhP 5.11.13]

यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व-क्षेत्रस्य मायया


कल्पितस्य मनसोऽन्तः-करणस्यैताः विभूतीर् वृत्तीर् विचष्टे विशेषेण पश्यति, पश्यंस्
तत्राविष्टो भवति, स खल्व् असौ जीव-नामा स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात्
क्षेत्रज्ञ उच्यते इत्य् अर्थः ।

तद् उक्तम् –

यया संमोहितो जीवो


आत्मानं त्रिगुणात्मकं
परोऽपि मनुतेऽनर्थं
तत्-कृतं चाभिपद्यते ॥ [BhP 1.7.5] इति ।

तस्य मनसः कीदृशतया माया-रचितस्य तत्राह – जीवध्य जीवोपाधितया जीव-


तादात्म्येन रचितस्य । ततश् च तत् तयोपचर्यमाणस्येत्य् अर्थः । ततश् च कीदृशस्य,
अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर् विभूतीर् नित्या
अनादित एवानुगताः ।

1
परमात्म-SANDARBHA

अत्र स कदा कीदृशीर् इत्य् अपेक्षायाम् आह – जाग्रत् स्वप्नयोर् आविर्भूताः सुषुप्तौ तिरोहिताश्
चेति । यस् तु पुराणो जगत्-कारण-भूतः पुरुषः आद्योऽवतारः पुरुषः परस्येत्य् आदि
[BhP 2.6.41] द्वितीयादौ प्रसिद्धः । साक्षाद् एव स्वयं ज्योतिः स्वप्रकाशो तनु जीववद्
अन्यापेक्षया । अजो जन्मादि-शून्यः । परेषां ब्रह्मादीनां अपीशः । नारं जीव-समूहः
स्वनियम्यत्वेनायनं यस्य सः । भगवान् ऐश्वर्याद्य्-अंशत्वात् । वासुदेवः सर्व-
भूतानाम् आश्रयः । स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व-स्वरूपे अवधीयमानः
अवस्थाप्य-मानः । कर्म-कर्तृ-प्रयोगः । मायायां मयिकेऽप्य् अन्तर्यामितया
प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूपस्य एव न तु तत्-संसक्त इत्य् अर्थः । वासुदेवत्वेन
सर्व-क्षेत्र-ज्ञातृत्वात् सोऽपरः । माया-मोहितात् जीवाद् अन्यः माया-रहितः शुद्धः ।
क्षेत्रज्ञः आत्मा परमात्मेति ।

तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव । तद् उक्तम् –

सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो


न वेद सर्वज्ञम् अनन्तम् ईडे इति [BhP 6.4.25] |

श्री-गीतोपनिषत्सु –

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।


एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ [Gétä 13.1]
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ [Gétä 13.1]

अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्व् अपि क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि,
न तु जीवम् इव स्वक्षेत्र एव इत्य् एवार्थं वहति । न च जीवेशयोः समानाधिकरण्येन
निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति । सर्व-क्षेत्रेष्व् इत्य् अस्य विअयर्थ्यापत्तेः ।
ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदौ सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् इत्य्
[Gétä 13.13] आदिना सविशेषस्यैव निर्देक्ष्यमाणत्वात् । अमानित्वम् इत्य् आदिना ज्ञानस्य च
तथौपदेक्ष्यमाणत्वात् ।

किं च क्षेत्रज्ञं चापीत्य् अत्र त्त्वम् असीतिवत् सामानाधिकरण्येन तन्-निर्विशेष-ज्ञाने


विवक्षिते क्षेत्रज्ञेश्वरयोर् ज्ञानम् इत्य् एवनानूद्येत न तु क्षेत्र-क्षेत्रज्ञयोत् ज्ञानम् इति
| किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः । द्विव्दिहयोर् अपि क्षेत्र-क्षेत्रज्ञयोर्
ज्ञानं तन् ममैव ज्ञानं मतम् ।

अन्यार्थस् तु परामर्श इति न्यायेन यज्-ज्ञानैकतात्-पर्यकम् इत्य् अर्थः ।


ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात् योग्यत्वाच् च । न च निरीश्वर-साङ्ख्यवत् क्षेत्र-
क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं ममेत्य् अनेनेश्वरस्यावेक्षितत्वात् । न च
विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र-प्रतीत-पुरुषत्वम् । तद्-वचन-लक्षण-
सवेद-गीतादि-शास्त्राणाम् अप्रामाण्याद् बौद्ध-वादापत्तेः । तस्यां च सत्यां
बौद्धानाम् इव विवर्त-वादिनां तद्-व्याख्यानायुक्तेः । न च तस्य सत्य-पुरुषत्वेऽपि
निर्विशेष-ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम् ।

एवं सतत-युक्ता ये [12.1] इत्य् आदि पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन


विवक्षितत्वात् । तत्रैव च ये तु सर्वाणि कर्माणि इत्य् [12.6] आदिनानन्य-भक्तान् उद्दिश्य
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् इत्य् [12.7] अनेन तज् ज्ञानापेक्षापि

2
परमात्म-SANDARBHA

नादृतेति । तद् उक्तम् एकादशे स्वयं भगवता – यत् कर्मभिर् यत् तपसेत्य् आदि [BhP
11.20.32] | मोक्ष-धर्मे च –

य वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।


तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।

अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथाकर्तुं सविशेषतया निर्दिश्य

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः


मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [Gétä 13.18]

इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् । अतएवात्र व्यष्टि-क्षेत्रज्ञ एव


भक्तत्वेन निर्दिष्टः समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति क्षेत्र-ज्ञानाभ्यां सह
ज्ञेयस्य पाठाद् अनुस्मार्य तद्-अनन्तरं च तस्य तस्य च जीवत्वम् ईश्वरत्वं च
क्षरं नेति दर्शितम् । यतः –

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृति-जान् गुणान् ।


कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥ [Gétä 13.21]

इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम्


एवाक्षरत्वं ज्ञापितम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः


परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ [Gétä 13.22]

इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव तद् दर्शितम् ।

द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च


क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ [Gétä 15.16]
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [Gétä 15.17]

इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव । तत्रोपद्रष्टा परम-साक्षी, अनुमन्ता तत्-
तत्-कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता पालयिता । महेश्वरः
सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति व्याख्येयम् ।

उत्तरपद्ययोस् तु । कूटस्थ एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य् अमरकोषाद्


अवगतार्थः । असौ शुद्ध-जीव एव उत्तमः पुरुषस् त्व् अन्य इत्य् उत्तरात् । तद् एवम् अत्रापि
क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः । अत्र चोत्तरयोर् अन्य इत्य् अनेन भिन्नयोर् एव
सतोर् अक्षरयोर्न तत्-तद्-रूपता-परित्यागः सम्भवेद् इति न कदाचिद् अपि निर्विशेष-
रूपेनावस्थितिर् इति दर्शितम् । तस्मान् मद्-भावायोपपद्यते इति यद् उक्तं तद् अपि तत्-
सार्ष्टि-प्राप्ति-तात्पर्यकम्1 | तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि जीवस्य हीन-शक्तित्वात्
प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव भजनीयत्वेन ज्ञेय इति भावः ।

1
The Yadavpur edition makes reference to Sridhar’s commentary to 3.29.13.

3
परमात्म-SANDARBHA

तस्माद् इदं शरीरम् इत्य् आदिकं पुनर् इत्थं विवेचनीयम् । इदं स्व-स्वापरोक्षम् इत्य्
अर्थः । शरीर-क्षेत्रयोर् एकैकत्वेन ग्रहणम् अत्र व्यक्ति-पर्यवसानेन जाति-
पुरस्कारेणैवेति गम्यते । सर्व-क्षेत्रेष्व् इति बहु-वचनेनानुवादात् । एतद् यो वेत्ति इत्य्
अत्र देहो ऽसवो ऽक्षा-मनव इत्य् आदौ सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [BhP
6.4.25] इत्य्-उक्त-दिशा क्षेत्रज्ञ एता मनसो विभूतीर् इत्य्-उक्त-दिशा च जानातीत्य् अर्थः ।

क्षेत्रज्ञं चापि मां विद्धीति । तद् उक्तम् -- विष्टभ्याहम् इदं कृत्स्नम् एकांशेन
स्थितो जगत् [Gétä 10.42] | यत्र गत्य्-अन्तरं नास्ति तत्रैव लक्षणा-मय-कष्टम् आश्रीयेत
| तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात् तर्हि क्षेत्रज्ञं चापि मां
विद्धीत्य् एतावद् एव तं च मां विद्धीत्य् एतावद् एव वा प्रोच्येत, न तु सर्व-क्स्रेषु
भारतेत्य् अधिकम् अपि । किन्तु क्षेत्रज्ञ एता मनसो व्भूतीर् इत्य् आदिवत् क्षेत्रज्ञ-द्वयम्
अपि वक्तव्यम् एव स्यात् ।

तथा च ब्रह्म-सूत्रं गुहां प्रविष्टावात्मानौ हि तद्-दर्शनाद् इति [Vs 1.2.11] तद्-


वैध्यम् एव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हीत्य् आदिना । तस्माद्
उपक्रमार्थस्योपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः । यथोक्तं ब्रह्म-
सूत्र-कृद्भिः – असद् व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद् इति [Vs 2.1.17] |

अथ क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम् इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं चेतना-गतं च


ज्ञानं दर्शयिष्यते यच् च पूर्व-क्षेत्र-ज्ञे निज-निज-क्षेत्र-ज्ञानं दर्शितं तत् तत् मज्-
ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात् क्षेत्र-ज्ञेषु यत् किञ्चिद् अंशांशतया प्रवेशान्
ममैव ज्ञानं मतम् इति । तस्मात् साधूक्तं मुख्यं क्षेत्रज्ञत्वं परमात्मन्य्
एवेति ।

अत्र श्री-भगवतः परमात्म-रूपेणाविर्भावोऽपि । अजनि च यन् मयं तद्-अविमुच्य-


नियन्तृ भवेद् इत्य्-उक्त-दिशा [BhP 10.87.30] शक्ति-विशेषालिङ्गित्वाद् यस्माद् एवांशाज्
जीवानाम् आविर्भावस् तेनैवेति ज्ञेयम् । तद् उक्तं तत्रैव विष्टभ्याहम् इत्य् आदि । श्री-विष्णु-
पुराणे च –

यस्यायुतांशांशे विश्व-शक्तिर् इयं स्थिता ।


पर-ब्रह्म-स्वरूपस्य प्रणमाम तम् अव्ययम् ॥ इति [ViP 1.9.53]

पूर्ण-शुद्ध-शक्तिस् तु कला-काष्ठा-निमेषाद् इत्य् अनेन दर्शिता । तथा श्री-नारद-


पञ्चरात्रे --

नारद उवाच –
शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः ।
सर्ग-द्वयस्य चैवस्य यः परत्वेन वर्तते ॥

तत्रैतत् पूर्वोक्तः प्राधानिकः शाक्तश् चेत्य् एतत् सर्गद्वयस्येति ज्ञेयम् ।

श्री-भगवान् उवाच –
यः सर्व-व्यापको देवः पर-ब्रह्म च शाश्वतम् ।
चित्-सामान्यं जगत्य् अस्मिन् परमानन्द-लक्षणम् ॥
वासुदेवाद् अभिन्नस् तु बह्न्-अर्केन्दु-शत-प्रभम् ।
वासुदेवोऽपि भगवांस् तद्-धर्मा परमेश्वरः ॥

4
परमात्म-SANDARBHA

स्वां दीप्तिं क्षोभयत्य् एव तेजसा तेन वै युतम् ।


प्रकाश-रूपो भगवान् अच्युतं चासकृद् द्विज ॥
सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै ।
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥
क्षोभयित्वा स्वम् आत्मानं सत्य-भास्वर-विग्रहम् ।
उत्पादयामास तदा समुद्रोर्मि-जलं यथा ॥
स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानम् आत्मना ।
पुरुषाख्यम् अनन्तं च प्रकाश-प्रसरं महत् ॥
स च वै सर्व-जीवानाम् आश्रयः परमेश्वरः ।
अन्तर्यामी च तेषां वै तारकाणाम् इवाम्बरम् ॥
सेन्धनः पावको यद्वत् स्फुलिङ्ग-निचयं द्विज ।
अनिच्छातः प्रेरयति तद्वद् एव परः प्रभुः ॥
प्राग्-वासना-निबन्धानां बन्धानां च विमुक्तये ।
तस्माद् विद्धि तद्-अंशांशस् तान् सर्वांशत्वम् अजम् प्रभुम् ॥ इति ।

अतएव यत् तु ब्रह्मादौ श्री-प्रद्युम्नस्य मन्वादौ श्री-विष्णोः, रुद्रादौ श्री-


सङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन् नानांशम् आदायावतीर्णस्य तस्यैव तत्-तद्-
अंशेन तत्-तद्-अन्तर्यामित्वम् इति मन्तव्यम् । अतएव रुद्रस्य सङ्कर्षण-प्रकृतित्वं
पुरुष-प्रकृतित्वं चेत्य् उभयम् अप्य् आम्नातं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञां
भव उपधावतीत्य् आदौ [BhP 5.17.16] आदाव् अभूच् छत-धृतिर् इत्य् आदौ च [BhP 11.4.5]
| एष एव--

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।


आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥

इत्य् [ViP 5.18.50] आदौ विवृतम् । तस्मात् सर्वान्तर्यामी पुरुष एव ब्रह्मेति
परमात्मेतीत्य् आदौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च स्वामिभिः ।
नमस् तुभ्यं भगवते ब्रह्मणे परमात्मन [BhP 10.28.6] इत्य् अत्र वरुण-स्तुतौ ।
परमात्मने सर्व-जीव-नियन्त्रे इति । अस्य परमात्मनो मायोपाधितया पुरुषत्वं
तूपचरितम् एव । तद् उक्तं वैष्णवे एव –

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति


वृद्धिर् न यस्य परिणाम-विवर्जितस्य ।
नापेक्षयं च समुपैत्य विकल्प-स्वस्तु
यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् ॥ [ViP 6.8.60]

तस्यैव योऽनुगुण-भुग् बहुधैक एव


शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः ।
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [ViP 6.8.61] इति ।

तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् । बहुधा ब्रह्मादि-रूपेण । अशुद्ध


इव सृष्ट्य्-आदिष्व् आसक्त इव । मूर्ति-विभागानां दक्षादि-मन्व्-आदि-रूपाणां भेदैः । अर्व-
सत्त्वानां विभूतीकर्ता विस्तारकृत् इति स्वामी ।

तत्र गुण-भुग् इति षाड्-गुण्यानन्द-भोक्तेत्य् अर्थः ।

5
परमात्म-SANDARBHA

यत् तत् सूक्ष्मम् अविज्ञानम् अव्यक्तम् अचलं ध्रुवम् ।


इन्द्रियैर् इन्द्रियार्थैश् च सर्व-भूतैश् च वर्जितम् ॥
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते ।
त्रिगुण-व्यतिरिक्तो वै पुरुषश् चेति कल्पितः ॥ [MBh 12.321.28-29]

इति मोक्षधर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्य् एनं शुद्धत्वेनैव वर्णयन्ति

एको देवो सर्व-भूतेषु गूढः


सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्सी चेताः केवलो निर्गुणश् च ॥ [ÇvetU 6.11] |

अजाम् एकां लोहित-शुक्ल-कृष्णां


बह्वीः प्रजाः सृजमाना सरूपाः ।
अजो ह्य् एको जूषमाणोऽनुशेते जहात्य्
एनां भुक्त-भोगाम् अजोऽन्यः ॥ इत्य् आद्याः [ÇvetU 4.5]

तस्मात् साधु व्याख्यातं क्षेत्रज्ञ एता इत्य् आदि-पद्य-द्वयम् ॥

|| 5.11 || श्री-ब्राह्मणो रहूगणम् ॥ 1 ॥

[2]

अथ तस्याविर्भावे योग्यता-प्राग्वद् भक्तिर् एव ज्ञेया । आविर्भावस् तु त्रिधा यथा


नारदीये तन्त्रे2 –

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।


एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥

अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स ऐक्षतेत्याद्युक्तेः । महा-


समष्टि-जीव-प्रकृत्योर् एकतापन्नयोर् द्रष्टेत्य् एक एव । अयम् एव सङ्कर्षण इति
महाविष्णुर् इति च । ब्रह्म-संहितायां यथा --

तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपं सनातनम् ।


तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ [ब्रह्मस् 5.8]

सहस्र-शीर्षा पुरुष इत्य् आरभ्य [ब्रह्मस् 5.11]

नारायणः स भगवान् आपस् तस्मात् सनातनात् ।


आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥ [ब्रह्मस् 5.12]
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।

2
In Laghu-bhägavatämåta 1.2.9, this is given as ¨Sätvata-tantra.

6
परमात्म-SANDARBHA

हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ ईत्य् आदि [ब्रह्मस् 5.13]

लिङ्गम् इति यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थितेत्य् [ViP 1.9.53] अनुसारेण तस्य
महा-भगवतः श्री-गोविन्दस्य पुरुषोत्पादकत्वाल् लिङ्गम् इव लिङ्गं यः खल्व् अंअ-
विशेषस् तद् एव शम्भुः । शम्भु-शब्दस्य मुख्याया वृत्तेर् आश्रय इत्य् अर्थः ।

अथ द्वितीय-पुरुषस् तत् सृष्ट्वा तद् एवानुप्रविशद् इत्य् आद्य् उक्तः समष्टि-जीवान्तर्यामी ।
तेषां ब्रह्माण्डात्मकानां बहु-भेदाद् बहु-भेदः । तत्रैव सूक्ष्मान्तर्यामी
प्रद्युम्नः स्थूलान्तर्याम्य् अनिरुद्ध इति क्वचित् । अनेन महा-वैकुण्ठ-स्थाः
सङ्कर्षणादयस् तद्-अंशिनः । ये तु चित्ताद्य्-अधिष्ठातारो वासुदेवादयस् ते तद्-अंशा
एवेत्य् आदि विवेचनीयम् ।

तृतीयोऽपि पुरुषः --

द्वा सुपर्णा सयुजा सखाया


समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो ऽभिचाकशीति ॥ [ऋग्-वेद 1.163.20, MuëòU 7.1.1]

इत्य्-आद्य्-उक्तो व्यष्ट्य्-अन्तर्यामी । तेषाम् बहुभेदाद् बहुभेदः ।

तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [BhP 2.6.41] | टीका च


परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्षेत्य् आद्य् उक्तो लीला-
विग्रहः स आद्योवतारः । इत्य् एषा ॥ अत्र चान्यत्र चावतारत्वं नामैक-पाद-विभूत्य्-
आविर्भावत्वं ज्ञेयम् ॥ 2.6 ॥ श्री-ब्रह्मा नारदम् ॥2॥

[3]

द्वितीयस्य यथा –

कालेन सोऽजः पुरुषायुषाभि-


प्रवृत्त-योगेन विरूढ-बोधः
स्वयं तद् अन्तर्-हृदये ऽवभातम्
अपश्यतापश्यत यन् न पूर्वम् ॥
मृणाल-गौरायत-शेष-भोग-
पर्यङ्क एकं पुरुषं शयानम् । [BhP 3.8.23]

अयं गर्भोदक-स्थः सहस्र-शीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर-शतेन । योगो


भक्ति-योगः । एतद् अग्रेऽप्य् अव्यक्त-मूलम् इत्य् अत्र अव्यक्तं प्रधानं मूलम्
अधोभागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् इति । भुवनानि चतुर्दश तद्-रूपा
अङ्घ्रिपास् तेषाम् इन्द्रं तन्-नियन्तृत्वेन वर्तमानम् इत्य् अर्थः ॥ 3.8 ॥ श्री-मैत्रेयो
विदुरम् ॥ 3 ॥

[4]

तृतीयस्याविर्भावो यथा –

7
परमात्म-SANDARBHA

केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-
गदा-धरं धारणया स्मरन्ति ॥ [BhP 2.2.8]

प्रादेशस् तर्जन्य्-अङ्गुष्ठेयोर् विस्तारस् तत् प्रमाणं हृद्य् अपेक्षया मनुष्याधिकारत्वाद्


इति न्यायेन ॥ 2.2 ॥ श्री-शुकः ॥4॥

[5]

एवं पुरुषस्यानेक-विधत्वेऽपि दृष्टान्तेनैक्यम् उपपादयति ।

यथानिलः स्थावर-जङ्गमानाम्
आत्म-स्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ [BhP 5.11.14]

आत्म-स्वरूपेण प्राण-रूपेण ईशेद् ईशेत नियमयति । इदं विश्वम् । श्रुतिश् च –

वायुर् यथैको भुवनं प्रविष्टो


रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्व-भूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च ॥ इति काठके [KaöhU 2.2.10]

|| 5.11 || श्री-ब्राह्मणो रहूगणम् ॥5 ॥

[6]
तथा,

एक एव परो ह्य् आत्मा सर्वेषाम् एव देहिनाम् ।


नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ [BhP 10.54.44]

देहिनां जीवानाम् । आत्मा परमात्मा ॥ 10.54 ॥ श्री-बलदेवः श्री-रुक्मिणीम् ॥6॥

[7]

एवम् एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः ।


यथेन्दुर् उदपात्रेषु भूतान्य् एकात्मकानि च ॥ [BhP 11.18.32]

भूतेषु जीवेषु एक एव पर आत्मा न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति इत्य् आह आत्मनि
स्व-स्वरूप एवावस्थितः । भूतानि जीव-देहा अपि येन कारण-रूपेणैकात्मकानीति ॥ 11.18
|| श्री-भगवान् उद्धवम् ॥7॥

[8]

8
परमात्म-SANDARBHA

एवम् एकस्य पुरुषस्य नानात्वम् उपपाद्य तस्य पुनर् अंशा विव्रियन्ते । अत्र द्विविधा
अंशा स्वांशा विभिन्नांशाश् च । विभिन्नांशा तटस्थ-शक्त्य्-आत्मका जीवा इति वक्ष्यते ।
स्वांशास् तु गुण-लीलाद्य्-अवतार-भेदेन विविधाः । तत्र लीलाद्य्-अवताराः प्रसङ्ग-
सङ्गत्या श्री-कृष्ण-सन्दर्भे वक्ष्यते ।

गुणावतारा यथा –

आदाव् अभूच् छत-धृती रजसास्य सर्गे,


विष्णुः स्थितौ क्रतुपतिर् द्विज-धर्म-सेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [BhP 11.4.5]

स युगपत् गुण-त्रयाधिष्ठाद्यः पुरुषः पृथक् पृथग् अपि तत्-तद्-गुणाधिष्ठान-


लीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत-धृतिर् ब्रह्माभूत् । स्थितौ
विष्णुः सत्त्वेनेति शेषः । तत्र साक्षाद्-गुणानुक्तिश् च तयातिरोहित-स्वरूपतया तत्-
सम्बन्धोपचारस्याप्य् उट्टङ्कनम् अयुक्तम् इत्य् अभिप्रायेण । पालन-कर्तृत्वेन
क्रतुपतिस् तत्-फल-दाता । यज्ञ-रूपस् तु लीलावतार-मध्य एव श्री-ब्रह्मणा द्वितीये
गणितः । द्विजानां धर्मानां च सेतुः पालक इत्य् अर्थः । नमसा तस्याप्ययाय
रुद्रोऽभूत् इत्य् अनेन प्रकारेणोद्भव-स्थिति-लया भवन्तीति । अत्र ब्रह्म-रुद्रयोर्
अवतारावसरो मोक्ष-धर्मे विवृत्तोऽस्ति । यथा --

ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमित-तेजसः


प्रसादात् प्रादुरभवत् पद्मं पद्म-निभेक्षण
तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः
अह्नः क्षये ललाताच् च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः [MBh 12.328.15-16]

श्री-विष्णोस् तु तृतीये दृश्यते –

तल्-लोक-पद्मं स उ एव विष्णुः


प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेद-मयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [BhP 3.8.15]

अस्यार्थः – तल्-लोकात्मकं पद्मम् । सर्व-गुणान् जीवभोग्यान् अर्थान् अवभासयतीति


तथा । तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु-संज्ञः सन् स्थापन-
रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त-शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-
विष्णुना लब्ध-स्थितौ पद्मं पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत्
स्थितस्यैव मृदादेर् घटादितया सृष्टेः । अतएव स्थित्य्-आदये हरि-विरिञ्चिर् एति संज्ञा इत्य्
अन्यत्रापि ॥

|| 11.4 || द्रुमिलो निमिम् ॥ 8 ॥

[9]

एवं – यो वा अहं च गिरिशं च विभुः स्वयं चे इत्य् [BhP 3.9.3] आदौ त्रिपाद् इति ।

9
परमात्म-SANDARBHA

टीका च – यो वै एकस् त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य् एषा । वृक्ष-
रूपत्वेन तद्-वर्णनाद् एषां स्कन्धत्वम् ॥3.9॥ ब्रह्मा गर्भोदशायिनम् ॥9॥

[10]

तेषाम् आविर्भावो यथा –

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।


निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥
अप्सरो-मुनि-गन्धर्व-सिद्ध-विद्याधरोरगैः ।
वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ इत्य् आदि ॥ [BhP 4.1.21-22]

मुनेर् अत्रेः । श्री-मैत्रेयः ॥10॥

[11]

यथा वा –

सरस्वत्यास् तटे राजन् ऋषयः सत्रम् आसते ।


वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ [BhP 10.89.1]

इत्य् आदिर् इतिहासः । श्री-विष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर-खण्डादौ जगत्-


पालन-निमित्तक-निवेदनार्थं ब्रह्मादयस् तत्र मुहुर् गच्छतीति प्रसिद्धेः । विष्णु-
लोकतया प्रसिद्धेश् च । बृहत्-सहस्र-नाम्नि च क्षीराब्धि-मन्दिर इति तन्-नाम-गणे
पठ्यते । श्वेत-द्वीप-पतेः क्वचिद् अनिरुद्धतया ख्यातिश् च तस्य साक्षाद् एवाविर्भाव इत्य्
अपेक्षयेति ॥

|| 10.89 || श्री-शुकः ॥11॥

[12]

एवं परोक्षया तत्र त्रिदेव्यास् तारतम्यम् अपि स्फुटम् । तथा चान्यत्र द्वयेनाह –

सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्


युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [BhP 1.2.23]

इह यद्यप्य् एक एव परः पुमान् अस्य विश्वस्य स्थित्य्-आदये सृष्टि-स्थिति-लयार्थं तैः
सत्त्वादिभिर् युक्तः सन् हरि-विरिञ्च-हरेति संज्ञा भिन्ना धत्ते तत्-तद्-
रूपेणाविर्भवतीत्य् अर्थः । तथापि तत्र तेषां मध्ये श्रेयांसि धर्मार्थ-काम-
मोक्ष-भक्त्य्-आख्यानि शुभ-फलानि सत्त्व-तनोर् अधिष्ठित-सत्त्व-शक्तेः श्री-विष्णोर् एव
स्युः । अयं भावः । उपाधि-दृष्ट्या तौ द्वौ सेव्यमाने रजस्-तमसोर् घोर-मूढत्वात्
भवन्तोऽपि धर्मार्थ-कामा नाति-सुखदा भवन्ति तथोपाधि-त्यागेन सेवमाने
भवन्न् अपि मोक्षो न साक्षान् न च झटिति किन्तु कथम् अपि परमात्वांश एवायम् इत्य्

10
परमात्म-SANDARBHA

अनुसन्धाना-भ्यासेनैव परमात्मन एव भवति । अथोपाधि-दृष्ट्यापि श्री-विष्णुं


सेव्यमाने सत्त्वस्य शान्त्तत्वात् धर्मार्थ-कामा अपि सुखदाः । तत्र निष्कामत्वेन तु
तं सेव्यमाने सत्त्वात् सञ्जायते ज्ञानम् इति [Gétä 14.17] कैवल्यं सात्त्विकं ज्ञानम्
[BhP 11.25.24] इति चोक्तेर् मोक्षस्य साक्षात् ।

अत उक्तं स्कान्दे –

बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।


कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।

उपाधि-परित्यागेन तु पञ्चम-पुरुषार्थो भक्तिर् एव भवति तस्य


परमात्माकारेणैव प्रकाशात् । तस्मात् श्री-विष्णोर् एव श्रेयांसि स्युर् इति । अत्र तु यत्
त्रयाणाम् अभेद-वाक्येनोपजप्त-मतयो विवदन्ते तत्रेदं ब्रूमः । यद्यपि
तारतम्यम् इदम् अधिष्ठान-गतम् एव अधिष्ठाता तु परः पुरुष एक एवेति
भेदासम्भवात् सत्यम् एवाभेद-वाक्यं तथापि तस्य तत्र तत्र साक्षात् त्वासाक्षात् त्व्
अभेदेन प्रकाशेन तारतम्यं दुर्निवारम् एवेति सट्टष्टान्तम् आह ॥

[13]

पार्थिवाद् दारुणो धूमस्


तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात्
सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [BhP 1.2.24]

पार्थिवान् न तु धूमवद्-अंशेनाग्नेयात् तत एव वेदोक्त-कर्मणः साक्षात् प्रवृत्ति-


प्रकाश-रहिताद् दारुणो यज्ञीयान् मथन-काष्ठात् सकाशाद् अंशेनाग्नेयो धूमस्
त्रयीमयः पूर्वापेक्षया वेदोक्त-कर्म-स्थानीयस्य तत्-तद्-अवतारिणः पुरुषस्य
प्रकाश-द्वारम् । तु-शब्देन लयात्मकात् तमसः सकाशाद् रजसः सोपाधिक-ज्ञान-
हेतुत्वेनेषद्-गुण-विप्रादुर्भाव-रूपं किञ्चित् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम्
उक्तं न तु सर्वथा विक्षेपकत्वम् । यद् अग्नि-स्थानीयं सत्त्वं तत् साक्षात् ब्रह्मणो
दर्शनम् । साक्षाद् एव सम्यक् तत्-तद्-गुण-रूपाविर्भाव-द्वारं शान्त-स्वच्छ-
स्वभावात्मकत्वात् । अतो ब्रह्म-शिवयोर् असाक्षात्त्वं श्री-विष्णौ तु साक्षात्त्वं सिद्धम्
इति भावः । तथा च श्री-वामन-पुराणे --

ब्रह्म-विष्ण्व्-ईश-रूपाणि
त्रीणि विष्णोर् महात्मनः ।
ब्रह्मणि ब्रह्म-रूपः
स शिव-रूपः शिवे स्थितः ॥
पृथग् एव स्थितो देवो
विष्णु-रूपी जनार्दनः ॥ इति ।

तद् उक्तं ब्रह्म-संहितायां –

भास्वान् यथाश्म-शकलेषु निजेषु तेजः


स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एव जगद्-अण्ड-विधान-कर्त्रा

11
परमात्म-SANDARBHA

गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.48]

क्षीरं यथा दधि-विकार-विशेष-योगात्


सञ्जायते न तु ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.45]

दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य


दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि [ब्रह्मस् 5.46]|

न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वाद् इति न्यायेन


मुहुः परिहृतत्वात् । यथोक्तम् – यत उदयास्तमयौ विकृतेर् मृद् इवाविकृताद् इति ।

दृष्टान्त-त्रयेण तु क्रमेणेदं लभ्यते । सूर्य-कान्त-स्थानीये ब्रह्मोपाधौ


सूर्यस्येव तस्य किञ्चित् प्रकाशः । दधि-स्थानीये शम्भूपाधौ क्षीर-स्थानीयस्य न
तादृग् अपि प्रकाशः । दशान्तर-स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥ 1.2 ॥ श्री-
सूतः ॥13॥

[14]

एवम् एवाह त्रिभिः –

शिवः शक्ति-युतः शश्वत्


त्रिलिङ्गो गुण-संवृतः ।
वैकारिकस् तैजसश् च
तामसश् चेत्य् अहं त्रिधा ॥ [BhP 10.88.3]

ततो विकारा अभवन्


षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां
सर्वासाम् अश्नुते गतिम् ॥ [BhP 10.88.4]

हरिर् हि निर्गुणः साक्षात्


पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् ॥ इति [BhP 10.88.5]

शश्वच्-छक्ति-युतः प्रथमतस् तावन् नित्यम् एव शक्त्या गुण-साम्यावस्थ-प्रकृति-


रूपोपाधिना युक्तः । गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः । प्रकटेश् च सद्भिस्
तैर् गुणैः संवृतश् च ।

ननु तम-उपाधित्वम् एव तस्य श्रूयते कथं तत्-तद्-उपाधित्वं तत्रावैकारिक इति ।


अहम् अहं-तत्त्वं हि तत्-तद्-रूपेण त्रिधा । स च तद्-अधिष्ठात्य् अर्थः । ततस् तेन
भगवत्-प्रतिनिधि-रूपेणाधिष्ठिताद् अहन्-तत्त्वात् षोडश-विकारा ये अभवन् अमीषु

12
परमात्म-SANDARBHA

विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्-


उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते । हि प्रसिद्धौ हेतौ वा ।
हरिस् तु प्रकृतेर् उपाधितः परस् तद्-धर्मैर् अस्पृष्टः । अतएव त्रिर् गुणोऽपि कुतस्
त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः साक्षाद् एव पुरुष ईश्वरः । न तु प्रतिबिम्बवद्
व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू [BhP 11.11.3] इतिवत् तनु-
शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादि-मात्रेणोपकारित्वाद् इति
भावः । अतएव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात् तथाभूतः सन्न्
उपद्रष्टा तद्-आदि-साक्षी भवति । अतः स तं भजन् निर्गुणो भवेद् गुणातीत-फल-भाग्
भवतीति ॥ 10.88 ॥ श्री-शुकः ॥14॥

[15]

अतएव विष्णोर् एव परम-पुरुषेण साक्षाद् अभेदोक्तिम् आह –

सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।


विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ इति [BhP 2.6.31]

अहं ब्रह्मा । श्रुतिश् चात्र --

स ब्रह्मणा सृजति स रुद्रेण विलापयति ।


सोऽनुत्पत्तिर् अलय एव हरिः परः परमानन्दः ॥ इति महोपनिषदि3 ॥

|| 2.6 || ब्रह्मा नारदम् ॥15॥

[16]

तत्रैवाह --

अत्रानुवर्ण्यतेऽभीक्ष्णं
विश्वात्मा भगवान् हरिः ।
यस्य प्रसाद-जो ब्रह्मा
रुद्रः क्रोध-समुद्भवः ॥ [BhP 12.5.1]

अत्र श्री-विष्णुर् न कथित इति तेन साक्षाद् अभेद एवेत्य् आयातम् । तद् उक्तम् – स उ एव
विष्णुर् इति [BhP 3.8.15] | श्रुतिश् च पुरुषो वै नारायणोऽकामयत अथ नारायणाद् अजोऽजायत
यतः प्रजाः सर्वाणि भूतानि [नारायणौ] |

नारायणः परं ब्रह्म


तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्ण-पिङ्गलम् ॥ इति । [महानु 13.4]

एको ह नारायण आसीन् न ब्रह्मा न च शङ्करः ।


स मुनिर् भूत्वा समचिन्तयत् ।

3
Not found in my edition.

13
परमात्म-SANDARBHA

तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा इति च ।

तस्मात् तस्यैव वर्णनीयत्वम् अपि युक्तम् ॥12.5॥ श्री-सूतः ॥16॥

[17]

ननु त्रयाणाम् एक-भावानां यो न पश्यति वै भिदां, तथा – न ते मय्य् अच्युतेऽजे च


भिदाम् अण्व् अपि चक्षते इत्य् [BhP 12.10.17] आदाव् अभेदः श्रूयत पुराणान्तरे च विष्णुतस्
तयोर् भेदे नरकः श्रूयते सत्यं वयम् अपि भेदं न ब्रूमः ।

परम-पुरुषस्यैव तत्-तद्-रूपम् इत्य् एकात्मत्वेनैवोपक्रान्तत्वात् । शिवो ब्रह्मा च


भिन्न-स्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ न तस्मात् स्वतन्त्र एकान्य ईश्वर इति
न मन्तव्यं किन्तु विष्वात्मक एव सः इति हि तत्रार्थः । तद् उक्तं ब्रह्मणि ब्रह्म-
रूपः स इत्य् [वामनप्] आदि ।

न च प्रकाशस्य साक्षाद् असाक्षाद्-रूपत्वाद्-तारतम्यं वयं कल्पयामः परं शास्त्रम्


एव वक्ति । शास्त्रं तु दर्शितम् । एवं भगवद्-अवतारानुक्रमणिकासु त्रयाणां
भेदम् अङ्गीकृत्यैव केवलस्य श्री-दत्तस्य गणना सीम-दूर्वासोस् त्व् अगणना । किं च
ब्राह्मे ब्रह्म-वैवर्ते च ब्रह्म-वाक्यं –

नाहं शिवो न चान्ये च


तच्-छक्त्येकांअ-भागिनः ।
बाल-क्रीडनकैर् यद्वत्
क्रीडतेऽस्माभिर् अच्युतः ॥ इति ।

अतएव श्रुतौ – यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तमुषिं तं
सुमेधाम् इत्य् उक्त्वा मम योनिर् अप्स्व् अन्तर् इति [ऋग्-वेद 10.125.5,7] शक्ति-वचनम् ।
अप्स्व् अन्तर् इति कारणोदशायी सूच्यते । आपो नारा इति प्रोक्ता इत्य् आदेः । योनिः कारणम् । एवम्
एव स्कान्दे

ब्रह्मेशानादिभिर् देवैर्
यत् प्राप्तुं नैव शक्यते ।
तद्वत् स्वभावः कैवल्यं
स भवान् केवओल् हरे ॥ इति ।

तथा विष्णु-सामान्य-दर्शिनो दोषः श्रूयते । यथा वैष्णव-तन्त्रे –

न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः ।


ऐका यं मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ इति ।

अन्यत्र–

यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।


समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति [वैष्णव-तन्त्र] |

तथा च मन्त्र-वर्णः । मध्ये वामनम् आसीनं विश्वे देवा उपासत [कठौ 2.2.3] इति ।

14
परमात्म-SANDARBHA

ननु क्वचिद् अन्य-शास्त्रे शिवस्यैव परम-देवत्वम् उच्यते सत्यं तथापि शास्त्रस्य


सारासारत्व-विवेकेन तद् वाधितम् इति । तथा च पाद्म-शैवयोर् उमां प्रति श्री-शिवेन श्री-
विष्णु-वाक्यम् अनुकृतम् –

त्वाम् आराध्य तया शम्भो ग्रहीष्यामि वरं सदा ।


द्वापरादौ युगे भूत्वा प्रलया मनुषादिषु ॥
स्वागमैः कल्पितैस् त्वं तु जनान् मद्-विमुखं कुरु ।
मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा ॥ इति ।

वाराहे च –

एष महीं सृजाम्य् आशु यो जनान् मोहयिष्यति ।


त्वं च रुद्र महाबाहो मोह-शास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानम् अप्रकाशं च मां कुरु ॥ इति ।

पुराणानां च मध्ये यद् यत् तामस-कल्प-कथामयं तच् छिवादि-महिम-परम् इति


श्री-विष्णु-प्रतिपादक-पुराणस्यैव सम्यग्-ज्ञान-प्रदत्वम् । सत्त्वात् सञ्जायते ज्ञानम्
इति दर्शनात् । तथा च मात्स्ये –

सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।


राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति ।

अत उक्तं स्कान्दे षण्मुखं प्रति श्री-शिवेन –

शिव-शास्त्रेषु तद् ग्राह्यं भगवच्-छास्त्र-योगिषत् ।


परमो विष्णुर् एवैकस् तज्-ज्ञानं मोक्ष-साधनम् ।
शास्त्राणां निर्णयस् त्व् एषस् तद् अन्यन् मोहनाय हि ॥ इति ।

तथैव च द्रष्टुं मोक्ष-धर्मे नारायणोपाख्याने –

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।


ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै ॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥
अपान्तरतमाश् चैव वेदाचार्यः स उच्यते ।
प्राचीन गर्भं तम् ऋषिं प्रवदन्तीह के चन ॥
उमापतिर् भूतपतिः श्रीकन्थो ब्रह्मणः सुतः ।
उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् ।
सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥
यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनम् एवं जानन्ति तमो भूता विशां पते ॥

15
परमात्म-SANDARBHA

तम् एव शास्त्र-कर्तारं प्रवदन्ति मनीषिणः ।


निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान् हेतु-बलान् नाध्यावसति माधवः ॥
पञ्चरात्र-विदो ये तु यथा-क्रम-परा नृप ।
एकान्त-भावोपगतास् ते हरिं प्रविशन्ति वै ॥

सांख्यं च योगं च सनातने द्वे


वेदाश् च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो
नारायणो विश्वम् इदं पुराणम् ॥ इति [MBh 12.337.59-68]

अत्रोपान्तरतमा इति श्री-कृष्ण-द्वैपायनस्यैव जन्मान्तर-नाम-विशेष इति तत्रैव


ज्ञेयम् । अत्रैवं व्याख्येयम् । पञ्चरात्र-सम्मतं श्री-नारायणम् एव
सर्वोत्तमत्वेन वक्तुं नानामतं दर्शयति । साङ्ख्यम् इति । तत्र पञ्चरात्रम् एव
गरिष्ठम् आचष्टै पञ्चरात्रस्यैत्नादौ भगवान् स्वयम् इति । अथ – द्वौ भूतसर्गौ
लोके ऽस्मिन् दैव आसुर एव च इति श्री-गीतासु [Gétä 16.6] श्रूयते । यद् एव तानि नानामतानीत्य्
उक्तं तत्त्वासुर-प्रकृत्य्-अनुसारेणेति ज्ञेयम् । दैव-प्रकृतयस् तु तत्-तत्-सर्वावलोकेन
पञ्चरात्र-प्रतिपाद्ये श्री-नारायण एव पर्यवस्यन्तीत्य् आह सर्वेष्व् इति । आसुरास् तु निन्दति
न चैनम् इति । तद् उक्तं विष्णु-धर्माग्निपुराणयोः

द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च ।


विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ इति ।

ननु तत्र तत्र नाना-मतय एव दृश्यन्ते तत्राह तम् एव इति । पञ्चरात्रेतर-शास्त्र-
कर्तारो हि द्वि-विधाः किञ्चिज्-ज्ञाः सर्व-ज्ञाश् च । तत्राद्या यथा – स्व-स्व-ज्ञानानुसारेण
यत् किञ्चित् तत्त्वैक-देशं वदन्ति नासाभिर् आसुराणां मोहनार्थम् एव कृतानि शास्त्राणि
किन्तु दैवानां व्यतिरेकेण बोधनार्थम् । ते हि रजस्-तमः-शबलस्य खण्डस्य च
तत्त्वस्य तथा क्लेश-बहुलस्य साधनस्य प्रतिपादकान्य् एतानि शास्त्राणि दृष्ट्वा वेदांश् च
दुर्गान् दृष्ट्वा निर्विद्य सर्व-वेदार्थ-सारस्य शुद्धाखण्ड-तत्त्व-श्री-नारायणस्य
सुखमय-तद्-आराधनस्य च सुष्ठु प्रतिपादके पञ्चरात्रे एवे गाढं प्रवेक्ष्यन्तीति
| तद् एतद् आह निःसंशयेष्व् इति । तस्माज् झटिति वेदार्थ-प्रतिपत्तये पञ्चरात्रम्
एवाधेतव्यम् इत्य् आह ।

पञ्चरात्रेति । यत एवं तत उपसंहरति साङ्ख्यं च योगश् चेति । तद् एवं पञ्चरात्र-
प्रतिपाद्यस्य श्री-भगवत एवम् उत्कर्षे स्थिते आत्मारामाश् च मुनय इत्य् आद्य् असकृद्
अपूर्वम् उपदिशता श्री-भागवतेन प्रतिपाद्य-रूपस्य तस्य किम् उतेत्य् अपि विवेचनीयम् ।
तद् एतद् उक्तानुसारेण सदा-शिवेश्वर-त्रिदेवी-रूप-व्यूहोऽपि निरस्तः । तस्माद् एव च श्री-
भगवत्-पुरुषयोर् एव शैवागमे सदा-शिवादि-संज्ञे तन्-महिम-ख्यापनाय धृत इति
गम्यते । सर्व-शास्त्र-शिरोमणौ श्री-भागवते तु त्रिदेव्याम् एव तत् तारतम्य-जिज्ञासा
पुरुष-भगवतोस् तु तत् प्रसङ्ग एव नास्ति ।

ननु न ते गिरित्राखिल-लोकपाल-विरिञ्चि-वैकुण्ठ-सुरेन्द्र-गम्यम् । ज्योतिः परं यत्र


रजस् तमश् च सत्त्वं न यद् ब्रह्म निरस्त-भेदम् इत्य् [BhP 8.7.31] अत्र तस्य
परत्वं श्रूयते एवाष्टमे । मैवम् । महिम्ना स्तूयमाना हि देवा वीर्येण वर्धतु इति
वैदिक-

16
परमात्म-SANDARBHA

न्यायेन तद्-युक्तेः । स हि स्तवः काल-कूट-नाशनार्थ इति । तत्रैव प्रीते हरौ भगवति


प्रीयेऽहं सचराचर इति [BhP 8.7.40] | तथा नवमे –

वयं न तात प्रभवाम भूम्नि


यस्मिन् परेऽन्येऽप्य् अजजीव-कोषाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥ इति [BhP 9.4.56]

एते वयं यस्य वशे मतात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः । इति च तद्-वाक्य-
विरोधात् अथवा यत् शिवस्य ज्योतिस् तत्र स्थितं परमात्माख्यं चैतन्यं तत्-सम्यग्-
ज्ञाने तस्याप्य् अक्षमता युक्तैव । यद् उक्तम् – द्युपतयः एव ते न ययुर् अन्तम्
अनन्ततया त्वम् असीति [BhP 10.87.41] | ब्रह्म-संहित-मते तु भगवद्-अंश-विशेष
एव सदा-शिवो न त्व् अन्यः । यथा तत्रैव सर्वादि-कारण-गोविन्द-कथने –

नियतिः सा रमा-देवी तत्-प्रिया तद्-वशंवदा ।


तल्-लिङ्गे भगवान् शम्भुर् ज्योती रूपः सनातनः ॥
या योनिः सा परा शक्तिर् इत्य् आदि
तस्मिन् आविर्भभूल् लिङ्गे महाविष्णुर् इत्य् आद्य् अन्तम् ॥

तद् एतद् अभिप्रेत्य सदाशिवत्वादि-प्रसिद्धिम् अप्य् आक्षिप्याह ।

अथापि यत्-पद-नखावसृष्टं
जगद्-विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत् पदार्थः ॥ [BhP 1.18.21]

स्पष्टम् ॥ 1.18 ॥ श्री-सूतः ॥17॥

[18]

तस्मान् नाहं न च शिवोऽन्ये च तच्-छक्त्य्-एकांश-भागिनः इत्य् एवोक्तं साध्येव इत्य्


आह । ब्रह्मा भवोऽहम् अपि यस्य कलाः कलाया इति [BhP 10.68.37] |

शेषं स्पष्टम् ॥ 10.68 ॥ श्री-बलदेवः ॥18॥

[19]

अथ परमात्म-परिकरेषु जीवस् तस्य च तटस्थ-लक्षणं क्षेत्रज्ञ एता इत्य् एवोक्तं


स्वरूप-लक्षणं पाद्मोत्तर-खण्डादिकम् अनुसृत्य श्री-रामानुजाचार्याद् अति-प्राचीनेन
श्री-वैष्णव-सम्प्रदाय-गुरुणा श्री-जामातृ-मुनिनोपदिष्टम् । तत्र प्रणव-व्याख्याने
पाद्मोत्तर-खण्डं यथा –

ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः ।


न जातो निर्विकारश् च एकरूपः स्वरूप-भाक् ॥
अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा ।
अहम् अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥

17
परमात्म-SANDARBHA

अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च ।


एवम् आधि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥
म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा ।
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति ।

श्री-जामातृ-मुनिनाप्य् उपदिष्टं, यथा –

आत्मा न देवो न नरो न तिर्यक् स्थावरो न च ।


न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥
न जडो न विकारी च ज्ञान-मात्रात्मको न च ।
स्वस्मै स्वयं प्रकाशः स्याद् एकरूपः स्वरूप-भाक् ॥
चेतनो व्याप्ति-शीलश् च चिदानन्दात्मकस् तथा ।
अहम् अर्थः प्रतिक्षेत्रं भिन्नोऽणुर् नित्य-निर्मलः ॥
तथा ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मकः ।
परमात्मैक-शेषत्व-स्वभावः सर्वदा स्वतः ॥ इति ।

श्री-रामानुज-भाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम् एवास्ति तत्त्व-


सन्दर्भे ।

अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु


प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥ [BhP 11.3.39] इत्य् अनेन ॥

देहादित्वं निरस्यन्न् आह –

विलक्षणः स्थूल-सूक्ष्माद्
देहाद् आत्मेक्षिता स्वदृक् ।
यथाग्निर् दारुणो दाह्याद्
दाहकोऽन्यः प्रकाशकः ॥ [BhP 11.10.8]

विलक्षणत्वे हेतुर् ईक्षिता तस्य द्रष्टा प्रकाशकश् च स्वयं तु स्वदृक् स्व-प्रकाश इति ॥
श्री-भगवान् ॥19॥

[20]

जडत्वं निरस्यन्न् आह –

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।


तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [BhP 11.13.27]

या तु मयि तुर्ये स्थितो जह्याद् इत्यादौ [BhP 11.13.28] परमेश्वरेऽपि तुर्यत्व-


प्रसिद्धिः सान्यथैव ।

विराट् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।

18
परमात्म-SANDARBHA

ईश्वरस्य यत् त्रिभिर् हीनं तुरीयं तत्-पदं विदुः ॥4

इत्य् आद्य्-उक्तेर् वासुदेवस्य चतुर्-व्यूहे तुर्य-कक्षाक्रान्तत्वाद् वा ॥ 11.13 ॥ श्री-भगवान् ॥


20 ||

[21]

विकारित्वं निरस्यन्न् आह –

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।


कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ [BhP 11.7.48]

चन्द्रस्य जलमय-मण्डलत्वात् कलानां सूर्य-प्रतिच्छवि-रूप-ज्योतिर्-आत्मत्वात् यथा


कलानाम् एव जन्माद्या नाशान्ता भावा न तु चन्द्रस्य तथा देहस्यैव ते भावा अव्यक्त-
वर्त्मना कालेन भवन्ति न त्व् आत्मन इत्य् अर्थः । श्री-दत्तात्रेयो यदुम् ॥21॥

[22]

ज्ञानात्मको न चेति किं तर्हि ज्ञान-मात्रत्वेऽपि ज्ञान-शक्तित्वं प्रकाशस्य प्रकाशन-


शक्तित्ववत् तादृक्त्वम् अपि ।

नात्मा जजान न मरिष्यति नैधतेऽसौ


न क्षीयते सवन-विद् व्यभिचारिणां हि ।
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत्॥ इत्य् अनेन [BhP 11.3.37]

तत्त्व-सन्दर्भ एव दर्शितम् । उपलब्धि-मात्रत्वेऽपि सबलवत्त्वेनोक्तेः । अतएव


शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इत्य् उक्तम् । प्रकारान्तरेणापि तद् आह –

गुणैर् विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।


विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ [BhP 3.26.5]

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gétä 5.15] इति

|| 3.26 || श्री-कपिलदेवः ॥22॥

[23]

शक्त्य्-अन्तरं चाहुः – स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् भजति सरूपतां
तद् अनु मृत्युम् उपेत-भग इति [BhP 10.87.38] ||

टीका च -- स तु जीवः यद् यस्माद् अजया मायया अजाम् अविद्याम् अनुशयीत आलिङ्ग्येत ततो
गुणांश् च देहेन्द्रियादीन् गुषन् सेवमानः आत्मतया अध्यस्यन् तद् अनु तद्-अनन्तरं

4
This verse is first quoted in Çrédhara’s commentary to BhP 11.15.16 and later at CC 1.2.53.

19
परमात्म-SANDARBHA

स-रूपतां तद्-धर्म-योगं च जुषन् अपेत-भगः पिहितानन्दादि-गुणः सन् मृत्युं


संसारं भजति प्राप्नोति इत्य् एषा ॥ 10.87 ॥ श्रुतयः ॥23॥

[24]

तथा –

तत्-सङ्ग-भ्रंइतैश्वर्यं
संसरन्तं कुभार्यवत् ।
तद्-गतीर् अबुधस्येह
kim asat-karmabhir bhavet ||[BhP 6.5.15]

तस्याः पुंश्चली-रूपाया मायायाः सङ्गेन भ्रंशितम् ऐश्वर्यं किञ्चित् स्वीय-ज्ञानादि-


सामर्थ्यं यस्य तम् । तस्या गतीः संस्मरन्तं गच्छन्तं जीवं स्व-स्वरूपम्
अबुधस्याजानत इत्य् अर्थः ॥6.5॥ हर्यश्वाः ॥24॥

[25]

तथा --

ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [BhP 3.7.9]

ईश्वरस्य किञ्चिज्-ज्ञानादि-शक्तिमतः ॥ 3.7 ॥ मैत्रेयः ॥25॥

[26]

तथा –

विप्रलब्धो महिष्यैवं
सर्व-प्रकृति-वञ्चितः ।
नेच्छन्न् अनुकरोत्य् अज्ञः
क्लैब्यात् क्रीडा-मृगो यथा ॥ [BhP 4.25.62]

महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादिरूपया वञ्चितः


त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः । अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति ।
अत्र जीवस्य शक्तिमत्तायां पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययाव्
इत्य् एतत् सूत्रम् अप्य् अनुसन्धेयम् ॥ श्री-नारदः प्राचीनबर्हिषम् ॥26॥

[27}

पूर्वोक्तम् एवार्थं व्यञ्जयितुं स्वस्मै स्वयं प्रकाश इत्य् उक्तम् । तथाभूतत्वं च


विलक्षण इत्य् आद्य् उक्त-पद्य एव स्वदृग् इत्य् अनेन व्यक्तम् अस्ति । तत्र प्रकाशस् तावद्
गुण-द्रव्य-भेदेन द्विविधः । प्रथमो निजाश्रयस्य स्फूर्ति-रूपः । द्वितीयः स्व-
पर-स्फूर्ति-निदानं वस्तु-विशेषः । तत्रात्मनो द्रव्यत्वाद् अयम् एव गृह्यते । यथा
दीपश् चक्षुः प्रकाशयन् स्वरूप-स्फूर्तिं स्वयम् एव करोति न तु घटादि-प्रकाशवत्

20
परमात्म-SANDARBHA

तद्-आदि-साक्षेपः । तस्माद् अयं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते यत
एव जड इत्य् उच्यते । तस्मात् तु स्वं परं च प्रकाशयन् स्वात्मानं प्रति
प्रकाशमानत्वात् स्वस्मै स्वयं प्रकाशः । यत एव चिद्-रूप उच्यते । तद् उक्तम् अन्यैर्
अपि । स्वयं प्रकाशत्वं स्व-व्यवहारे परान् अपेक्षत्वात् अवेद्यत्वे सत्य-परोक्ष-
व्यवहार-योग्यत्वं चेति |तत्र पूर्वत्र-स्वस्मैपदम् अपेक्ष्यम् उत्तरत्र तु
स्पष्टार्थम् । अतः स्वदृक् स्वस्मै स्वयं प्रकाश इत्य् अर्थः । न चासौ परमात्म-
प्रकाश्यत्वे घटवत् पर-प्रकाश्यः परमात्मनस् तत्-परम-स्वरूपत्वेन पर-
प्रकाश्यत्वाभावात् । एवम् एवाह द्वाभ्याम् ।

ममाङ्ग माया गुण-मय्य् अनेकधा


विकल्प-बुद्धीश् च गुणैर् विधत्ते ।
वैकारिकस् त्रिविधोऽध्यात्मम् एकम्
अथाधिभूतम् अधिदैवम् अन्यत् ॥

दृग्-रूपम् आर्कं वपुर् अत्र रन्ध्रे


परस्परं सिध्यति यः स्वतः खे ।
आत्मा यद् एषाम् अपरो य आद्यः
स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ [BhP 11.12.30-31]

विकल्पं भेदं तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति वैकारिक इति । अनेक-


विकारवान् अप्य् अस्यौ स्थूल-दृष्ट्या तावत् त्रिविधः । त्रैविध्यम् आह अध्यात्म इत्य् आदिना ।
तानि क्रमेणाह दृग्-आदि-त्रयेण । वपुर् अंशः । अत्र रन्ध्रे दृग्-गोलके प्रविष्टं तत्
त्रयं च परस्परम् एव सिध्यति न तु स्वतः । यस् तु खे आकाशे अर्को वर्तते स पुनः
स्वतः सिध्यति । चक्षुर् विषयत्वेऽपि स्व-विरोधिनः प्रतियोग्य-प्रेक्षाभाव-मात्रेण
स्वत इत्य् उक्तम् । एवं यथा मण्डलात्मार्कः स्वतः सिध्यति तथात्मापीत्याह । यद्
यतः पूर्वोक्त-दृष्टान्त-हेतोर् आत्मा एषाम् अध्यात्मादीनां योऽपर आद्यस् तेषाम् आश्रयः ।
सोऽपि स्वतः सिध्यति किन्तु स्वयानुभूत्येति चिद्-रूपत्वाद् विशेषः । न केवलम् एतावद् अपि
तु अखिलानां परस्पर-सिद्धानां सिद्धिर् यस्मात् तथाभूतः सन्न् इति ॥

|| 11.12 || श्री-भगवान् ॥27॥

[28]

यस्मात् स्वरूप-भूतयैव शक्त्या तथा प्रकाशते तस्माद् एक-रूप-स्वरूप-भाक्त्वम्


अपि दीपवद् एव । नात्मा जजानेत्य् आदाव् [BhP 11.3.37]5 उपलब्धि-मात्रम् इत्य्
अनेनैवोक्तं मात्र-पदं तद्-धर्माणाम् अपि स्वरूपानतिरिक्तत्वं ध्वनयति । अथ
चेतनत्वं नाम स्वस्य चिद्-रूपत्वेऽप्य् अन्यस्य देहादेश् चेतयितृत्वं दीपादि-
प्रकाशयितृत्ववत् । तद् एतद् विलक्षण इत्य् आदाव् एव दृष्टान्तेनोक्तम् । प्रकाशक इति
चेतयितृत्वे हेतुः । व्याप्ति-शीलत्वम् उदाहरिष्यमाण आत्मेत्य् आदौ श्री-प्रह्लाद-वाक्ये
व्यापक इत्य् अनेनोक्तं व्याप्ति-शीलत्वम् अति-सूक्ष्मतया सर्वाचेतनान्तः-प्रवेश-
स्वभावत्वम् । ज्ञान-मात्रात्मको न चेत्य् अत्र चिद्-आनन्दात्मक इत्य् अपि हेत्व्-अन्तरम् ।
तत्र तस्य जड-प्रतियोगित्वेन ज्ञानत्वं दुःख-प्रतियोगित्वेन तु ज्ञानत्वम्
आनन्दत्वं च । ज्ञानत्वं तूदाहृतम् । आनन्दत्वं निरुपाधिप्रेमास्पदत्वेन
साधयति ।

5
Quoted above in section 22.

21
परमात्म-SANDARBHA

तस्मात् प्रियतमः स्वात्मा


सर्वेषाम् एव देहिनाम् ।
तद् अर्थम् एव सकलं
जगच् चैतच् चराचरम् ॥ [BhP 10.14.54]

स्पष्टम् ॥ 10.14 ॥ श्री-शुकः ॥28॥

[29]

तस्मिंश् चानन्दात्मके ज्ञाने प्रतिस्वं युष्मद्-अर्थत्वं न भवति । किन्त्व् आत्मत्वाद्


अस्मद्-अर्थत्वम् एव । तच् चास्मद्-अर्थत्वम् अहम्भाव एव । ततोऽहम् इत्य् एतच्
छब्दाभिधेयाकारम् evaa ज्ञानं शुद्ध आत्मा प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत
एवावेशात् तदीय-सङ्खात एवाहम् इत्य् अहस्मावान्तरं प्राप्नोति तद् एतद् अभिप्रेत्य
तस्याहमत्वम् आह ।

एवं पराभिध्यानेन
कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु
गुणैर् आत्मनि मन्यते ॥ [BhP 3.26.6]

पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिर् एवाहम् इति मननेन प्रकृति-गुणैः


क्रियमाणेषु कर्मसु कर्तृत्वम् आत्मनि मन्यते । अत्र निरहम्भावस्य
पराभिध्यानासम्भवात् परावेशजाताहङ्कारस्य चावरकत्वाद् अस्त्य् एव तस्मिन्न्
अन्योऽहम्भाव-विशेषः । स च शुद्ध-स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति
स्पष्टम् । एतद् एवाहङ्कार-द्वयं सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ
आशयम् ऋते तद्-अनुस्मृतिर् न इत्य् अत्र [BhP 11.3.39] दर्शितम्6 |
उपाध्वभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात् तद्-अनुस्मृतिर् न इत्य् अनेन सुखम्
अहम् अस्वाप्स्वम् इत्य् आत्मनोऽहतयैव परामर्शाच् च अतएव माम् अहं नाज्ञासिषम् इत्य्
अत्र परामर्शेऽपि उपाध्यभिमानिनोऽनुसन्धानाभावः अन्यस्य त्व् अज्ञान-
साक्षित्वेनानुसन्धानम् इति दिक् ।

|| 3.26 || श्री-कपिलदेवः ॥29॥

[30]

तथा –

नृत्यतो गायतः पश्यन्


यथैवानुकरोति तान् ।
एवं बुद्धि-गुणान् पश्यन्न्
अनीहोऽप्य् अनुकार्यते ॥ [BhP 11.12.53]

पूर्ववत् ॥ 11.12 ॥ श्रीभगवान् ॥30॥

6
Above, section 19.

22
परमात्म-SANDARBHA

[31]

एवम् एव स्वप्न-दृष्टान्तम् अपि घटयन्न् आह ।

यद्-अर्थेन विनामुष्य
पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश् छेदनादिकः ॥ [BhP 3.7.10]

उपद्रष्टुर् अमुष्येति स्वप्न-द्रष्ट्रा अमुना जीवेनेत्य् अर्थः ॥ 3.7 ॥ श्री-मैत्रेयः ॥31॥

[32]

साधिते च सव्रूप-भूतेऽहम्भावे प्रतिक्षेत्रं भिन्नत्वम् अपि साधितम् । यत् तु

वस्तुनो यद्य् अनानात्वम्


आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा
वक्तुर् वा मे क आश्रयः ॥ [BhP 11.13.22]

इत्यादौ ज्ञानिनो लौकिक-गुरु-रीतिं तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य जीवान्तर-


साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये जीवात्मनाम् एकत्वम् । तत् खलु अंश-
भेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेन । भेद-
व्यपदेशः यथा तत्रैव ।

पञ्चात्मकेषु भूतेषु समानेष्व् अपि वस्तुतः ।


को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ [BhP 11.13.23] इति ।

तत्राप्य् अंश-भेदोऽस्त्य् एव । अत उक्तं स्वयं भगवता -- शुनि चैव श्वपाके च
पण्डिताः समदर्शिनः [Gétä 5.18] इति । निर्दोषं हि समं ब्रह्म इत्य् आदि च [Gétä 5.19]
| अत्र ब्रह्मेति जीव-ब्रह्मैवोच्यते । यथा यथाहम् एतत् सद्-असत् स्व-मायया पश्ये
मयि ब्रह्मणि कल्पितं परे इति । मयि ब्रह्मणि देहात्मकं परे ब्रह्मणि च जगद्-
आत्मकं सद्-असत् कार्य-कारण-सङ्घातं स्व-विषयक-मायया जीव-मायाख्यया देह
एवाहं तथा इन्द्र-चन्द्राद्य्-आत्मकं जगद् एवेश्वर इतीदं कल्पितम् एव यया मत्या
पश्ये पश्यामीत्य् अर्थः । समान-कारणत्वाद् एव पूर्ववद् अन्यत्र च सोऽहं स च त्वम्
इति । तद् एवं सर्वेषाम् एव जीवानाम् एकाकारत्वे सति । यावत् स्याद् गुण-वैषम्यं तावन्
नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हीत्य्-आदिषु देवादि-
देह-भेद-कृतागन्तुक-नानात्वं निगद्यते ।

वेणु-रन्ध्र-विभेदेन
भेदः षड्-जादि-संज्ञ्तः ।
अभेद-व्यापिनी वायोस्
तथा तस्य महात्मनः ॥ इत्य् [ViP 2.14.32] आदिकं तु परमात्म-विषयकम् एव ।

23
परमात्म-SANDARBHA

तद् एतत् सर्वम् अभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्व-पक्षत्वेन निर्दिशन्ति ।


अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गता इति ॥ [BhP 10.87.30]

24
परमात्म-SANDARBHA

अत्र यदि-शब्दात् पूर्व-पाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धम् इति तत्र


स्वपक्षत्वं पश्चात्-पाठेन सर्व-गतत्वं तु सन्दिग्धम् इति । तत्र पर-पक्षत्वं
स्पष्टम् एव । अतएव एको देवः सर्व-भूतेषु गूढ इत्य् आदिकं पर्मात्म-परं
वाक्यं जीवानाम् एकत्वं बोधयति ॥ 10.87 ॥ श्रुतयः ॥32॥

[33]

प्रति-क्षेत्र-भिन्नत्वे हेत्व्-अन्तरम् अणुर् इति । अणुः परमाणुर् इत्य् अर्थः । परमाणुश् च


यस्य दिग्-भेदेऽप्य् अंशो न कल्पयितुं शक्यते स एवांशस्य परा काष्ठेति तद्-विदः ।
अणोर् अप्य् अखण्ड-देह-चेतयितृत्वं प्रभाव-विशेषाद् गुणाद् एव भवति । यथा शिर
आदुअ धार्यमाणस्य जतु-जठितस्यापि महौषधि-खण्डस्याखण्ड-देह-
पुष्टीकरणादि-हेतुः प्रभावः । यथा वायस्कान्तादेर् लौह-चालनादि-हेतुः प्रभाव एव
तद्वत् । तद् एतद् अणुत्वम् आह सूक्ष्माणाम् अप्य् अहं जीव इति [BhP 11.16.11]

तस्मात् सूक्ष्मता-पराकाष्ठा-प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वं तद्


अत्र न विवक्षितम् । महतां च महान् अहं सूक्ष्माणाम् अप्य् अहं जीव इति परस्पर-
प्रतियोगित्वेन वाक्य-द्वयस्यानन्दर्यौक्तौ स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि
सर्व-कारणत्वान् महत्-तत्त्वस्य महत्त्वं नाम व्यापकत्वं न तु पृथिव्याद्य्-
अपेक्षया सुज्ञेयत्वं यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम्
एवेति स्वारस्यम् । श्रुतयश् च – एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा
संविवेशेति [MuëòU 3.1.9] |

बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।


भागो जीवः स विज्ञेयः [ÇvetU 5.9] इति ।

आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट इति च ॥ 11.16 ॥ श्री-भगवान् ॥33॥

[34]

तथा –

अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास्


तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन् मयं तद् अविमुच्य नियन्तृ भवेत्
समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ [BhP 10.87.30]

अयम् अर्थः – परमात्मनोऽंशत्वं तस्माज् जायमानत्वं च जीवस्य श्रूयते । तत्र


ममैवांशो जीव लोके [Gétä 15.7] इत्य् आदि सिद्धेऽंशत्वे तावत् तस्य विभुत्वम् उक्तम् इत्य्
आहुः । अपरिमिता वस्तुत एवानन्त-सङ्ख्या नित्याश् च ये तनु-भृतो जीवास् ते यदि सर्वगता
विभवाः स्युः, तर्हि तेषां व्याप्यत्वाभावेन समत्वात् शास्यतेति नियमो न स्यात् । ईश्वरो
नियन्ता जीवो नियम्य इति वेद-कृत-नियमो न घटत इत्य् अर्थः । हे ध्रुव इतरथा
जीवस्याणुत्वेन व्याप्य-भावे तु सति न तन्-नियमो न अपि तु स घटत एवेत्य् अर्थः ।

अथ यतो वा इमानि भूतानि जायन्ते इति जायमानत्वावस्थायाम् अपि व्याप्य-व्यापकत्वेनैव


नियन्तृत्वं भवति । सर्वत्रैव कार्य-कारणयोस् तथाभाव-दर्शनाद् इत्य् आहुः अजनीति ।
यन्-मयं यद्-उपादानकं यद् अजनि जायत इत्य् अर्थः । तद्-उपादानं कर्तृ तस्य

25
परमात्म-SANDARBHA

जायमानस्य यन्-नियन्तृ भवेत् तद् अविमुच्य किञ्चिद् अप्य् अनुक्ता व्याप्यैवेत्य् अर्थः ।
किं च यद्-उपादान-रूपं परमात्माख्यं तत्त्वं केनाप्य् अपरेण समं समानम्
इत्य् अनुजानतां यः कश्चित् तथा वदति तत्रानुज्ञाम् अपि ददताम् अमतं ज्ञातं न
भवतीत्य् अर्थः । तत्र हेतुः मत-दुष्टतया तस्य मतस्याशुद्धत्वेन ।
तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश् च असमो वा एष परो न हि कश्चिद् एव दृश्यते
सर्वे त्व् एते न वा जायन्ते च म्रियते सर्वे ह्य् अपूर्णाश् च भवन्तीति चतुर्वेद-शिखायाम् ।
न तत्-समश् चाभ्यधिकश् च दृश्यते इति ।

अथ कस्माद् उच्यते ब्रह्मा बृंहति बृंहयति चेति चान्यत्र । बृहत्वाद् बृंहणत्वाच् च
यद् ब्रह्म परमं विदुर् इति [ViP 1.12.57] श्री-विष्णु-पुराणे । अतः परमात्मन एव
सर्व-व्यापकत्वम् । एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा
इत्य् आदौ । तस्माद् अणुर् एव जीव इति ।

यत् तु श्री-भगवद्-गीतासु नित्यः सर्व-गतः स्थाणुर् इत्य् आदिना जीव-निरूपणं तत्र


सर्व-गतः श्री-भगवान् एव तत्-स्थस् तद्-आश्रितश् चासाव् अगुणश् च इति सर्वगतः स्थाणुर्
जीवः प्रोक्तः ॥ 10.87 ॥ श्रुतयः ॥34॥

[35]

अथ शुद्ध-स्वरूपत्वान् नित्य-निर्मलत्वम् उदाहृतम् एव । शुद्धो विचष्टे ह्य्


अविशुद्ध-कर्तुर् इत्य् अनेन । तथा तेनैव शुद्धस्यापि ज्ञातृत्वम् अप्य् उदाहृतम् । ज्ञानं
च नित्यस्य स्वाभाविक-धर्मत्वान् नित्यम् । अतएव न विक्रियात्मकम् अपि । तथा
चैतन्य-सम्बन्धेन देहादेः कर्तृत्व-दर्शनात् । क्वचिद् अचेतनस्य कर्तृत्वं च । न
ऋते तत् क्रियते किं च नारे इत्य् आदाव् अन्तर्यामि-चैतन्य-सम्बन्धेन भवतीत्य् अङ्गीकाराच्
च शुद्धाद् एव कर्तृत्वं प्रवर्तते । तद् उक्तम् – देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद्-अंश-बिद्धाः प्रचरन्ति कर्मस्व् इति [BhP 6.16.24] | तत् तूपाधि-प्राधान्येन
प्रवर्तमानम् उपाधि-धर्मत्वेन व्यपदिश्यते । यथा – कार्य-कारण-कर्तृत्वे
कारणं प्रकृतिं विदुर् इत्य् [BhP 3.26.8] आदौ । परमात्म-प्राधान्येन प्रवर्तमानं
तु निरुपाधिकम् एवेत्य् आह ।

सात्त्विकः कारकोऽसङ्गी
रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो
निर्गुणो मद्-अपाश्रयः ॥ [BhP 11.25.26]

स्पष्टम् ॥ 11.25 ॥ श्री-भगवान् ॥35॥

[36]

अथ भोक्तृत्वं संवेदन-रूपत्वेन यथा तथा तत्रैव चिद्-रूपे पर्यवस्यतीत्य् आह


भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् इति [BhP 3.26.8] ॥ कारणम् इति
पूर्वेणैवान्वयः ॥ 3.26 ॥ श्री-कपिल-देवः ॥36॥

[37]

26
परमात्म-SANDARBHA

अथ परमात्मैक-शेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः शेषोऽंशः । स चासौ


स च एक-शेषः । परमात्मन एक-शेषः परमात्मैक-शेषः । तस्य भावस् तत्त्वं तद्
एव स्वभावः प्रकृतिर् यस्य स परमात्मैक-शेषत्व-स्वभावः । तथाभूतश् चायं
सर्वदा मोक्ष-दशायाम् अपीत्य् अर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव न तु
परिच्छेदादिना । तदीय-स्वाभाविकाचिन्त्य-शक्त्या स्वाभाविक-तदीय-रश्मि-परमाणु-
स्थानीयत्वात् औपाधिकावथायास् त्व् अंशेन प्रकृति-शेषत्वम् अपि भवति इति च स्वत इत्य्
अस्य भावः । शक्ति-रूपत्वं चास्य तटस्थ-शक्त्य्-आत्मकत्वात्, तथा तदीय-रश्मि-
स्थानीयत्वेऽपि नित्य-तद्-आश्रयित्वात् तद्-व्यतिरेकेण व्यतिरेकात् । हेतुर् भावोऽस्य सर्गादेर्
इत्य् अनुसारेण जगत्-सृष्टौ तत्-साधनत्वात् । द्रव्य-स्वरूपत्वेऽपि प्रधान-साम्याच्
चावगम्यते । उक्तं च प्रकृति-विशेषत्वेन तस्य शक्तित्वम् –

विष्णु-शक्तिः परा प्रोक्ता


क्षेत्रज्ञाख्या तथा परा ।
अविद्या कर्म-संज्ञाख्या
तृतीया शक्तिर् उच्यते ॥ इति विष्णु-पुराणे [ViP 6.7.61] |

भूमिर् आपोऽनलो वायुर् इत्य् [Gétä 7.4] आदौ भिन्ना प्रकृतिर् अष्टधेत्य् अनन्तरम् ।

अपरेयम् इतस् त्व् अन्यां


प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महाबाहो
ययेदं धार्यते जगत् ॥ इति श्री-गीतोपनिषत्सु च ।

विष्णु-शक्तिः परा प्रोक्तेत्य् आदि विष्णु-पुराण-वचने तु तिसॄणाम् एव पृथक् शक्तित्व-


निर्देशात् क्षेत्रज्ञस्याविद्या-कर्म-सम्बन्धेन शक्तित्वम् इति परास् तम् । किन्तु
स्वरूपेनैवेत्य् आयातम् । तथा च गीतम् ममैवांश इति । अतएवापरेयम् इतस् त्व् अन्याम् इत्य्
उक्तम् । क्षेत्रज्ञ एता मनसो विभूतीर् इत्य् आदौ क्षेत्रज्ञ-शब्दश् च शुद्धेऽपि प्रवर्तते
क्षेत्र-शब्दस्योपलक्षण-मात्रत्वात् ।

तद् एवं शक्तित्वेऽप्य् अन्यत्वम् अस्य तटस्थत्वात् । तटस्थत्वं च माया-शक्त्य्-अतीतत्वात् ।


अस्याविद्यापराभवादि-रूपेण दोषेण परमात्मनो लेपाभावाच् चोभय-कोटाव् अप्रवेशात्
| तस्य तच्-छक्तित्वे सत्य् अपि परमात्मनस् तल्-लेपाभावश् च यथा क्वचिद् एक-देश-स्थे
रश्मौ छायया तिरस्कृतेऽपि सूर्यस्यातिरस्कारस् तद्वत् । उक्तं च तटस्थत्वं श्री-नारद-
पञ्चरात्रे –

यत् तटस्थं तु चिद्-रूपं


स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण
स जीव इति कथ्यते ॥ इत्य् आदौ ।

अतो विष्णु-पुराणेऽप्य् अन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ अस्मान् मायी सृजते
विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः [ÇvetU 4.9] | तयोर् अन्यः पिप्पलं
स्वाद्व् अत्ति इत्य् आदौ । अतएवोक्तं वैष्णवे विभेद-जनके ज्ञाने नाशम् आत्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यतीति । देवत्व-मनुष्यत्वादि-लक्षणो
विशेषतो यो भेदस् तस्य जनकेऽप्य् अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशाद्
आत्मनो जीवस्य यो भेदः स्वाभाविकस् तं भेदम् असन्तं कः करिष्यति अपि तु सन्तं

27
परमात्म-SANDARBHA

विद्यमानम् एव सर्व एव करिष्यतीत्य् अर्थः । उत्तरत्र पाठे नासन्तम् इत्य् एतस्य
विधेयत्वाद् अन्यार्थः कष्ट-सृष्ट एवेति मोक्षदायाम् अपि तद्-अंशत्वाव्यभिचारः
स्वाभाविक-शक्तित्वाद् एव । अतएवाविद्या-विमोक्ष-पूर्वक-स्वरूपावस्ह्तिति-लक्षणायां
मुक्तौ तल्-लीनस्य तत्-साधर्म्यापत्तिर् भवति । निरञ्जनः परमं साम्यम् उपैतीत्य्
आदि-श्रुतिभ्यः । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । स्वर्गेऽपि नोपजायते
प्रलये न व्यथन्ति चेति श्री-गीतोपनिषद्भ्यश् च । अतएव ब्रह्म वेद ब्रह्मैव
भवतीत्य् [Muëò 3.2.9] आदिषु च ब्रह्म-तादात्म्यम् एव बोधयति । स्वाभाव्यापत्तिर्
उपपत्तेर् इतिवत् । तद् एवं शक्तित्वे सिद्धे शक्ति-शक्तिमतोः परस्परानुप्रवेशात्
शक्तिमद्-व्यतिरेके शक्ति-व्यतिरेकात् चित्त्वाविशेषाच् च क्वचिद् अभेद-निर्देश एकस्मिन्न् अपि
वस्तुनि शक्ति-वैविध्य-दर्शनात् भेद-निर्देशश् च नासमञ्जसः । श्री-रामानुजीयास् तु
अधिष्ठानाधिष्ठात्रोर् अपि जीवेशयोर् अभेद-व्यपदेशो व्यक्ति-जात्योर् गवादि-व्यपदेशवद्
इति मन्यन्ते । यथा श्री-विष्णु-पुराणे7–

योऽयं तवागतो देव-


समीपं देवता-गणः ।
स त्वम् एव जगत्-स्रष्टा
यतः सर्व-गतो भवान् ॥ इति ।

श्री-गीतासु च – सर्वं समाप्नोषि ततोऽसि सर्व इति । तत्र ज्ञानेच्छून् प्रति शास्त्रम्
अभेदम् उपदिशति भक्तीच्छून् प्रति तु भेदम् एव । क्वचित् तु परमात्म-
प्रतिबिम्बत्वं यद् अस्य श्रूयते, यथा –

यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोर् द्विधा-भूतम् एवेक्षेत तथैवान्तरम्


आवयोर् इति । तद् अपि ज्ञानेच्छून् प्रत्य् अभेद-दृष्टि-पोषणार्थम् एवोच्यते न वास्तव-
वृत्त्यैव प्रतिबिम्बत्वेन । अद्वयवाद-गुरु-मतेऽप्य् अम्बुवद् अग्रहणाद्8 इति [Vs 3.2.19]
न्याय-विरोधाद् वृद्धि-ह्रास-भाक्त्वम् अन्त्रभावाद् उभय-सामञ्जस्याद् evam iti [Vs
3.2.20] न्यायेन यथा-कथञ्चित् प्रतिबिम्ब-सादृश्य-मात्राङ्गीकाराच् च । तद् एतत् तस्य
पर्मात्मांश-रूपताया नित्यत्वं श्री-गीतोपनिषद्भिर् अपि दर्शितम् ममैवांशो जीव-
लोके जीव-भूतः सनातन इति । तद् एवं अंशत्वं तावद् आह तत्र समष्टेः --

एष ह्य् अशेष-सत्त्वानाम्
आत्मांशः परमात्मनः ।
आद्यो ऽवतारो यत्रासौ
भूत-ग्रामो विभाव्यते ॥ [BhP 3.6.8]

टीका च – अशेष-सत्त्वानाम् प्राणिनाम् आत्मा व्यष्टीनां तद्-अंशत्वात् अंशो जीवः ।


अवतारतोक्तिस् तस्मिन् नारायणाविर्भावाभिप्रायेणेत्य् एषा ॥ 3.6 ॥ श्री-शुकः ॥ 37 ॥

[38]

अथ व्यष्टेः –

एकस्यैव ममांशस्य
जीवस्यैव महामते ।
7
Not found in Gita Press edition.
8
अम्बुवद् अग्रहणात् तु न तथात्वम् is the full sütra.

28
परमात्म-SANDARBHA

बन्धोऽस्याविद्ययानादेर्
विद्यया च तथेतरः ॥ [BhP 11.11.4]

इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित् समष्टिर्


इति ज्ञेयम् ॥ 11.11 ॥ श्री-भगवान् ॥38॥

[39]

तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति –

स्व-कृत-पुरेऽप्य् अमीष्व् अबहिर्-अन्तर-संवरणं


तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् । [BhP 10.87.20] इति ।

अबहिर्-अन्तर-संवर्णं बहिर् बहिरङ्गाणि कारणानि कार्याणि अन्तर् अन्तरङ्गानि तैर्


असंवरणं कार्य-कारणैर् असंस्पृष्टम् । अंश-कृतम् अंशम् इत्य् अर्थः । अखिल-शक्ति-
धृतः सर्व-शक्ति-धरस्येति विशेषणं जीव-शक्ति-विशिष्टस्यैव तव जीवोऽंशो न तु
शुद्धस्येति गमयित्वा जीवस्य तच्-छक्ति-रूपत्वेनैवांशत्वम् इत्य् अनेनैवांशत्वम् इत्य्
एतद् व्यञ्जयन्ति । अथ तटस्थत्वं च स यद् अजया त्यजाम् अनुशयीतेत्य् आदौ व्यक्तम् अस्ति
उभयकोटाव् अप्रविष्टत्वाद् एव ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम् ॥39॥

[40]

अथ ज्ञानेच्छुं प्रति जीवेशयोर् अभेदम् आह --

अहं भवान् न चान्यस् त्वं


त्वम् एवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्
छिद्रं जातु मनाग् अपि ॥ [BhP 4.28.62]

स्पष्टं ॥ 4.28 ॥ श्री-परमात्मा पुरञ्जनम् ॥ 40 ॥

[41]
तत्र पूर्वोक्त-रीत्या प्रथमं तावत् सर्वेषाम् एव तत्त्वानां परस्परानुप्रवेश-
विवक्षयैक्यं प्रतीयते इत्य् एवं शक्तिमति परमात्मनि जीवाख्य-शक्त्य्-अनुप्रवेश-
विवक्षैव तयोर् ऐक्य-पक्षे हेतुर् इत्य् अभिप्रैते श्री-भगवान् --

परस्परानुप्रवेशात्
तत्त्वानां पुरुषर्षभम् ।
पौर्वापर्य-प्रसङ्ख्यानं
यथा वक्तुर् विवक्षितम् ॥ [BhP 11.22.7]

टीका च – अन्योन्यस्मिन्न् अनुप्रवेशाद् वक्तुर् यथा विवक्षितं तथा पूर्वा अल्प-सङ्ख्या


अपरा अधिक-सङ्ख्या तयोर् भावः परुवापर्यं तेन प्रसङ्ख्यानं गणनम् इत्य् एषा
|| 11.22|| श्री-भगवान् ॥ 41 ॥

[42]

29
परमात्म-SANDARBHA

अथाव्यतिरेकेण चिद्-रूपत्वाविशेषेणापि तयोर् ऐक्यम् उपदिशति –

पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि ।


तद्-अन्य-कल्पनापार्था इति [BhP 11.22.11] |

टीका च – कथं तर्हि पञ्चविंशति-पक्षस् तत्राह पुरुषेति । वैलक्षण्यं विसदृशत्वं


नास्ति द्वयोर् अपि चिद्-रूपत्वात् । अतस् तयोर् अत्यन्तम् अन्यत्व-कल्पना-पार्था इत्य् एषा । अत्र
सदृशत्वानन्यत्वाभ्यां तयोः शक्ति-शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि ॥ 11.21 ॥
श्री-भगवान् ॥42॥

[43]

अथ भक्तीच्छुं प्रति तयोर् भेदम् उपदिशति ।

यदा रहितम् आत्मानं


भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं
पश्यन् स्वाराज्यम् ऋच्छति ॥ [BhP 3.9.33]

आत्मानं जीवं स्वरूपेण तस्या जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया उपेतं


युक्तम् । स्वाराज्यं सार्ष्ट्यादिकम् ॥ 3.9 ॥ ग्रभोदशायी ब्रह्माणम् ॥43॥

[44]

तत्र भेदे हेतुम् आह –

अनाद्य्-अविद्या-युक्तस्य
पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस्
तत्त्वज्ञो ज्ञानदो भवेत् ॥ [BhP 11.22.10]

टीका च – स्वतो न सम्भवति, अन्यतस् तु सम्भवात् । स्वतः सर्वज्ञः पर्मेश्वरोऽन्यो


भवेद् इति अड्-विंशति-तत्त्व-पोअक्षाभिप्रायः इत्य् एषा । ज्ञानदत्वम् अत्र ज्ञानाज् ज्ञातुश् च
वैलक्षण्यम् ईश्वरस्य बोधयत्य् एवेति भावः । एवं त्वत्तो ज्ञानं हि जीवानां
प्रमोषस् तेऽत्र शक्तितः [BhP 11.22.28] इत्य् उद्धव-वाक्यं चाग्रे ।

अत्र यदि जीवाज्ञानकल्पितम् एव तस्य परमेश्वरत्वं स्यात् तर्हि स्थाणु-पुरुषवत् तस्य
ज्ञान-दत्तम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद इत्य् एवं श्रीमद्-ईश्वरेणैव
स्वयं तस्य पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति
स्पष्टम् । भेद-वादिनश् चात्रैव प्रकरणे यथा विविक्तं यद् वक्त्रं गृह्णीमो युक्ति-
सम्भवाद् इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा, मायां मदीयाम् उदगृह्य
वदतां किं नु दुर्घटम् इति [BhP 11.22.4] च मन्यते ।

ननु,

30
परमात्म-SANDARBHA

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।


प्रमाणेष्व् अनवस्थानाद् विकल्पान् स विरज्यते ॥ इत्य् [BhP 11.19.17]

अत्र भेद-मात्रं निषिध्यते विकल्प-शब्दस्य संशयार्थत्वात् । संशयं परित्यज्य


वस्तुन्य् एव निष्ठा करोतीत्य् अर्थः । अतएव कर्मणां परिणामित्वाद् आविरिञ्च्याद्
अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवद् इत्य् अत्रास्योत्तर-श्लोकेऽपि
विरिञ्चम् एवावधिं कृत्वा नश्वरत्व-दृष्टिर् उक्ता न तु वैकुण्ठादिकम् अपीति ॥ 11.19 ॥
श्री-भगवान् ॥44॥

[45]

अन्यत्रापि श्री-जामातृ-मुनिभिर् उपदिष्टस्य जीव-लक्षणस्यविओपजीव्यत्वेन तं लक्षयति


त्रिभिः –

अहं ममाभिमानोत्थैः
काम-लोभादिभिर् मलैः ।
वीतं यदा मनः शुद्धम्
अदुःखम् असुखं समम् ॥ [BhP 3.25.16]

तदा पुरुष आत्मानं


केवलं प्रकृतेः परम् ।
निरन्तरं स्वयं-ज्योतिर्
अणिमानम् अखण्डितम् ॥ [BhP 3.25.17]

ज्ञान-वैराग्य-युक्तेन
भक्ति-युक्तेन चात्मना ।
परिपश्यत्य् उदासीनं
प्रकृतिं च हतौजसम् ॥ [BhP 3.25.18]

स्पष्टैव योजना । तवाहम् इति पद्येन स आत्मा नित्य-निर्मल इति । आत्मानम् इत्य्
अनेनैवाहम् अर्थ इति । अन्यथा ह्य् आत्मत्व-प्रतीत्य्-अभावः स्यात् । केवलम् इत्य् अनेनैक-
रूप-स्वरूप-भाग् इति । प्रकृतेः परम् इत्य् अनेन विकार-रहितः । भक्ति-युक्तेनेत्य् अनेन
परमात्म-प्रसादाधीन-तत्-प्रकाशत्वात् निरन्तरम् इत्य् अनेन नित्यत्वात् परमात्मैक-
शेषत्वम् इति । स्वयं ज्योतिर् इत्य् अनेन स्वस्मै स्वयं प्रकाश इति ज्ञान-मात्रात्मको न च
इति च । अणिमानम् इत्य् अनेनाणुर् एवेति प्रति-क्षेत्रं भिन्न इति च । अखण्डितम् इत्य् अनेन
विच्छिन्न-ज्ञानादि-शक्तित्वात् ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मक इति व्यञ्जितम् ॥
3.25 || श्री-कपिलदेवः ॥45॥

[46]

तथेदम् अपि प्राक्तन-लक्षणा-विरुद्धम् –

आत्मा नित्यो ऽव्ययः शुद्ध


एकः क्षेत्र-ज्ञ आश्रयः ।
अविक्रियः स्व-दृग् हेतुर्
व्यापको ऽसङ्ग्य् अनावृतः ॥ [BhP 7.7.19]

31
परमात्म-SANDARBHA

एतैर् द्वादशभिर् विद्वान्


आत्मनो लक्षणैः परैः ।
अहं ममेत्य् असद्-भावं
देहादौ मोहजं त्यजेत् ॥ [BhP 7.7.20]

अव्ययः अपक्षय-शून्यः । एको न तु देहेद्रियादि-सङ्घात-रूपः । क्षेत्रज्ञो ज्ञातृत्वादि-


धर्मकः । इन्द्रियादीनाम् आश्रयः । स्वाभाविक-ज्ञातृत्वाद् एवाविक्रियः । स्वदृक् स्वस्मै
स्वयं प्रकाशः । हेतुः सर्गादि-निमित्तम् । तद् उक्तं श्री-सूतेन – हेतुर् जीवोऽस्य
सर्गादेर् अविद्या-कर्म-कारक [BhP 12.7.18] इति । व्यापको व्याप्ति-शीलः । असङ्गी अनावृतश्
च स्वतः प्रकाश-रूपत्वात् । अहं ममेत्य् असद्भावं देहादौ मोहजं त्यजेद् इति
देहाद्य्-अधिकरणकस्य मोहजस्यैव त्यागो न तु स्वरूप-भूतस्येत्य् अहम अर्थ इति ।
व्यज्जते । तद् एवं जीवस् taad –अंशत्वात् सूक्ष्म-ज्योती-रूप इत्य् एके । तथैव हि
कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्द-प्रभास-खण्डे जीव-निरूपणे –

न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् ।


न शक्यं कथितुं वापि सूक्ष्मश् चानन्त-विग्रहः ॥
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
तस्मात् सूक्ष्मतरो देवः स चानन्त्याय कल्प्य्ते ॥
आदित्य-वर्णं सूक्ष्माभम् अब्-बिन्दुम् इव पुष्करे ।
नक्षत्रम् इव पश्यन्ति योगिनो ज्ञान-चक्षुषा ॥ इति ॥

||7.9|| श्री-प्रह्लादोऽसुर-बालकान् ॥46॥

[47]

तद् एवम् अनन्ता एव जीवाख्यास् तटस्थाः शक्तयः । तत्र तासां वर्ग-द्वयम् । एको
वर्गोऽनादित एव भगवद्-उन्मुखः अन्यस् त्व् अनादित एव भगवत्-पराङ्मुखः ।
स्वभावतस् तदीय-ज्ञान-भावात् तदीय-ज्ञानाभावाच् च । अत्र प्रथमोऽन्तरङ्गाशक्ति-
विलासानुगृहीतो नित्य-भगवत्-परिकर-रूपो गरुडादिकः । यथोक्तं पाद्मोत्तर-
खण्डे त्रिपाद्-विभूतेर् लोकास् त्व् इत्य् आदौ भगवत्-सन्दर्भोदाहृते (81) | अस्य च
तटस्थत्वं जीवत्व-प्रसिद्धेर् ईश्वरत्व-कोटाव् अप्रवेशात् । अपरस्य तत्-पराङ्मुखत्व-
दोषेण लब्ध-च्छिद्रया मायया परिभूतः संसारी । यथोक्तं हंस-गुह्य-स्तवे –
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे इति [BhP 6.4.25] |
एकादशे च -- भयं द्वितीयाभिनिवेशतः स्याद् इति [BhP 11.2.37] |

तद्-वर्ग-द्वयम् एवोक्तं श्री-विदुरेणापि –

तत्त्वानां भगवंस् तेषां


कतिधा प्रति-सङ्क्रमः ।
तत्रेमं क उपासीरन्
क उ स्विद् अनुशेरते ॥ [BhP 3.7.37] इत्य् अनेन ।

तत्र परमेश्वर-पराड्मुखानां शुद्धानाम् अपि तच्-छक्ति-विशिष्टान् परमेश्वरात्


सोपाधिकं जन्म भवति । तच् च जन्म निजोपाधि-जन्मना निज-ज्नमाभिमान-
हेतुकाध्यात्मिकावस्था-प्राप्तिर् एव । तद् एतद् आहुः --

32
परमात्म-SANDARBHA

न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर्


उभय-युजा भवन्य् असुभृतो जल-बुद्बुदवत् ।
त्वयि न इमे ततो विविध-नाम-गुणैः परमे
सरित इवार्णवे मधुनि लिख्युर् अशेष-रसाः ॥ [BhP 10.87.31]

प्रकृतेस् त्रैगुण्यं पुरुषं शुद्धौ जीवस् तयोर् द्वयोर् अप्य् अजत्वाद् उद्भवो न
घटते ये चासुभृत आध्यात्मिक-रूपाः सोपाधयो जीवा जायन्ते तत्-तद्-उभय-शक्ति-युजा
परमात्मनैव कारणेन जायन्ते प्रकृति-विकार-प्रलयेण सुप्त-वासनत्वात् शुद्धास्
ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि-काले विकारिणीं प्रकृतिम् आसृज्य क्ष्भित-
वासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्य एव व्युच्चरन्तीत्य् अर्थः । एतद्
अभिप्रेत्यैव भगवान् एक आसेदम् इत्य् [3.5.23] आदि तृतीय-स्कन्ध-प्रकरणे –

काल-वृत्त्या तु मायायां
गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन
वीर्यम् आधत्त वीर्यवान् ॥ [BhP 3.5.26]

इत्य् अनेन वीर्य-शब्दोक्तस्य जीवस्य प्रकृतावाधानम् उक्तम् । एवं श्री-गीतोपनिषत्स्व् अपि


मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् इत्य् [Gétä 14.3] अत्रोक्तम् ।
टीकाकारैश् च ब्रह्म-शब्देन प्रकृतिर् व्याख्याता गर्भ-शब्देन जीव इति । पुनर् एष एव
तृतीये –

दैवात् क्षुभित-धर्मिण्यां
स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत
महत् तत्त्वं हिरण्मयम् ॥ [BhP 3.26.19]

इत्य् अत्र वीर्यं चिच्-छक्तिम् इति टीकायां व्याख्यातमतः शक्तित्वम् अस्य टीका-सम्मतम् ।
ततोऽकस्माद् उद्भव-मात्रांशे दृष्टान्तः । जल-बुद्बुदवद् इति । अतः पुनर् अपि प्रलय-
समये इमे सोपाधिका जीवास् त्वयि बिम्बस्थानीय-मूल-चिद्-रूपे रश्मि-स्थानीय-चिद्-एक-
लक्षण-शुद्ध-जीव-शक्तिमये । तत एव स्वम् अपीतो भवतीत्य् आदि श्रुतौ स्व-
शब्दाभिधेये परमे परमात्मनि विविध-नाम-गुणैर् विविधाभिर् देवादि संज्ञाभिर्
विविधैः शुभाशुभ-गुणैश् च सह लिल्युर् लीयन्ते । पूर्ववत् प्रलयेऽपि दृष्टान्तः सरित
इवार्णव इति अशेष-रसा इव मधुनि इति च । अत्र देव-मनुष्यादि-नाम-रूप-परित्यागेन
तस्मिन् लीनेऽपि स्वरूप-भेदोऽस्त्य् एव तत्-तद्-अंश-सद्-भावाद् इत्य् अभिप्रायः । अत्र
श्रुतयः अजाम् एकाम् इत्य् [ÇvetU 5.5] आदि ।

यथा नद्यः स्यन्दमानाः समुद्रे


’स्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [MuëòU 3.2.8] इति ।

यथा सौम्येमा मधु-कृतो निस्तिष्ठन्ति नाना-रूपाणाम् वृक्षाणां रसान् समवहारम्


एकतां रसं गमयन्ति ॥ [ChäU 6.9.1]

33
परमात्म-SANDARBHA

ते यथा विवेकं न लभन्ते अमुषाहं वृक्षस्य रसोऽस्मीत्य् एवं खलु सौम्येमाः


सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ इति [ChäU 6.9.2]

|| 10.87 || श्रुतयः श्री-भगवन्तम् ॥47॥

[48]

तद् एवं परमात्मनस् तटस्थाख्या शक्तिर् विवृता । अन्तराङ्गाख्या तु पूर्ववद् एव ज्ञेया
| अथ बहिरङ्गाख्या विव्रियते ।

एषा माया भगवतः


सृष्टि-स्थित्य्-अन्त-कारिणी
त्रि-वर्णा वर्णितास्माभिः
किं भूयः श्रोतुम् इच्छसि ॥ [BhP 11.3.18]

भगवतः स्वरूप-भूतैश्वर्यादेः । परमात्मन एषा तटस्थ-लक्षणेन पूर्वोक्ता


जगत्-सृष्ट्य्-आदि-कारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा । तथा चाथर्वणिकाः
पठन्ति । सितासिता च कृष्णा च सर्व-काम-दुघा विभोर् इति । उक्तं च दैवी ह्य् एषा
गुणमयी मम माया दुरत्यया [Gétä 7.14] इति ॥11.3॥ अन्तरीक्षो विदेहम् ॥48॥

[49]

तस्या मायायाश् चांश-द्वयम् । तत्र गुण-रूपस्य मायाख्यस्य निमित्तांशस्य द्रव-


रूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं भेदम् आह चतुर्भिः ।

अथ ते सम्प्रवक्ष्यामि
साङ्ख्यं पूर्व-विनिश्चितम् ।
यद् विज्ञाय पुमान् सद्यो
जह्याद् वैकल्पिकं भ्रमम् ॥ [BhP 11.24.1]

टीका च – अद्वितीयात् परमात्मनो मायया प्रकृति-पुरुष-द्वारा सर्वं द्वैतम् उदेति


पुनस् तत्रैव लीयते इत्य् अनुसन्दधानस्य पुरुषस्य द्वन्द्व-भ्रमो निवर्तते इति
वक्तुं साङ्ख्यं प्रस्तौति अथ ते इत्य् एषा । अत्र प्रधान-पर्यायः प्रकृति-शब्धः ॥49॥

[50]

आसीज् ज्ञान-मयो अर्थं


एकम् एवाविकल्पितम् ।
यदा विवेक-निपुणा
आदौ कृत-युगे युगे ॥ [BhP 11.24.2]

टीका च – अथो शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ । तेन दृश्य-रूपः कृत्स्नोऽप्य् अर्थश् च
विकल्प-शून्यम् एकम् एव । ब्रह्मण्य् एव लीनम् आसीद् इत्य् अर्थः । इत्य् एषा ।

तृतीय-स्कन्धे च भगवान् एक आसेदम् अग्र आत्मात्मनां विभुर् इत्य् [BhP 3.5.23] आदौ
यद् भगवत्त्वेन शब्द्यते तद् एवात्र ब्रह्मत्वेन शब्द्यते इति वदन्तीत्य् आदिवद्

34
परमात्म-SANDARBHA

उभत्रैकम् एव वस्तु प्रतिपाद्यम् । अन्ते तु एष साङ्ख्य-विधिः प्रोक्त इत्य् आदौ
परावर-दृशा मयेत्य् अनेन भगवद्-रूपेणाप्य् अवस्थितिः स्पष्टैव । कदेत्य् अपेक्षायाम्
आह । यदा आदौ कृत-युगे विवेक-निपुणा जना भवन्ति तस्मिन् युगे तत् पूर्वस्मिन्
प्रलय-समय इत्य् अर्थः ॥50॥

[51]

तन्-माया-फल-रूपेण
केवलं निर्विकल्पितम् ।
वाङ्-मनो-गोचरं सत्यं
द्विधा समभवद् बृहत् ॥ [BhP 11.24.3]

टीका च – तद् बृहद् ब्रह्म वाङ्-मनो-गोचरं यथा भवति तथा । माया दृश्यम् ।
फलं तत्-प्रकाशः । तद्-रूपेण माया-रूपेण विलास-रूपेण च द्विधाभूद् इत्य् एषा । अत्र
माया दृश्यम् इति फलं तत्-प्रकाश इति छेदः । तेन ब्रह्मणा यद् दृश्यं वस्तु तन्
माया । तस्य ब्रह्मणो यः प्रकाश-विकाशः स फलम् इत्य् अर्थः ॥51॥

[52]

तयोर् एकतरो ह्य् अर्थः


प्रकृतिः सोभयात्मिका ।
जानन्त्य् अन्यतमो भावः
पुरुषः सोऽभिधीयते ॥ [BhP 11.24.4]

टीका च – तयोर् द्विधाभूतयोर् अंशयोर् मध्ये उभयात्मिका कार्य-कारण-रूपिणी । इत्य्


एषा । श्री-विष्णु-पुराणे – विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपं प्रधानं पुरुषश् च
विप्र इत्य् [ViP 1.2.24] अत्र तेषाम् एव टीका च – परतो निरुपादेर् विष्णोः स्वरूपात् ते प्राग्
उक्ते प्रधानं पुरुषं चेति द्वे रूपे अन्ये माया-कृते इति ॥ 11.24 ॥ भगवान् ॥52॥

[53]

अन्यत्र तयोर् उपादान-निमित्तयोर् अंशयोर् वृत्ति-भेदेन भेदान् अप्य् आह --

कालो दैवं कर्म जीवः स्वभावो


द्रव्यं क्षेत्रं प्राणम् आत्मा विकारः ।
तत्-सङ्घातो बीजरोह-प्रवाहस्
तन्-मायैषा तन्-निषेधं प्रपद्ये ॥ [BhP 10.63.26]

टीका च – कालः क्षोभकः । कर्म निमित्तं तद् एव फलाभिमुखम् अभिव्यक्तं


दैवम् । स्वभावस् तत्-संस्कारः । जीवस् तद्वान् । द्रव्यं भूत-सूक्ष्माणि । क्षेत्रं
प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादेशेन्द्रियाणि महाभूतानि चेति
षोडशकः तत्-सङ्घातो देहः । तस्य च बीज-रोहवत् प्रवाहः । रोहोऽङ्कुरः । देहाद् बीज-
रूपं कर्म । ततोऽङ्कुर-रूपो देहः । ततः पुनर् एवम् इति प्रवाहः । तं त्वां
निषेधावधि-भूतं प्रपद्ये भजे इति । इत्य् एषा ।

35
परमात्म-SANDARBHA

अत्र काल-दैव-कर्म-स्वभावा निमित्तांशाः अन्ये उपादानांशास् तद्वान् जीवस्


तूभयात्मकस् तथोपादान-वर्गे निमित्त-शक्त्य्-अंशोऽप्य् अनुवर्तते । यथा जीवोपाधि-
लक्षणेऽहम्-आख्ये तत्त्वे तदीयाहम् (अंह?)-भावः स ह्य् अविद्या-परिणाम इत्य् आदि ।
यथोक्तं तृतीयस्य षष्ठे –

आत्मानं चास्य निर्भिन्नम्


अभिमानो ऽविशत् पदम् ।
कर्मणांशेन येनासौ
कर्तव्यं प्रतिपद्यते ॥ [BhP 3.6.25] इति ।

अत्रात्मानम् अहङ्कारम् अभिमानो रुद्रः कर्मणाहं-वृत्त्या इति टीका च । अत्र च यन्


निर्भिन्नं तद्-अधिष्ठात्नं वाग्-आदीन्द्रियं तृतीयान्त-मध्यात्मम् इति प्रकरण-
निर्णयष् टीकायाम् एव कृतोऽस्ति । बीज-रूपत्वं कारणता-मात्र-विवक्षया । तद् एवम् अत्रापि
मूल-मायायाः सर्वोपादानांश-मूल-भूतं क्षेत्र-शब्दोक्तं प्रधानम् अप्य् अंश-
रूपम् इत्य् अधिगतम् । जीवस् तद्वान् इत्य् अनेन शुद्ध-जीवस्य मायातीतत्वं बोधयति ॥
10.62 || ज्वरः श्री-भगवन्तम् ॥52॥

[54]

अथ निमित्त-रूपांशस्य प्रथमे द्वे वृत्ती आह –

विद्याविद्ये मम तनू


विद्ध्य् उद्धव शरीरिणाम् ।
बन्ध-मोक्ष-करी आद्ये
मायया मे विनिर्मित्ते ॥ [BhP 11.11.3]

टीका च –तन्येते बन्ध-मोक्षाव् आवाभ्याम् इति तनू शक्ती मे मायया विनिर्मिते । माया-
वृत्ति-रूपत्वाद् बन्ध-मोक्ष-करीत्य् एक-वचनं द्वि-वचनार्थे । ननु तत्-कार्यत्वे
बन्ध-मोक्षयोर् अनादित्व-नित्यत्वे न स्यातां तत्राह आद्ये अनादी । ततो यावद् अविद्यां
प्रेरयामि तावद् बन्धः यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः । इत्य् एषा ।

अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्त-वृत्तिकया


तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः । तथा स्फुरतीत्य् अस्य मोक्ष इत्य्
अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस् त्व् अविद्या-मात्रेण प्रतीतः ।
विद्योदये तु तत् प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यम् एषा
मायेत्य् आदौ सामान्य-लक्षणो मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् asamyaaktvam इति ।
अन्तकारित्वेनात्यन्त-प्रलय-रूपस्य मोक्षस्याप्य् उपलक्षितत्वात् । अत्र व्दियाख्या वृत्तिर्
इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव न तु स्वयम् एव सेति ज्ञेयम् ।
अथाविद्याख्यस्य भागस्य देव वृत्ती । आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव
एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानम् आवृण्वाना । उत्तरा च तं तद्-अन्यथा-ज्ञानेन
सञ्चयन्ती वर्तत इति ॥ 11.11 ॥ श्री-भगवान् ॥54॥

[55]

36
परमात्म-SANDARBHA

अत्र निमित्तांशस् त्व् एवं विवेचनीयः । यथा निमित्तांश-रूपया मायाख्ययैव


प्रसिद्धा शक्तिस् त्रिधा दृश्यते ज्ञानेच्छा-क्रिया-रूपत्वेन । तत्र तस्याः परमेश्वर-
ज्ञान-रूपत्वं यथा तृतीये ।

सा वा एतस्य संद्रष्टुः
शक्तिः सद्-असद्-आत्मिका ।
माया नाम महा-भाग
ययेदं निर्ममे विभुः ॥ [BhP 3.5.25] इति ।

अस्य टीकायाम् । सा वै dåañöå-दृश्यानुसन्धान-रूपा । सह-दृश्यम् असद्-दृश्यम् आत्मा


स्वरूपम् । सद्-असतीर् आत्मा यस्यास् तद्-उभयानुसन्धान-रूपत्वाद् इति । तद्-इच्छा-
रूपत्वं यथा तत्रैव । आत्मेच्छानुगताव् आत्मेत्य् अस्य टीकायाम् । आत्मेच्छा माया
तस्यानुगतौ लये सतीति । तत्-क्रिया-रूपत्वं चैकादशे एषा माया भगवत इत्य् उदाहृत-
वचने एव द्रष्टव्यम् । यद् यदि परमेश्वरस्य साक्षाज् ज्ञानादिकं न माया । किन्तु
स्वरूप-शक्तिर् एव । तथापि तज्-ज्ञानादिकं प्राकृते कार्ये न तद्-अर्थं प्रवर्तते । किन्तु
भक्तार्थम् एव प्रवर्तमानम् अनुषङ्गेन्नैव प्रवर्तत इत्य् अग्रे विवेचनीयत्वात् । तत्-
प्रवृत्त्याभास-संवलितं यन् माया-वृत्ति-रूपं ज्ञानादिकम् अन्यत् तद् एव तज्-ज्ञानादि-
शब्देनोच्यते । तथाभूतं च तज्-ज्ञानादिकं द्विविधम् । स्वभाव-सिद्धत्वात् केवल-
परमेश्वर-निष्ठं तद्-दत्तत्वात् जीव-निष्ठं च । तत्र प्रथमं द्रष्टृ-
दृश्यानुसन्धान-सिसृक्षा-कालादि-रूपं द्वितीयं विद्याविद्या-भोगेच्छा-कर्मादि-रूपम्
इति । अथो-पादानांशस्य प्रधानस्य लक्षणम् ।

यत् तत् त्रि-गुणम् अव्यक्तं


नित्यं सद्-असद्-आत्मकम् ।
प्रधानं प्रकृतिं प्राहुर्
अविशेषं विशेषवत् ॥ [BhP 3.26.10]

यत् खलु त्रि-गुणं सत्त्वादि-गुण-त्रय-समाहारस् तद् एवाव्यक्तं प्रधानं प्रकृतिं


च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुर् अविशेषं गुण-त्रय-साम्य-रूपत्वाद्
अनभिव्यक्त-विशेषम् अतएवाव्याकृत-संज्ञं चेति गमितम् । प्रधान-संज्ञत्वे हेतुः
विशेषवत् स्वकार्य-रूपाणां महद्-आदि-विशेषाणाम् आश्रय-रूपतया तेभ्यः श्रेष्ठम् ।
प्रकृति-संज्ञत्वे हेतुः । सद्-असद्-आत्मकं सद्-असत्सु कार्य-कारण-रूपेषु महद्-
आदिषु कारणत्वाद् अनुगत आत्मा स्वरूपं यस्य तत् । तथा नित्यं प्रलये कारण-
मात्रात्मनावस्थित-सर्वांशत्वेन सृष्टि-स्थित्योश् च पञ्चीकृतांशत्वेनाविकृतं स्वरूपं
यस्य तादृशम् इति ब्रह्मत्वं महद्-आदि-रूपत्वं च व्यावृत्तम् । ब्रह्मणो निर्गुणत्वात्
महद्-आदीनां चाव्यक्तापेक्षया कार्यरूपत्वात् । एवं च श्री-विष्णु-पुराणे --

अव्यक्तं कारणं यत् तत्


प्रधानम् ऋषि-सत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा
नित्यं सद्-असद्-आत्मकम् ॥

अक्षय्यं नान्यद् आधारम्


अमेयम् अजरं ध्रुवम् ।
शब्द-स्पर्श-विहीनं तद्-
रूपादिभिर् असंहितम् ॥

37
परमात्म-SANDARBHA

त्रिगुणं तज्-जगद्-योनिर्
अनादि-प्रभवाप्ययम् ।
तेनाग्रे सर्वम् एवासीद्
व्याप्तं वै प्रलयाद् अनु ॥ इत्य् आदि [ViP 1.2.19-21] |

इदम् एव प्रधानम् अनादेर् जगतः सूक्ष्मावस्था-रूपम् अव्याकृताव्यक्ताद्य्-अभिधं


वेदान्तिभिर् अपि परमेश्वराधीनतया मन्यते तद्-अधीनत्वाद् अर्थवद् इत्य् [Vs 1.4.3]
आदि-न्यायेषु निषिध्यते तु साङ्ख्यवत् स्वतन्त्रतया आनुमानिकम् अप्य् एकेषाम् इति चेन् न
शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च इत्य् आदि-न्यायेषु [Vs 1.4.1] |
श्वेताश्वतरोपनिषदि प्रधान-शब्दश् च श्रूयते । प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः
संसार-बन्ध-स्थिति-मोक्ष-हेतुर् इत्य् आदौ ॥3.26॥ श्री-कपिलदेवः ॥55॥

[56]

तद् एवं सन्दर्भ-द्वये शक्ति-त्रय-विवृतिः कृता । तत्र नामाभिन्नता-जनित-भ्रान्ति-


हानाय सङ्ग्रह-श्लोकाः –

माया स्याद् अन्तरङ्गायां बहिरङ्गा च सा स्मृता ।


प्रधानेऽपि क्वचिद् दृष्टा तद्-वृत्तिर् मोहिनी च सा ।
आद्ये त्रये स्यात् प्रकृतिश् चिच्-छक्तिस् त्व् अन्तरङ्गिका ।
शुद्ध-जीवेऽपि ते दृष्टे तथेश-ज्ञान-वीर्ययोः ॥
चिन्माया-शक्ति-वृत्त्योस् तु विद्या-शक्तिर् उदीर्यते ।
चिच्-छक्ति-वृत्तौ मायायां योग-माया समा स्मृता ॥
प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् ।
न मायायां न चिच्-छक्ताव् इत्य् आद्य् ऊह्यं विवेकिभिः ॥ इति ।

अथ माया-कार्यं जगल् लक्ष्यते –

ततस् तेनानुविद्धेभ्यो
युक्तेभ्यो ऽण्डम् अचेतनम् ।
उत्थितं पुरुषो यस्माद्
उदतिष्ठद् असौ विराट् ॥ [BhP 3.26.51]

एतद् अण्डं विशेषाख्यं


क्रम-वृद्धैर् दशोत्तरैः ।
तोयादिभिः परिवृतं
प्रधानेनावृतैर् बहिः
यत्र लोक-वितानो ऽयं
रूपं भगवतो हरेः ॥ [BhP 3.26.52]

तेनेश्वरेणानुबिद्धेभ्यः क्षुभ्तेभ्यो महद्-आदिभ्योऽण्डम् अचेतनम् उत्थितम् ।


यस्माद् अण्डासौ विराट् पुरुषस् तूदतिष्ठत् । भगवतः पुरुषस्य ॥ 3.26 ॥ श्री-कपिलदेवः
||56||

[57]

38
परमात्म-SANDARBHA

तद् एवं भगवतो रूपम् इत्य् उक्तेस् तस्यापि प्राग्वद्-अप्राकृतत्वम् आपतति । तन्-
निषेधायाह ।

अमुनी भगवद्-रूपे
मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति
माया-सृष्टे विपश्चितः ॥ [BhP 2.10.35]

अमुनी अमू उपासनार्थं भगवत्य् आरोपिते जगद्-आत्मके स्थूल-सूक्ष्माख्ये विराट्


हिरण्य-गर्भापर-पर्याये समष्टि-शरीरे ये मया तुभ्यम् अनुवर्णिते ते उभे अपि
विपश्चितो न गृह्णन्ति वस्तुतया नोपासते किं तर्हि तदीय-बहिरङ्गाधिष्ठानतयैवेत्य्
अर्थः । तद् उक्तं वैष्णवे –

यद् एतद् दृश्यते मूर्तम्


एतज्-ज्ञानात्मनस् तव ।
भ्रान्ति-ज्ञानेन पश्यन्ति
जगद्-रूपम् अयोगिनः ॥ इति [ViP 1.4.39] |

एतन्-मूर्तं जगद् भ्रान्ति-ज्ञानेनैव तव रूपं जानन्तीत्य् अर्थः । श्रुतिश् च – नेदं


यद् इदम् उपासत इति । यद् इदं जगद् उपासते प्राणिनः नेदं ब्रह्मेति श्री-रामानुज-
भाष्यम् । अतएव न गृह्णन्तीत्य् अत्र हेतुर् माया-सृष्टे न तु स्वरूप-शक्ति-प्रादुर्भाविते
| अनेन चतुर्भुजादि-लक्षणस्य साक्षाद्-रूपस्य मायातीतत्वम् अपि व्यक्तम् । अत्रास्य
जगतो मायामयस्य पुरुष-रूपत्वे पुरुष-गुणावताराणां विष्ण्व्-आदीनां
सत्त्वादिअमयास् तद्-अंशा रूपाणीति ज्ञेयम् । तान्य् अपेक्ष्य चोक्तं मार्कण्डेये --

विष्णुः शरीर-ग्रहणम् अहम् ईशान एव च ।


कारितास् ते यतोऽतस् त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति ।

शरीर-शब्दस्य तत्-तन्-निज-शरीर-वाचित्वे तु तद्-ग्रहणात् पूर्वं विष्ण्व्-आदि-


भेदासम्भवात् तन्-निर्देशानुपपत्तेः ॥ 2.10 ॥ श्री-शुकः ॥ 57 ॥

[58]

पूर्वं माया-सृष्टे इत्य् उक्तम् । तत्र माया-शब्दस्य नाज्ञानार्थत्वम् । तद्-वादे हि सर्वम्


एव जीवादि-द्वैतम् अज्ञानेनैव स्व-स्वरूपे ब्रह्मणि कल्प्यते इति मतम् ।
निरहङ्कारस्य केनचिद् धर्मान्तरेणापि रहितस्य सर्व-विलक्षणस्य चिन्-मात्रस्य
ब्रह्मणस् तु नाज्ञानाश्रयत्वं न चाज्ञान-विषयत्वं न च ब्रह्म-हेतुत्वं
सम्भवतीति । परमालौकिक-वस्तुत्वाद् अचिन्त्य-शक्तित्वं तु सम्भवेत् । यत् खलु
चिन्तामण्य्-आदाव् अपि दृश्यते,यता त्रिदोषघ्नौषधिवत् परस्पर-विरोधिनाम् अपि
गुणानां धारिण्या तस्य निरवयवत्वादिके सत्य् अपि सावयवत्वादिकम् अङ्गीकृतम् । तत्र
शब्दश् चास्ति प्रमाणम् । विचित्र-शक्तिः पुरुषः पुराणः चान्वेषां शक्तयस् तादृशः स्युर्
इत्य् आदिकाः श्वेताश्वतरोपनिषद्-आदौ । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिर् इत्य् [BhP 3.33.3]
आदिकः श्री-भागवतादिषु । तथा च ब्रह्म-सूत्रम् – आत्मनि चैवं विचित्राश् ca hi iti [Vs.
2.1.28] |

39
परमात्म-SANDARBHA

तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य्-अज्ञानादिकं कल्पयितुं न शक्तये


असम्भवाद् एव । ब्रह्मण्य् अचिन्त्य-शक्ति-सद्-भावस्य युक्ति-लब्धत्वात् श्रुतत्वाच् च
द्वैतान्यथानुपपत्तिश् च दूरे गता । ततश् चाचिन्त्य-शक्तिर् एव द्वैतोपपत्तीकारणं
पर्यवसीयते । तस्मान् निर्विकारादिस्वभावेन सतोऽपि परमात्मनोऽचिन्त्य-शक्त्या
विश्वाकारत्वादिना परिणामादिकं भवति चिन्तामण्य्-अयस्कान्तादीनां सर्वार्थ-प्रसव-
लोह-चालवादिवत् । तद् एतद् अङ्गीकृतं श्री-बादरायणेन श्रुतेस् तु शब्द-मूलत्वाद् iti [Vs
2.1.27] |

ततस् तस्य तादृश-शक्तित्वात् प्राकृतवन्-माया-शब्दस्येन्द्र-जाल-विद्या-वाचित्वम् अपि न


युक्तम् । किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ-कर-शक्ति-वाचित्वम् एव ।
तस्मात् परमात्म-परिणाम एव शास्त्र-सिद्धान्तः । तद् एतच् च भगवत्-सन्दर्भे
विवृतम् अस्ति । तत्र चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्य् आसौ सन्-
मात्रतावभासमान-स्वरूप-व्यूह-रूप-द्रव्याख्य-शक्ति-रूपेणैव परिणमते न तु
स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस् तन्-मूलत्वान् न परमात्मोपादानता-
सम्प्रतिपत्ति-भङ्गः । तद् उक्तम् एकादशे श्री-भगवता –

प्रकृतिर् यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
brahma tat-tritayas tv aham || [BhP 11.24.19] iti |

अतएव क्वचिद् अस्य ब्रह्मोपादानत्वं क्वचित् प्रधानोपादानत्वं श्रूयते । तत्र सा


मायाख्या परिणाम-शक्तिश् च द्विविधा वर्ण्यते । निमित्तांशो माया उपादानांशः
प्रधानम् इति । तत्र केवला शक्तिर् निमित्तं तद् व्यूह-मयी तूपादानम् इति विवेकः ।
अतएव श्रुताव् अपि विज्ञानं चाविज्ञानं चेति [तैत्तु 2.6.1] कस्च्यचिद् भागस्याचेतनता
श्रूयते ।

अथ मूल-प्रमाणे श्री-भागवतेऽपि तृतीयादौ मुख्य एव सृष्टि-प्रस्तावे च ज्ञान-


वैराग्याङ्गत्वेन च पुर्णान्तर-गति-सामान्य-सेवितः प्रधान-परिणाम एव स्फुटम्
उपलभ्यते । क्व च स्तुत्य्-आदौ ज्ञान-वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते सोऽपि
जगतो नान्यथा-सिद्धतापरः किन्तु परमात्म-यूह-प्रधान-परिणामेन
सिद्धस्यैव तस्य समष्टि-व्यष्टि-रूपस्य यथायथं शुद्धे परमात्मनि तद्-अंश-
रूपात्मनि वात्मात्मीयताध्यारोपितापरः ।

तत्र परमात्मनि विराद्धुपासना-वाक्यादि-श्रवणं हेतुर् आत्मनि तु तत्-तद्-आवेशो हेतुर्


इति विवेचनीयम् । अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो मिथ्या-खपुष्पादेर्
आरोपासम्भवात् पूर्व-पूर्व-विवर्त-मात्र-सिद्धानादि-परम्परात्वे दृष्टान्ताभावाच् च ।
किं च पूर्वं वारि-दर्शनाद् वार्य्-आकारा वृत्तिर् जातापि तद्-अप्रसङ्ग-समये सुप्ता तिष्ठति
तत् तुल्य-वस्तु-दर्शनेन तु जागर्ति, तद् विशेषानुसन्धानं विना तद्-अभेदेन स्व-
तन्त्रारोपयति तस्मान् न वारि मिथ्या, न वा स्मरण-मयी तद्-आकारा वृत्तिर्, न वा तत्-
तुल्यं मरीचिकादि वस्तु किन्तु तद्-अभेदेनारोप एवायथार्थत्वान् मिथ्या । स्वप्ने च
माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति न्यायेन [Vs 3.2.3] जाग्रद्-दृष्ट-
वस्त्व्-आकारायां मनो-वृत्तौ परमात्म-माया तद्-वस्त्व्-अभेदम् आरोपयतीति पूर्ववत् ।
तस्माद् वस्तु तस्य न क्वचिद् अपि मिथ्यात्वम् । शुद्ध आत्मनि परमात्मनि वा तादृश-
तद्-आरोप एव मिथ्या न तु विश्वं मिथ्येति । ततो जगतः परमात्म-जातत्वेन साक्षात्-
तद्-आत्मीयत्वाभावाद् अबुधानाम् एव तत्र शुद्धे तत्-तद्-बुद्धिः ।

40
परमात्म-SANDARBHA

यद्यपि शुद्धाश्रयम् एव जगत् तथापि जगता तत्-संसर्गो नास्ति । तद् उक्तम् असक्तं
सर्वभृच् चैव इति गीतासु [Gétä 13.14] | तथा देह-गेहादाव् आत्मात्मीयताज्ञानं तेषाम्
एव स्याद् इत्य् उभयत्रैवारोपः शास्त्रे श्रूयते । यथा यद् एतद् दृश्यते मूर्तम् इत्य् [विप्
1.4.39] आदिकं विष्णु-पुराणे । यथा वा

त्वाम् आत्मानं परं मत्वा


परमात्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य
अहो अक्षजनाज्ञता ॥ इति [BhP 10.14.27] |

त्वाम् आत्मानं सर्वेषां मूल-रूपं परम् इतरं तद्-विपरीतं मत्वा तथा परम्
इतरं जीवम् एव च मूल-रूपात्मानं मत्वा साङ्ख्य-विद इव तस्य तथा
मन्यमानस्य पुनः स जीवात्मा बहिर् मृग्यो भवति । तस्य तेनैव हेतुना लब्ध-
च्छिद्रया मायया देहात्म-बुद्धिः कार्यत इत्य् अर्थः । अहो अज्ञ-जनताया अज्ञता क्रमाज्
ज्ञान-भ्रंश इत्य् अर्थः । तद् उक्तं हंस-गुह्य-स्तवे –

देहो ऽसवो ऽक्षा मनवो भूत-मात्राम्


आत्मानम् अन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ [BhP 6.4.25] इति ।

तथा श्री-भगवद्-उद्धव-संवादे –

आत्मा परिज्ञानमयो विवादो


ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्त-धियां स्वलोकात् ॥ इति [BhP 11.22.34]

किं च विवर्तस्य ज्ञानादि-प्रकरण-पठित्वेन गौणत्वात् परिणामस्य तु स्व-प्रकरण-


पठितत्वेन मुख्यत्वात् ज्ञानाद्य्-उभय-प्रकरण-पठितत्वेन सद्-अंश-न्याय-
सिद्ध-प्राबल्याच् च परिणाम एव श्री-भागवत-तात्पर्यम् इति गम्यते । तच् च भगवद्-
अचिन्त्यैश्वर्य-ज्ञानार्थं मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत् विश्वस्य
परमात्म-बहिर्मुखत्वापादकत्वाद् धेयताज्ञान-मात्रार्थं न तु वस्त्व् एव तन् न
भवतीति जीवेश-स्वरूपैक्य-ज्ञान-मात्रार्थं वैधर्म्याच् च न स्वप्नादिवत् [Vs
2.2.29] इति न्यायेन । तथा च नारदीये –

जगद्-विलापयामासुर्
इत्य् उच्येताथ तत् स्मृतेः ।
न च तत्-स्मृति-मात्रेण
लयो भवति निश्चितम् ॥ इति ।

तत्र मुख्य एव सृष्टि-प्रस्तावे प्रधान-परिणामम् आह --

काल-वृत्त्या तु मायायां
गुण-मय्याम् अधोक्षजः ।

41
परमात्म-SANDARBHA

पुरुषेणात्म-भूतेन
वीर्यम् आधत्त वीर्यवान् ॥ [BhP 3.5.26]

tato 'bhavan mahat-tattvam


अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देह-स्थं
विश्वं व्यञ्जंस् तमो-नुदः ॥ [BhP 3.5.27]

भगवान् एक आसेदम् इति [BhP 3.5.23] प्राक्तनानन्तर-ग्रन्थाद् अधोक्षजो भगवान्


पुरुषेण प्रकृति-द्रष्ट्र्-आत्म-भूतेन स्वांशेन द्वार-भूतेन कालो वृत्तिर् यस्यास् तया
मायया निमित्त-भूतया गुण-मय्यां मायायाम् अव्यक्ते वीर्यं जीवाख्यम् आधत्त ।
हन्तेमास् तिस्रो देवता इत्य् आदि-श्रुतेः । विज्ञानात्मैव महत्-तत्त्वम् । तमो-नुदः प्रल्य-
गताज्ञान-ध्वंस-कर्ता ॥ 3.5 ॥ श्री-मैत्रेयः ॥ 58 ॥

[59]

ज्ञानाद्य्-अङ्गत्वेऽप्य् आह --

एको नारायणो देवः पूर्व-सृष्टं स्व-मायया ।


संहृत्य काल-कलया कल्पन्त इदम् ईश्वरः ॥
एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥
ताम् आहुस् त्रिगुण-व्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥
यथोर्ण-नाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्य् एवं महेश्वरः ॥ [BhP 11.9.16-21]

कालः कला यस्यास् तया स्वाधीनतया मायया । श्रुतिश् च –

यथोर्णनाभिः सृजते गृह्णते च


यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात् केशलोमानि
तथाऽक्षरात् संभवतीह विश्वम् ॥ इति [MuëòU 1.1.7]

|| 11.9 || श्री-दत्तात्रेयो यदुम् ॥ 59 ॥

[60]

तद् एवं सूक्ष्म-चिद्-अचिद्-वस्तु रूप-शुद्ध-जीवाव्यक्त-शक्तेः परमात्मनः स्थूल-


चेतनाचेतन-वस्तु-रूपाण्य् आध्यात्मिक-जीवादि-पृथिव्य्-अन्तानि जायन्त इत्य् उक्तम् । ततः
केवलस्य परमात्मनो निमित्तत्वं शक्ति-विशिष्टस्योपादानत्वम् इत्य् उभय-रूपताम् एव

42
परमात्म-SANDARBHA

मन्यन्ते । prakåitià च प्रतिज्ञा दृष्टान्तानुरोधाद् इत्य् आदौ । तद् एवं तस्य सदा
शुद्धत्वम् एव । तत्र शक्तेः शक्तिमद्-अव्यतिरेकाद् अननयत्वम् उक्तम् । तथा सत्-
कार्य-वादाङ्गीकारे स्वान्तः स्थित-स्वधर्म-विशेषाभिव्यक्ति-लब्ध-विकाशेन
कारणस्यैवांशेन कार्यत्वम् इत्य् एवं वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य्
एव सत्यम् इत्य् आदि-श्रुइत्-सिद्धं कार्यस्य कारणाद् अन्यत्वं कारणस्य तु कार्याद्
अन्यत्वम् इत्य् आयाति ।

तद् एवं जगत् कारण-शक्ति-विशिष्टात् परमात्मनोऽनन्यद् एवेदं जगतस् त्व् अभावन्य


एवेत्य् आह --

इदं हि विश्वं भगवान् इवेतरो


यतो जगत्-स्थान-निरोध-सम्भवाः
तद् धि स्वयं वेद भवांस् तथापि ते
प्रादेश-मात्रं भवतः प्रदर्शितम् ॥ [BhP 1.5.20]

इदं विश्वं भगवान् इव भगवतोऽनन्यद् इत्य् अर्थः । तस्माद् इतरस् तटस्थाख्यो जीवश्
च स इवेति पूर्ववत् । अतएव एतद्-आत्म्यम् इदं सर्वम् इति सर्वं खल्व् इदं ब्रह्मेति
श्रुत्ः । यतो भगवतः । भवतो भवन्तं प्रति प्रदेश-मात्रं किञ्चिन्-मात्रं
दर्शितम् इत्य् अर्थः ॥ 1.5 ॥ श्री-नारदः श्री-व्यासम् ॥ 60 ॥

[61]

स्पष्टम् एवाह –

सो ऽयं ते ऽभिहितस् तात


भगवान् विश्व-भावनः ।
समासेन हरेर् नान्यद्
अन्यस्मात् सद्-असच् च यत् ॥ [BhP 2.7.50]

सोऽयं समासेन सङ्क्षेपेणाभिहितः । कथं तटस्थ-लक्षणेनैवेत्य् आह । सत् कार्यं


स्थूलम् अशुद्ध-जीव-जगद्-आख्यं चेतनाचेतनं वस्तु । असत् करणं सूक्ष्मं
शुद्ध-जीव-प्रधानाख्यं चिद्-अचिद्-वस्तु च यत् तत् सर्वं हरेर् अन्यन् न भवति
सूक्ष्मस्य तच्-छक्ति-रूपत्वात् स्थूलस्य तत्-कार्य-रूपत्वाद् इति भावः । इदम् एव श्री-
हंस-देवेनोक्तं – अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा इति [BhP 11.13.24]
| जगतस् तद्-अनन्यत्वेऽपि शुद्धस्य तस्य तद्-दोष-साङ्कर्यं नास्तीत्य् आह अन्यस्माद् इति ॥
2.7 || श्री-ब्रह्मा श्री-नारदम् ॥61॥

[62]

तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः –

आदाव् अन्ते जनानां सद्


बहिर् अन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं
तमो ज्योतिस् त्व् अयं स्वयम् ॥ [BhP 7.15.57]

43
परमात्म-SANDARBHA

जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् परमात्म-लक्षणं सर्व-


कारणं वस्तु सद् वर्तमानं तद् एव स्वयं बहिर् भोग्यं अन्त-भोक्तृ परवरं
चोच्च-नीचं तमोऽप्रकाशः ज्योतिः प्रकाशश् च स्फुरति नान्यत् । अन्यस्य तद् विना स्वतः
स्फुरणानिरूप्यत्वाद् इति भावः ।

[63]

ननु कथं तर्हि तस्माद् अत्यन्त-पृथग् इवाथजातं प्रतीयते तत्राह –

आबाधितो ऽपि ह्य् आभासो


यथा वस्तुतया स्मृतः ।
दुर्घटत्वाद् ऐन्द्रियकं
तद्वद् अर्थ-विकल्पितम् ॥ [BhP 7.15.58]

आबाधितस् तर्क-विरोधेन सर्वतो बाधितः स्वातन्त्र्य-सत्तायाः सकाशान् निरस्तोऽपि यथा


आभासः सूर्यादि-प्रति-रश्मिर् बालादिभिः पृथक् प्रकाशम् आनताद् अर्थनाद् वस्तुतया
स्वतन्त्र-पदार्थतया स्मृतः कल्पितः तद्वद् ऐन्द्रियक सर्वं मूढैः
स्वतन्त्रार्थत्वेन विविधं कल्पितं तत् तु न तत्त्व-दृष्ट्या स्वातन्त्र्य-निरूपणस्य
दुर्घटत्वाद् इत्य् अर्थः ।

[64]

तद् एवाह द्वाभ्याम् –

क्षित्य्-आदीनाम् इहार्थानां
छाया न कतमापि हि ।
न सङ्घातो विकारो ऽपि
न पृथङ् नान्वितो मृषा ॥ [BhP 7.15.59]

क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्यालम्बन-रूपं देहादि-


सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि न भवति । न तावत् तेषां
सङ्घातो वृक्षाणाम् इव वनम् एक-देशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन्
वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकारः आरब्धोऽवयवी । अपि-शब्दात्
परिणामोऽपि । कुतः । किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वा ।
न तावद् अत्यन्तं पृथक् तथा अप्रतीतेः । न चान्वितः । स किं प्रत्यवयवम् अन्वेति
अंशेन वा । आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात् । द्वितीये तस्याप्य् अंशाङ्गीकारे सत्य्
अनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषैवेति ।

[65]

एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि


तथैवानिरूप्यत्वम् आह

धातवो ऽवयवित्वाच् च
तन्-मात्रावयवैर् विना ।
na syur hy asaty avayaviny

44
परमात्म-SANDARBHA

असन्न् अवयवो ऽन्ततः ॥ [BhP 7.15.60]

धारयन्तीति । धातवो महाभूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः ।


अवयवित्वात् तेषाम् अपि । तर्ह्य् अवयव एव स्वतन्त्र इति चेत् तत्राह उक्त-प्रकारेणावयविनि
निरूपयितुम् असति अवयवोऽप्य् अन्ततो निरूपयितुम् असन्न् इव स्यात् । अवयवि-प्रतीत्य्-
अन्यथानुपपत्तिं विना परमाणु-लक्षणावयव-सद्-भावे प्रमाणाभावाद् इत्य् अर्थः ।
तद् उक्तं पञ्चमे –

एवं निरुक्तं क्षिति-शब्द-वृत्तम् इत्य् [BhP 5.12.9] आदि । तस्माद् ऐक्य-बुद्ध्यालम्बन-


रूपं यत् प्रतीयते तत् सर्वत्र परमात्म-लक्षणं सर्व-कारणं वस्त्व् एवेति
साधूक्तम् आदाव् अन्ते जनानां सद् इत्य् आदिना । एवम् एव तृतीयेऽप्य् उक्तम् –

इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।


प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥
काल-संज्ञा ततो देवीं विभ्रच् छक्तिम् उरुक्रमः ।
त्रयोविंशतित्-तत्त्वानां गणं युगपद् आविशत् ॥
सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम्
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ इति [BhP 3.6.1-3]

अतएव यस्य पृथिवी शरीरम् इत्य् आदि-श्रुतौ [बृहदु 3.7.3] सर्वस्य परमात्म-
शरीरत्वेन प्रसिद्धिः परमात्मनस् तु शरीरत्वेन । तद् एवम् अवयव-रूपेण
प्रधान-परिणामः सर्वत्रावयवी तु परमात्म-वस्त्व् एवेति सिद्धम् । ततोऽप्य्
अमिथ्यात्वम् एव जगत उपपद्येत ॥

[66]

ननु यदि परमात्म-वस्त्व् एव सर्वत्रावयवी देहः स्यात् ततश् च तत्रैव


ब्राह्मणत्वादि-संज्ञा-प्राप्ते गुण-दोष-हेतू विधि-निषेधाव् अपि स्यातां । तौ च न
सम्भवतः । तस्माद् अन्य एवावयवी युज्यते । इत्य् आशङ्क्याह –

स्यात् सादृश्य-भ्रमस् तावद्


विकल्पे सति वस्तुनः ।
जाग्रत्-स्वापौ यथा स्वप्ने
तथा विधि-निषेधता ॥ [BhP 7.15.61]

वस्तुनः परमात्मनो विकल्पे संशये सतीति तस्य तादृशत्वेन निर्णयो यावन् न स्यात् इत्य्
अर्थः । तावद् एव तस्मात् सर्वैक्य-बुद्धि-निदानात् पृथग् देहैक्य-बुद्धिः सादृश्य-
भ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति परस्परम् आसज्यैकत्र
स्थितत्वेनावयवत्व-साधारण्येन चैक्य-सादृश्यात् प्रत्यवयवम् एकतया प्रतीतेः ।
सोऽयं देह इति भ्रम एव भवतीत्य् अर्थः । प्रतिवृक्षं तद् इदं वनम् इतिवत् ।
यथोक्तं स्वयं भगवता –

सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।


सोऽयं पुमान् इति नॄणां मृषा धीर् गोर् मृषायुषाम् ॥ इति [BhP 11.22.45] |

45
परमात्म-SANDARBHA

ततश् च तत्रैव ब्राह्मणत्वाद्य्-अभिमाने सति स्वप्न-वैषयकौ जाग्रत्-स्वप्नाव् इव तद्-


विषयकौ विधि-निषेधौ स्याताम् इत्य् आह जाग्रद् इति । तथा तेन प्रकारेण विधेर् विधिता
निषेधस्य निषेधतेत्य् अर्थः । एवं

परस्वभाव-कर्मणि न प्रशंसेन् न गर्हयेत् ।


विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [BhP 11.28.1]

इत्य् आदिर् एकादशाष्टविंशतितमाध्यायो ज्ञेयः । तत्र च किं भद्रं किम् अभद्रं वा


द्वैतस्यावस्तुनः कियद् इत्य् आदिकं स्यात् सादृश्य-भ्रमस् तावद् इत्य् आद्य्-अनुसारेणैव
व्याख्येयम् । अवस्तु यद् द्वैतं तस्येत्य् अर्थः । तस्मात् स्वातन्त्र्येण निरूपणाशक्त्या
परमात्मनो ‘नन्यद् एव सर्वम् इति प्रकरणार्थः ॥

||7.15 || श्री-नारदः श्री-युधिष्ठिरम् ॥ 66॥

[67]

अत आह –

त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः


प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च ।
सर्वं त्वम् एव सगुणो विगुणश् च भूमन्
नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् ॥ [BhP 7.9.48]

हृदयम् अन्तर्-इन्द्रियं मनो बुद्ध्याहङ्कार-चित्तात्मकं, चित् शुद्दो जीवः ।


अनुग्रहः स्व-सम्मुखी-करण-शक्तिः । किं बहुना स-गुणो मायिकः विगुणश्
चामायिकः सर्वार्थस् त्वम् एवेति ॥ 7.9 ॥ श्री-प्रह्लादः श्री-नृसिंहम् ॥67॥

[68]

अथ तस्य माया-शक्ति-कार्य-माया-जीवेभ्योऽन्यत्वं च स्पष्टयति –

यथोल्मुकाद् विस्फुलिङ्गाद्
धूमाद् वापि स्व-सम्भवात् ।
अप्य् आत्मत्वेनाभिमताद्
यथाग्निः पृथग् उल्मुकात् ॥ [BhP 3.28.40]

भूतेन्द्रियान्तः-करणात्
प्रधानाज् जीव-संज्ञितात् ।
आत्मा तथा पृथग् द्रष्टा
भगवान् ब्रह्म-संज्ञितः ॥ [BhP 3.28.41]

अयम् अर्थः । स्व-सम्भवात् स्वोपादान-कारणात् उल्मुकात् काष्ठ-मुष्ट्य्-उपाधिकात् ।


अग्नेर् हेतोर् या विस्फुलिङ्गो यश् च धूमस् तस्मात् तस्माद् यथा तत्-तद्-उपादानम् अग्निः
पृथग् यथा च तस्माद् उल्मुकात् तद्-उपादान, असाव् अग्निः पृथक् । कीदृशाद् अपि तत्-त्रयाद्
अप्य् आत्मत्वेनाभिमतात् नापकतया धूमेऽग्न्य्-अंश-सद्-भावेनाग्नि-स्वरूपतया
प्रतीताद् अपि तथा विस्फुलिङ्ग-स्थानीयाज् जीव-संज्ञिताज् जीवात् उल्मुक-स्थानीयात् प्रधानात्

46
परमात्म-SANDARBHA

प्रधानोपाधिक-भगवत्-तेजसः धूम-स्थानीयाद् भूतादेः सर्वोपादान-रूपो


भगवान् पृथक् । य एवात्मा स्वांशेन तत्-तद्-अन्तर्यामितया परमात्मा । क्वचिद्
अधिकारिणि निर्विशेष-चिन्मात्रतया स्फुरन् ब्रह्म-संज्ञितश् च । यत एव द्रष्टा तेषाम्
आदि-मध्यान्तावस्था-साक्षीति ॥ 3.28 ॥ श्री-कपिलदेवः ॥68॥

[69]

तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्य् असद् अंशम् एव
गृह्णन्ति, ये तु परमात्म-विदस् ते सद्-अंशम् एव गृह्णन्तीत्य् आहुर् भागवताः ।

सद् इव मनस् तिर्वृत् त्वयि विभात्य् असदाम् अनुजात्


सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्मविदः ।
न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया
स्वकृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ [BhP 10.87.26]

त्वय्य् असद् अवर्तमानं यन् मनस् तत् खलु त्रिवृत् त्रि-गुण-कार्ये जगति वर्तमानं सत्
त्वयि सद् इव वर्तमानम् इव विभाति । दर्वीसूपरस-न्यायेन स्वावगाढे जगति सतोऽपि
परमात्मनो ग्रहणाभावात् । न तु वर्तमानम् एव विभातीत्य् अर्थः । अतएवासद्-
अंशस्य त्रिगुण-मायामयत्वं मनोमयत्वं चोक्तम् –

यद् इदं मनसा वाचा


चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च
विद्धि माया-मनोमयम् ॥ इति । [BhP 11.7.7]

ये त्व् आत्म-विदस् त्वद्-धेतोर् aaste आमनुजात् सोपाधिक-जीवस्वरूपम् अभिव्याप्य इदम्


अशेषं जगद् एव आत्मतया त्वद्-रूपतया सद् अभिमृशन्ति तेषां सद्-अंश एव दृष्टिर्
नान्यत्रेत्य् अर्थः ।

तत्र दृष्टान्तः न हि विकृतम् इति । तेषां कनक-मात्रं मृगयमानानां कनक-


वणिजां हि कनक-विकारे सुन्दर-कुरूपाकारतायां दृष्टिर् नास्ति । शुद्ध-कनक-मात्र-
gåähitvät तथात्म-विदाम् अपीति भावः । दार्ष्टान्तिकेऽपि तद्-आत्मत्वे हेतु-त्रयम् आहुः
इदं जगत् स्वेन सच्-छक्ति-विशिष्टेन उपादान-रूपेण त्वया कृतं पश्चात् सिद्धेऽपि कार्ये
कारणांश-व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य्
आत्मतया सच्-छक्ति-विशिष्ट-सद्-रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि विवेचनीयम् ।
तद् एतत् सर्वम् अभिप्रेत्योक्तं वैष्णवे –

ज्ञान-स्वरूपम् अखिलं
जगद् एतद् अबुद्धयः ।
अर्थ-स्वरूपं पश्यन्तो
भ्राम्यन्ते मोह-सम्प्लवे ॥

ये तु ज्ञान-विदः शुद्ध-
चेतसस् तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति
त्वद्-रूपं परमेश्वर ॥ इति ॥ [ViP 1.4.40-41]

47
परमात्म-SANDARBHA

||10.87|| श्रुतयः ॥69॥

[70]

तद् एवं परिणामादिकं साधितम् । विवर्तश् च परिहृतः । ततो विवर्त-वादिनाम् इव रज्जु-
सर्पवन् न मिथ्यात्वं किन्तु घटवन् नश्वरत्वम् एव तस्य । ततो मिथ्यात्वाभावेऽपि
त्रिकाल-व्यभिचारभावाज् जगतो न सत्त्वम् ।

विवर्त-परिणामासिद्धत्वेन तद्-दोष-द्वयाभाववत्य् एव हि वस्तूनि सत्त्वं विधीयते ।


यथा परमात्मनि तच्-छक्तौ वा । सद् एव सौम्येदम् अग्र आसीद् इत्य् आदौ इदं-
शब्दोक्तं जगत् । सूक्ष्मावस्था-लक्षण-तच्-छक्ति-ब्रह्मणोर् मिथस्
तादात्म्यापन्नयोः सच्-छब्द-वचनात् । अतः सत्-कार्य-वादश् च सूक्ष्मावस्थाम्
अवलम्ब्यैव प्रवर्तते । तद् एवं स्थितेऽपि पुनर् आशङ्कते ।

ननु सद्-उपादानं जगत् कथं तद्वन् नश्वरताम् अपि भजन् न खलु सत् स्यात् । यदि
च नश्वरं स्यात् तर्हि कथं शुक्ति-रजतवत् व्यभिचारित्वेन केवल-विवर्तान्तः पाति न
स्यात् । तद् एतत् प्रश्नम् उट्टङ्क्य परिहरन्ति ॥

सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं


व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् ।
व्यवहृतये विकल्प इषितोऽन्ध-परम्परया
भ्रमयति भारती त उरुवृत्तिभिर् उक्थ-जडान् ॥ [BhP 10.87.36]

इदं विश्वं धर्मि सद् इति साध्यो धर्मः सत उत्पन्नत्वात् यद् यत उत्पन्नं तत्
खलु तद्-आत्मकम् एव दृष्टं । यथा कनकाद् उत्पन्नं कुण्डलादिकं तद्-आत्मकं
तद्वत् । तत्रोत्थितम् एव न तु शुक्तौ रजतम् इव । तत्रारोपितम् इति सिद्धान्तिनः
स्वमतम् अनूदितं नैवेत्य् आहुः ।

ननु तर्क-हतम् इति । अपादान-निर्देशेन भेद-प्रतीतेर् विरुद्ध-हेतुत्वात् । ननु


नामेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद् भेदम् अनूद्य
प्रतिषेधामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन हेतुं दूषयति ।
व्यभिचरति क्व चेति । क्व च कुत्रापि कारण-धर्मानुगतिर् व्यभिचरति । कार्य-कारण-
धर्मस्य सवांशेनानुगतं भवतीति नियमो न विद्यत इत्य् अर्थः । दहनाद्य्-
उद्भवए प्रभादौ दाहकत्वादि-धर्मादर्शनाद् इति भावः ।

द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च ।


क्षराक्षर-स्वरूपे ते सर्व-भूतेष्व् अवस्थिते ॥
अक्षरं तत्-परं ब्रह्म क्षरं सर्वम् इदं जगद् । इत्य् [ViP 1.22.55] आद्य्-अनन्तरम् ।

एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा ।


परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इत्य् [ViP 1.22.56] एतद् ।

एवं व्याख्यातं श्री-स्वामिभिर् एव श्री-विष्णु-पुराणे – नन्व् अक्षरस्य पर-ब्रह्मणस्


तद्-विलक्षणं क्षर-रूपं कथं स्याद् इत्य् आशङ्क्य दृष्टान्तेनोपपादयति एकदेशेति ।

48
परमात्म-SANDARBHA

प्रादेशिकस्याग्नेर् दीपादेर् दाहकस्यापि तद्-विलक्षणा ज्योत्स्ना प्रभा यथा तत्-प्रकाश-


विस्तारस् तथा ब्रह्मणः शक्ति-कृत-विस्तार इदम् अखिलं जगद् इति ।

प्रकृतम् अनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्ति-रजतवद् एवास्तु । तत्राहुः क्व च


मृषेति । क्व च शुक्तादाव् एव प्रातीतिक-मात्र-सत्ताकं रजतादिकं मृषा । अन्यत्र यत्र
उभयं प्रतीतिम् अर्थ-क्रिया-कारित्वं च युनक्ति भजते तत्र न तथा मृषेति ।

ननु कूटताम्रिकादिष्व् अर्थक्रिया-कारितापि दृश्येते इत्य् आशङ्क्याहुः व्यवृतय इति । क्रय-


विक्रयादि-लक्षण-व्यवहारायैव विकल्पो भ्रम इष्टः । न तु तत्-तत्-प्रसिद्ध-सम्यग्-
अर्थ-क्रिया-कारितायै । तद्-दानादौ यथावत् पुण्य-फलादिकं क्रीत्वा शुण्ठी-ज्ञानेन
भक्षितम् अपि नारोग्य-जनकं प्रतुय्त मारकम् एव इति । तस्मात् तत्-तत्-प्रसिद्ध-
सम्यग्-अर्थ-क्रिया-कारितयैव सत्यत्वम् अङ्गी-क्रियते । एकाङ्गेन सा कूट-सर्पादौ
भयादि-रूपा त्वस्त्य् एवेति न तद्-धेतुः । किं चान्ध-परम्परयेति ।

स च क्रय-विक्रयादि-लक्षण-व्यवहारोऽपि न तु यथार्थ-ताम्रिकस्येव तद्-व्यवहार-


कुशलेष्व् अपि किन्त्व् अन्ध-परम्परयैव । अतस् तत्र तदीय-कुशलेष्व् असिद्धत्वेन
व्यवहारस्याभ्यास-मात्रत्वात् तस्माद् अन्यथा नानुमेयम् । धूमाभासे हि वह्नि-
व्यभिचारस्यौचित्यम् एवेति भावः । तद् एवम् अर्थ-क्रिया-कारित्वेनास्त्य् एवेतरस्य
भ्रम-वस्तु-वैलक्ष्यात् सत्यत्वम् इति विवर्तवादिनि निरस्ते पुनर् अनश्वर-वादी
प्रत्युत्तिष्ठते ।

नन्व् अपाम सोमम् अमृता अभूम अक्षय्यं ह वै चातुर्मास-याजिनः सुकृतं भवतीति
[अथर्व-शिर उपनिषद् 3] श्रुत्यैव कर्म-फलस्य नित्यत्व-प्रतिपादनान् नश्वरत्वं
न घटते इत्य् आशङ्क्याहुः भ्रमयतीति । हे भगवन् ते तव भारती उरु-वृत्तिभिः
वह्नीभिर् गौण-लक्षणादिभिर् वृत्तिभिः उक्थ-जडान् उक्थानि यज्ञे शस्यन्ते तत्र जडाः
कर्म-श्रद्धा-भराक्रान्त-मन्द-मतय इत्य् अर्थः तान् भ्रमयति । अयं भावः न
हि वेदः कर्म-फल:a नित्यम् अभिप्रइति । किन्तु लक्षणया प्राशस्त्य-मात्रम् । अन्येषां
वाक्यानां विध्य्-एक-वक्यत्वेन विधाव् एव तात्पर्यात् । अन्यथा वाक्य-भेद-प्रसङ्गः
तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयत [छाउ
8.1.6] इति न्यायोपार्त हि श्रुत्य्-अन्तर-विरोधश् च । अतः कर्म-जडानाम् इदं भ्रम-
मात्रं जगत् तु सत्यम् अपि परिणाम-धर्मत्वेन नश्वरम् एवेति । तद् उक्तं
भट्टेनैव अथवेतिहास-पुराण-प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते इति ।

अथवा नाभेदं साधयाम इत्य् आदिकम् आशङ्क्य प्रसिद्धस्य सत्ता-त्रयस्य मिथो


वैलक्षण्यात् परिहरति । क्व च घटादौ अर्थ-क्रिया-कारिण्य् अपि व्यभिचरति सत्तेति शेषः
| वस्त्व्-अन्तरस्यार्थ-क्रियाकारितायाम् असाम्र्थ्यात् देशान्तरे स्वयम् ऐद्यमानत्वात्
कालान्तरे तिरोभावित्वाच् च । क्व च शुक्ति-रजतादौ तत्रापि तदानीम् अपि मृषा अर्थ-क्रिया-
कारित्वाभावात् । या तूभय-युक् उभयत्र घटादि-सत्तायां शुक्ति-रजतादि-सत्तायां च
युग् योगो यस्याः । यया सा सत्ता लब्ध-पदा भवतीत्य् अर्थः । सा परम-कारण-सत्ता न
तथा किन्तु सर्वत्रापि सर्वदापि तत्-तद्-उपाध्य्-अनुरूप-सर्वार्थ-क्रियाद्य्-अधिष्ठान-
रूपेत्य् अर्थः । तस्माद् अर्थ-क्रिया-कारित्वेन सत्यम् अपि परिणतत्वेन घटवन्
नश्वरम् एव जगत् न प्रतीत-मात्र-सत्ताकं न चानश्वर-सत्ताकम् इति परस्पर-
वैलक्षण्य-दर्शनात् कथम् एकम् अन्यद् भवितुम् अर्हतीति भावः ।

कूट-ताम्रिकत्वम् आशङ्क्याहुः व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते इति विकल्पः


स्वतः-सिद्धस् ताम्रिकादिर् अर्थः स एव व्यवहृतये इषितः । अयम् अर्थः । अत्र कूट-

49
परमात्म-SANDARBHA

ताम्रिकेण यं व्यवहारं मन्यसे सोऽपि न तेन सिध्यति । किं तर्हि सत्य-ताम्रिकेणैव
| अर्थान्तरं व्यवहर्तुर् हृदि तस्यैव प्रत्यक्षत्वात् । कूट-ताम्रिकम् अत्रोपलक्षणम्
एव क्वचित् तं विनापि तव गृहे ताम्रिको दत्त इति पश्चाद् दातव्य इति वा छल-प्रयोगे
स्मर्यमाणेनापि तेन तथा व्यवहार-सिद्धेः । तस्माद् व्यवहार-रूपाप्य् अर्थ-क्रिया-
कारिता तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतम् अप्य्
अन्धानां न पश्यतीति न्यायेन कूट-ताम्रिक-परम्परयापि व्यवहारोऽपि न सिध्येद् इत्य्
आहुः । अन्ध-परम्परयेति । अन्ध-परम्परा दोषात् स एव व्यवहृतय इषित इत्य् अन्वयः
| यथान्ध-परम्परया व्यवहारो न सिध्येत् तथा कूट-ताम्रिक-परम्परयापीत्य्
अर्थः । इत्थम् एव विज्ञान-वादोऽपि निराकृतः । शङ्कर-शारीरिकेऽपि अनादित्वेऽप्य् अन्ध-
परम्परा-न्यायेनाप्रतिष्ठैवानवस्था व्यवहार-विलोपिनी स्यात् । नाभिप्राय-सिद्धिर् इत्य्
उक्तम् ।

एतद् उक्तं भवति – यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह
अनेनान्धेनेति । अनेन कथं परिचितम् इति पुनर् आह तेनान्धेन परिचायितम् । तेन च
कथ्म् इत्य् आह केनाप्य् अपरेणान्धेनेत्य् अन्धपरम्परयापि न सिधेद् व्यवहारः ।
किन्तु तत्रान्ध-परम्परायाय्ं यद्य् एकोऽपि चक्ष्ष्मान् सर्वादि-प्रवर्तको भवति
तदैव सिध्यति । यथा च तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वं ।
तथा कस्मिंश्चित् ताम्रिके प्रथमं सत्ये सत्य् एव व्यवहारः सिध्यति । तत्र च
सत्यसैव व्यवहार-साधकत्वं । तद् अनुसन्धानेनैव तत्र प्रवृत्तेश् चक्षुष्मत इव
प्रवर्तकत्वात् ततश् च न ताम्रिक सत्य इति स्थिते, यत्र तद्-व्यवहार-कुशलः परीक्षया
सत्यतावगम्यते स एव कूट-ताम्रिकेऽप्य् आरोप्यमाणः सत्यो भवेत् । तद् एवम् अर्थ-
क्रिया-कारित्वेन तस्य सत्यत्वे तद्-उपलक्षितं विश्वम् एव भ्रम-वस्तु-विलक्षणं
सत्यम् इति सिद्धम् । परमात्मन एवावयवित्व-व्यवहार-साधितत्वाद् युक्तम् एव तत् ।
तथा च भ्रमादिभिः स्तुतम् – सत्यस्य योनिम् [BhP 10.2.26] इति । तत् सत्यम् इत्य् आचक्षत
इति श्रुतिश् च । शिष्टम् अन्यत् समानम् ।

[71]

एवं जगतः सत्यत्वम् अङ्गीकृतं तच् च नश्वरम् इति । तत्र नश्वरत्वं नात्यन्तिकं
किन्त्व् अव्यक्ततया स्थितेर् अदृश्यता-मात्रम् एव । सत्-कार्यता-सम्प्रत्तिपत्तेः । यद् भूतं
भवच् च भविष्यच् चेत्य् आदि श्रुतेः । अतएव शुक्तित्वे रजत्वम् इव तस्याव्यक्त-रूपत्वे
जगत्त्वम् असन् न भवति । पटवच् च इति [Vs 2.1.20] न्यायेन जगद् एव हि
सूक्ष्मतापन्नम् अव्यक्तम् इति दृश्यत्वेन भ्रान्ति-रजत-कक्षम् अपि जगत् तद्-विलक्षण-
सत्ताकं तथात्मवद् अपरिणतत्वाभावेन नैकावस्थ-सत्ताकम् इत्य् एवम् अर्थ-
सिद्धये तद्-अनन्तरम् एवाहुः ।

न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद्


अनुमितम् अन्तरा त्वयि विभाति मृषैक-रस ।
अत उपमीयते द्रविण-जाति-विकल्प-पथैर्
वितथ-मनो-विलास-मृतम् इत्य् अवयस्न्त्य् अबुधाः ॥ [BhP 10.87.37]

यद् यदि इदं विश्वम् अग्रे सृष्टेः पूर्वं नासत् नासीत् तदा न भविष्यन् नाभविष्यद् एव
अडागमाभाव आर्षः आकाशे कुसुमम् इवेति । श्रुतयश् आसीद् एवेति वदन्ति सद् एव
सौम्येदम् अग्र आसीत् आत्मा वा यद् इदम् अग्र आसीद् इत्य् आद्याः । तद् एवं सूक्ष्मतया त्वत्-
तादात्म्येन स्थितं कारणावस्थम् इदं जगत् विस्तृततय कार्यावस्थं भवति । अतो
यन्-निधनान् नाश-मात्राद् धेतोः शुक्तौ रजतम् इव त्वयि तद् इदम् अन्तरा सृष्टि-मध्य

50
परमात्म-SANDARBHA

एव न त्व् अग्रे चान्ते च विभातीत्य् अनुमितं तन् मृषेति प्रमाण-सिद्धं न भवतीत्य्


अर्थः । तत्र हेतुम् आहुर् एकरसे इति । अनुभवान्तरा-विषयानन्द-स्वाद इति । यस्मिन्न्
अनुभूते सति विषयान्तर-स्फूर्तिर् न सम्भवति तस्मिंस् त्वयि शुक्त्य्-आदि-निकृष्ट-
वस्तूनीव विषयारोपः कथं स्याद् इत्य् अर्थः ।

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे


न पुनर् उपासते पुरुष-सार-हरावस्थान् ॥ इत्य् [BhP 10.87.35] अस्माकम् एवोक्तेः ॥

अतोऽचिन्त्य-शक्त्या स्वरूपाद् अच्युतस्यैव तव परिणाम-स्वीकारेण द्रविण-जातीनां द्रव्य-


मात्राणां मृल्-लोहादीनां विकल्पा भेदा घट-कुण्डलादयस् तेषां पन्थानो मार्गाः
प्रकारास् तैर् एवास्माभिर् उपमीयते न तु कुत्रापि भ्रमर-जतादिभिः । यस्माद् एवं
तस्माद् वितथा मनो-विलासाः य एतादृशम् एव ऋतं तद्-रूपं ब्रह्म वेदं जगद् इत्य्
अबुधा एवावयन्ति मन्यन्ते । तस्य तद्-अधिष्ठानत्वासमभवाद् इति भावः । इत-शब्द-
प्रयोगस् त्व् अत्र मिथ्यासम्बन्ध-राहित्य-व्यञ्जनार्थम् व कृत इति ज्ञेयम् ।

अत्र सत्-कार्यवादिनाम् अयम् अभिप्रायः । मृत्-पिण्डादि-कारकैर् यो घट उत्पद्यते सन्न्


असन् वा । आद्ये पिष्ट-पेषणम् । द्वितीये क्रियायाः कारकैश् च तत्-सिद्धिर् इति दिक् । तस्मान् न
प्रकटम् एव सन्न चात्यन्तम् असन् किन्त्व् अव्यक्ततया मृत्-पिण्डे एव स्थितोऽसौ यथा
कारक-तन्-निष्पन्न-क्रिया-योगेन व्यज्यते । तथा परम-कारणे त्वयि स्थितं विश्वं
त्वत्-स्वाभाविक-शक्ति-तन्-निष्पन्न-क्रिया-योगेनेति । अत्र स्व-वेदान्तित्व-प्रख्यापकानाम्
अन्यथा-युक्ति-विरुद्धम् एव । मन एव भूत-कार्यम् इति हि तत्र प्रसिद्धं युक्ति-
विरुद्धं च । मनोऽहङ्कारादीनां मनः-कल्पितत्वासम्भवात् । तथा हि सति वेद-
विरुद्धोऽनीश्वर-वादश् च प्रसज्येत । स च निन्दितः पाद्मे –

श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् ।


वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ इति ।

असत्यम् अप्रतिष्ठन्ते जगद् आहुर् अनीश्वरम् ।


अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ इति [Gétä 16.8]

श्री-गीतोपनिषदम् अनीश्वर-वादिन एव व्याचक्षते । असत्यं मिथ्या-भूतं


सत्यासत्याभ्याम् अनिर्वचनीयत्वेनाप्रतिष्ठं निर्देश-शून्यं स्थाणौ पुरुषत्ववत्
ब्रह्मणीश्वरत्वस्याज्ञान-मात्र-कल्पितत्वाद् ईश्वराभिमानी तत्र कश्चिन् नास्तीत्य्
अनीश्वरम् एव जगत् अपरस्पर-सम्भूतम् अनाद्य्-अज्ञान-परम्परा-सम्भूतम्
अपरस्पराः क्रिया-सातत्ये अतः काम-हैतुकं मनः सङ्कल्प-मात्र-जातं स्वप्नवद्
इत्य् अर्थः । अत्र प्रवृत्तिं चेत्य् आदिना तेषां संस्कार-दोष उक्तः ।

एतां दृष्टिम् इत्य् [Gétä 16.9] आदिना तु गतिश् च निन्दिष्यते इति ज्ञेयम् एभिर् एव ब्रह्मण
ऐश्वर्योपादिर् मायापि जीवाज्ञान-कल्पिता तयैव जगत्-सृष्टिर् इति मतम् । यद् उक्तं तदीय-
भाष्ये तद्-अनन्यत्वम् इत्य् [Vs 2.1.15] आदि-सूत्रे – सर्व-ज्ञेश्वरस्यात्मभूते इवाविद्या-
कल्पिते नाम-रूपे तत्वातत्त्वाभ्याम् अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते
सर्वज्ञेश्वरस्य माया-शक्तिः प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति । किन्त्व् अत्र
विद्याविद्ये मम तनू इत्य् [BhP 11.11.3] आदि श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो
मायावादतया चायं वादः ख्यायते ।

51
परमात्म-SANDARBHA

तद् एवं च पाद्मोत्तर-खण्डे देवीं प्रति पाषण्ड-शास्त्रं गणतया श्री-


महादेवेनोक्तम् –

मायावादम् असच् छास्त्रं प्रच्छन्नं बौद्धम् उच्यते ।


मयैवं कथितं देवि कलौ ब्राह्मण-रूपिणा ॥
वेदान्ते तु महा-शास्त्रे मायावादम् अवैदिकम् ।
मयैव वक्ष्यते देवि जगतां नाश-कारणात् ॥ इति ।

तच् चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तम् अस्ति । तया च पाद्म


एवान्यत्र शैवे च --

द्वापरादौ युगे भूत्वा कलया मानुषादिषु ।


स्वागमैः कल्पतैस् त्वं च जनान् मद्-विमुखान् कुरु ॥

इति श्री-भगवद्-वाक्यम् इति दिक् । अतएवोक्तं श्री-नृसिंह-पुराणे यम-वाक्यम् –

विषधर-कण-भक्ष-शङ्करोक्तीर्
दशबल-पञ्च-शिखाक्ष-पाद-वादान् ।
महद् अपि सुविचार्य लोक-तन्त्रं
भगवद्-उक्तिम् ऋते न सिद्धिर् अस्ति ॥ इति ।

सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टा न तु मन्त्र-ग्रन्था इति नामाक्षरम् एव साक्षान्


निर्दिष्टम् इति च नान्यथा मननीयम् । अतो यत् क्वचित् तत्-तत्-प्रशंसा वा स्यात् तद् अपि
नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य-वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् ।
तस्मात् स्वतन्त्र ईश्वर एव सर्व-स्रष्टा न तु जीवः । स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् ।
तद् उक्तं श्री-बादरायणेनापि बहुत्र संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशाद् इत्य्
[Vs 2.4.20] आदिषु ।

अतस् तन्-मनोऽसृजत मनः प्रजापतिम् इत्य् आदौ मनः-शब्देन समष्टि-मनोऽधिष्ठाता


श्रीमान् अनिरुद्ध एव । बहु स्यां प्रजायेय इति [Chä 6.2.3] तत्-सङ्कल्प एव वा वाच्यः ।
सत्य-स्वाभाविकाचिन्त्य-शक्तिः परमेश्वरस् तुच्छ-मायिकम् अपि न कुर्यात्
चिन्तामणीनाम् अधिपतिः स्वयं चिन्तामणिर् एव वा कूट-कनकादिवत् । तथा च माध्व-
भाष्य-प्रमाणिता श्रुतिः – अथैनम् आहुः सत्य-कर्मेति सत्यं ह्य् एवेदं विश्वम्
असृजत इति । एवं च --

सत्य-व्रतं सत्य-परं त्रि- सत्यं


सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम् ऋत- सत्य-नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [BhP 10.2.26]

इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-पारायणत्वं सृष्ट्य्-आदि-लीला-त्रयेषु सत्यत्वं सत्यस्य


विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्न् अन्तर्यामितया स्थितत्वं सत्यस्य तस्य
स्थितता-हेतुत्वं सत्य-वचनस्याव्यभिचारि-दिष्टेश् च प्रवर्तकत्वं सत्य-रूपत्वम् इत्य्
एतेषाम् अर्थानाम् आकूतं परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य् आदौ त्रये
तत्रापि निहितं च सत्य इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-
कल्पनामयार्थान्तरे तु भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य्

52
परमात्म-SANDARBHA

अतो ब्रह्मादिभिस् तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च । तस्मात्


सत्यम् एव विश्वम् इति स्थितम् ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम् ॥71॥

[72]

तद् एव न यद् इदम् अग्र आसेत्य् अनेन प्राकृत-लयोऽपि सत्-कार्य-वादेऽनुगमितः ।


आत्यन्तिके तु मोक्ष-लक्षण-लये न पृथिव्यादीनां नाशः । जीव-कृतेन तथा भावना-
मात्रेण स्वाभाविक-परमात्म-शक्ति-मयानां तेषां नाशायुक्तेः । लब्ध-मोक्षेषु श्री-
परीक्षितादिषु तद्-देह-स्थानाम् अपि पृथिव्य्-आद्य्-अंशानां स्थितेः श्रवणात् तथा
हिरण्यगर्भांशानां बुद्ध्य्-आदीनाम् अपि भविष्यति । अतस् तेष्व् अध्यास-परित्याग
एवात्यन्तिक-लय इत्य् उच्यते । अतएव

घटे भिन्ने घटाकाश


आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो
ब्रह्म सम्पद्यते पुनः ॥ इत्य् अत्र ।

तथा –

एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ।


दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥
न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग्-आत्मनः ॥ [BhP 12.5.12]

इत्य् अत्राप्य् उपाधेः संयोग एव पर्तियज्यते न तु तस्य मिथ्यात्वं प्रतिपाद्यते ।

तथा हि बुद्धीन्द्रियेत्य् आदि-प्रकरणम् । तत्र तद्-आश्रयत्व-तत्-प्रकाश्यत्व-तद्-


अव्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां परमात्म-स्वभाव-शक्तिमयत्वम्
आह ।

बुद्धीन्द्रियार्थ-रूपेण
ज्ञानं भाति तद्-आश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्याम्
आद्य्-अन्तवद् अवस्तु यत् ॥ [BhP 12.4.23]

अन्तःकरण-बहिः-करण-विषय-रूपेण परमात्म-लक्षणं ज्ञानम् एव भाति तस्माद्


अन्यद् एव बुद्ध्य्-आदि-वस्त्व् इत्य् अर्थः । यतस् तद्-आश्रयं तेषाम् आश्रय-रूपं तज्
ज्ञानम् । क्लीब्त्वम् आर्षम् । तथापि राज-भृत्ययोर् इवात्यन्त-भेदः स्यात् । तत्र हेत्व्-
अन्तरेऽप्य् आह । दृश्यत्वं तत्-प्रकाश्यत्वम् अव्यतिरेकस् तद्-व्यतिरेके व्यतिरेकः ताभ्याम्
| तस्मात् एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । इत्य् [ViP 1.22.56] आदिवद् बुद्ध्य्-
आदीनां तत्-स्वाभाविक-शक्तिमयत्वम् एव सेत्स्यतीति भावः । यत् खल्व् आद्य्-अन्तवत्
शुक्त्य्-आदौ कदाचिद् एवारोपितं रजतं तत् पुनर् अवस्तु तद्-आश्रयकत्व-तत्-
प्रकाशकत्व-तद्-अव्यतिरेकाभावात् । शुक्त्य्-आदि-वस्तु न भवति शुक्त्य्-आदिभ्योऽनन्यन् न
भवतीत्य् अर्थः । ततश् चैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा विरुद्धेतेति भावः ॥72॥

[73]

53
परमात्म-SANDARBHA

एवम् असत्-कार्य-वादान्तरेऽपि ज्ञेयम् । एकस्यापि वस्तुनोऽंशभेदेनाश्रयाश्रयित्वं


स्वयम् एव दृष्टान्तेन स्पष्टयति --

दीपश् चक्षुषश् च रूपं च


ज्योतिषो न पृथग् भवेत् ।
एवं धीः खानि मात्राश् च
न स्युर् अन्यतमादृतात् ॥ [BhP 12.4.24]

दीपश् चकू-रूपाणां महाभूत-ज्योतिर्-अंश-रूपत्वात् दीपादिकं न ततः पृथक् । एवं


धी-प्रभृतीनि ऋतात् परमात्मनो न पृथक् स्युः । तथापि यथा महा-भूत-ज्योतिर्
दीपादि-दोषेण न लिप्यते तथा बुद्ध्यदि-दोषेण परमात्मापि । तद्वद् अस्याप्य्
अन्यतमत्वाद् इत्य् आह अन्यतमाद् इति ।

[74]

तद् एवं धी-प्रभृतीनां परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तथापि तेभ्यो


bahiraìgaa-शक्तिमयेभ्योऽन्तरङ्ग-शक्ति-तटस्थ-शक्ति-विशिष्ट-परमात्मनो
’न्यतमत्वेन तेषाम् अशुद्धत्व-व्यञ्जनया स-दोषत्वम् उक्त्वा तेष् धी-वृत्तिषु तावच्
छुद्धस्यैव जीवस्य सकारणम् अध्यासम् आह --

बुद्धेर् जागरणं स्वप्नः


सुषुप्तिर् इति चोच्यते ।
मायामात्रम् इदं राजन्
नानात्वं प्रत्यग्-आत्मनि ॥ [BhP 12.4.25]

बुद्धि-वृत्ति-रूपं जागरणं स्वप्नः सुषुप्तिर् इतीदं प्रत्यग्-आत्मनि शुद्ध-जीवे


विश्वतैर्जस-प्राज्ञत्वाख्यं नानात्वं माया-मात्रं माया-कृताध्यास-मात्रेण जातम्
इत्य् अर्थः ।

[75]

ततः परमात्मनि बुद्ध्य्-आदि-मयस्य जगतः सतोऽपि सम्पर्कः सुतरां नास्तीत्य्


अर्थं चाह --

यथा जलधरा व्योम्नि


bhavanti na bhavanti ca |
ब्रह्मणीदं तथा विश्वम्
अवयव्युदयाप्ययात् ॥ [BhP 12.4.26]

यथा व्योम्नि व्योम-कार्य-वायु-ज्योतिः-सलिल-पार्थिवांश-धूम-परिणता जलधराः


स्वेषाम् एवावयविनाम् उदयाद् भवन्ति दृश्यन्ते । अप्य् अयान् न भवन्ति न दृश्यन्ते च ते
च तन् न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं विश्वम् इति योज्यम् । ततः सूक्ष्म-रूपेण
तस्य स्थितिर् अस्त्य् एव जगच्-छक्ति-विशिष्ट-कारणास्तित्वात् । इत्थम् एवोक्तम्
सतोऽभिव्यञ्जकः काल इति ॥75॥

[76]

54
परमात्म-SANDARBHA

तद् एवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति --

सत्यं ह्य् अवयवः प्रोक्तः


सर्वावयविनाम् इह ।
विनार्थेन प्रतीयेरन्
पटस्येवाङ्ग तन्तवः ॥ [BhP 12.4.27]

सर्वेषाम् अवयविनां स्थूल-वस्तूनाम् अवयवः कारणं सत्यं सत्यो व्यभिचार-


रहितः प्रोक्तः । लोके यथा दर्श्नाद् इत्य् आह विनेति ॥76॥

[77]

अर्थेन स्थूल-रूपेण पटेनापि विना तस्मिन् कार्यास्तित्वम् अपि व्यतिरेकेण प्रतिपादयति ।

यत् सामान्य-विशेषाभ्याम्
उपलभ्येत स भ्रमः । [BhP 12.4.28]

अयम् अर्थः । यद्य् एवम् उच्यते पूर्वं सूक्ष्माकारेणापि जगन् नासीत् किन्तु सामान्यं
केवलं शुद्धं ब्रह्मैवासीत् तद् एव शक्त्या निमित्त-भूतया विशेषाकारेण जगद्-
रूपेण परिणतम् इति तद् असत् । यतः यद् एव सामान्य-विशेषाभ्याम् उपलभ्येत स
भ्रमो विवर्त-वाद एव । तत्र हि शुद्धं ब्रह्मैवाज्ञान-रूपया शक्त्या जगत्तया
विवृतम् इति मतं न चास्माकं तद्-अभ्युपपत्तिः परिणामवादस्य सत्-कार्यता-
पूर्वकत्वाद् इत्य् अर्थः ॥77॥

[78]

नन्व् अपूर्वम् एव कार्यम् आरम्भ-विवर्त-वादिनाम् इव युष्माकम् अपि ज्ञायतां तत्राह

अन्योन्यापाश्रयात् सर्वम्
आद्यन्तवद् अवस्तु यत् ॥ [BhP 12.4.28]

यदाद्यन्तर्वद् अपूर्वं कार्यं तत् पुनर् अवस्तु निरूपणासहम् इत्य् अर्थः । तत्र हेतुर्
अन्योन्योपश्रयात् । यावत् कार्यं न जायते तावत् कारणत्वं मृत्-शुक्त्य्-आदेर् न सिध्यति
कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर-सापेक्षत्व-दोषात् । ततः
कारणत्व-सिद्धये कार्य-शक्तिस् तत्रावश्यम् अभुपगन्तव्या । सा च कार्य-
सूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति । तथापि sthûla-रूपता-पादकत्वान् मृद्-आदेः
कारणत्वम् अपि सिध्यतीति भावः ।

[79]

तद् एवं स्वाभावैक-शक्तिमयम् एव परमात्मनो जगद् इत्य् उपसंहरति --

विकारः ख्यायमानोऽपि
प्रत्यग्-आत्मानम् अन्तरा ।

55
परमात्म-SANDARBHA

न निरूप्योऽस्त्य् अणुर् अपि


स्याच् चेच् चित्-सम आत्मवत् ॥ [BhP 12.4.29]

यद्यपि ख्यायमामनः प्रकाशमान एव तथापि स्वल्पोऽपि विकारः प्रत्यग्-आत्मानं


परमात्मानं विना तद्-व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति । तद् उक्तं तद्-
अनन्यत्व-विवरण एव । यदि च तं विनापि स्यात् तदा चित्-समः स्याच् चिद्-रूपेण समः
स्व-प्रकाश एवाभविष्यत् । आत्मवत् परमात्मवन् नित्यैकावस्थश् चाभविष्यत् ।

[80]

ननु यदि परमात्मानं विना विकारो नास्ति तर्हि परमात्मनः सोपाधित्वे


निरुपाधित्वं न सिध्यति । तस्मात् सोपाधेर् निरुपाधिर् अन्य् एव किम् इत्य् अत्राह --

न हि सत्यस्य नानात्वम्
अविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर् यद्वज्
ज्योतिषोर् वातयोर् इव ॥ [BhP 12.4.30]

सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते तर्ह्य्


अविद्वान् यतस् तस्य निरुपाधित्व-सोपाधित्व-लक्षणं नानात्वं महाकाश-घटाकाशयोर्
यद्वत् तद्वद् गृहाङ्गन-गत-सर्व-व्यापि-तेजसोर् इव बाह्य-शरीर-वाय्वोर् इव चेति ।

[80]

यस्माद् विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा न निरूप्योऽस्त्य् अणुर् अपि तस्मात्


सर्व-शब्द-वाच्योऽपि स एवेति स-दृष्टान्तम् आह –

यथा हिरण्यं बहुधा समीयते


नृभिः किर्याभिर् व्यवहार-वर्त्मसु ।
एवं वचोभिर् भगवान् अधोक्षजो
व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ [BhP 12.4.31]

क्रियाभिस् तत्-तद्-वचन-भेदैर् बहुधा कटक-कुण्डादि-रूपेण यथा सुवर्णम् एव


वचोभिस् तत्-तन्-नामभिः प्रतीयते तथा लौकिअक्-वैदिकैः सर्वैर् एव वचोभिर्
भगवान् एव व्याख्यायते । तद् उक्तम् – सर्व-नामाभिधेयश् च सर्व-वेदेडितश् च सः
इति स्कान्दे ।

[81]

तद् एवं जगतः परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तेन च जीव-कर्तृकेण


ज्ञानेन तन्-नाशन-सामर्थ्यं व्यज्य मोक्षार्थं तद्-अध्यास-परित्यागम् उपदेष्टुं
परमात्म-शक्तिमयस्यापि तस्योपाध्यध्यात्मकस्य जीव-स्वरूप-प्रकाशावरकत्व-
रूपं दोषं सदृष्टान्तम् उपपादयति --

यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो
ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः ।

56
परमात्म-SANDARBHA

एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो


ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ [BhP 12.4.32]

अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति । (!)

अग्नौ प्राप्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।


आदित्याज् जायत वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः । इति वचनात् ।

अयम् अर्थः । यथार्क-प्रभवोऽर्केणैव दर्शितः प्रका-

57
परमात्म-SANDARBHA

शितश् च घनो निविडो मेघः । अर्कांश-भूतस्य चक्षुषस् तमः दिवि भूमौ च


महान्धकार-रूपो भवति । एवम् अहं प्राकृताहङ्कारो ब्रह्म-गुणः परमात्म-
शक्ति-कार्य-भूतः तदीक्षितस् तेनैव परमात्मना प्रकाशितश् च ब्राह्मांशकस्य
तटस्थ-शक्ति-रूपत्वात् परमात्मनो यो हीनांशस् तस्यात्मनो जीवस्यात्म-बन्धनः
स्वरूप-प्रकाशावरको भवति ।

[82]

स चाध्यास-परित्यागः स्वतो न भवति किन्तु परमात्म-जिज्ञासया तत्-प्रभावेनैवेति


वक्तुं पूर्ववद् एव दृष्टान्त-paaripäöém आह --

घनो यदार्क-प्रभवो विदीयर्यते


चक्षुः स्वरूपं रविम् ईक्षते तदा ।
यदा ह्य् अहङ्कार उपाधिर् आत्मनो
जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ [BhP 12.4.33]

घनो यथार्क-प्रभवो विदीर्यते इति दृष्टान्तांशे तद्-विदारणस्य न चक्षुः-शक्ति-


साध्यत्वम् किन्तु सूर्य-प्रभाव-साध्यत्वम् इति व्यक्तम् । अनेन दार्ष्टान्तिकेऽपि
आत्मनः परमात्मनो जिज्ञासया जातेन तत् प्रसादेनाहङ्कारो नश्यति पलायते इत्य् अत्रांशे
पुरुष-ज्ञान-साध्यत्वम् अहङ्कार-नाशस्य खण्डितम् । अतो विवर्त-वादो नाभ्युपगतः
| अत्र चोपाधिर् इति विशेषणेन स्वरूप-भूताहङ्कारस् त्व् अन्य एवेति स्पष्टीभूतम् । एवं
यथा दृष्टान्तेघन-प्राय-महान्धकारावरणाभावात् तत्-प्रभावेण योग्यतालाभाच् च
चक्ष्ः कर्तृ भूतं स्वरूपं कर्म-भूतम् ईक्षते स्व-स्वरूप-प्रकाशम् अस्तित्वेन
जानाति स्व-शक्ति-प्राकट्यं लभत इत्य् अर्थः । कदाचित् तदीक्षणोन्मुखः सन् रविं
चेक्षते तथा दार्ष्टान्तिकेऽप्य् अनुस्मरेत् स्मर्तुर् अनुसन्धातुं योग्यो भवति, आत्मानं
चेति शेषः ।

[83]

निगमयति –

यदैवम् एतेन विवेक-हेतिना


मायामयाहङ्कारणात्म-बन्धनम् ।
च्छित्वाच्युतात्मानुभवोऽवतिष्ठते
तम् आहुर् आयन्तिकम् अङ्ग सम्प्लवम् ॥ [BhP 12.4.34]

एतेन पूर्वोक्त-विवेक-शस्त्रेण । मायामयेति विशेषणं स्वरूप-भूताहङ्कारस्य


व्यवच्छेदार्थम् । अवतिष्ठते स्व-स्वरूपेणावस्थितो भवति । न केवलम् एतावद् एव
अच्युत्मानुभवः अच्युतेऽच्युत-नाम्न्य् आत्मनि परमात्मन्य् अनुभवो यस्य तथाभूत
एव सन्न् अवतिष्ठते ॥ 12.4 ॥ श्री-शुकः ॥84॥

[84]

अत्रायम् अप्य् एकेषां पक्षः परमेश्वरस्य शक्ति-द्वयम् अस्ति स्वरूपाख्या मायाख्या


चेति । पूर्वया स्वरूप-वैभव-प्रकाशनम् अपरया त्व् इन्द्र-जाल-वत्तयैव मोहितेभ्यो
जीवेभ्यो विश्व-सृष्ट्य्-आदि-दर्शनम् । दृश्यते चैकस्य नानाविद्यावतः कस्यापि तथा

58
परमात्म-SANDARBHA

व्यवहारः । न चैवम् अद्वैतवादिनाम् इव वेदनम् आपतितम् । सत्येनैव कर्त्रा सत्यम्


एव द्रष्टारं प्रति सत्ययैव तथा शक्त्या वस्तुनः स्फोरणात् लोकेऽपि तथैव दृश्यत इति
भवत्व् अपीदं नाम ।

यतः सत्यं न सत्यं नः


कृष्ण-पादाब्जामोदम् अन्तरा ।
जगत् सत्यम् असत्यं वा
कोऽयं तस्मिन् दुराग्रहः ॥

तद् एतन्-मते सत इदम् उत्थितम् इत्य् आदिवाक्यानि प्रायो यथा टीका-व्याख्यानम् एव
ज्ञेयानि । क्वचित् तत्-कृतानुमानादौ भेद-मात्रस्यासत्त्वे प्रसक्ते वैकुण्ठादीनाम् अपि
तथात्व-प्रसक्तिस् तन्-मते स्याद् इत्य् अत्र तु तेषाम् अयम् अभिप्रायः । वयं हि यल् लोक-
प्रत्यक्षादि-सिद्धं वस्तु तद् एव तत्-सिद्ध-वस्त्व्-अन्तर-दृष्टान्तेन तद्-धर्मकं
साधयामः । यत् तु तद् असिद्धं शास्त्रविद्-अनुभवैक-गम्य-तादृशत्वं तत् पुनस्
तद्-दृष्टान्त-परार्धादिनाप्य् अन्यथाकर्तुं न शक्यत एवेति । जीवेश्वराभेद-स्थापना
च चिद्-रूपता-मात्र एवेति । अथ स्वाभाविक-माया-शक्त्या परमेश्वरो विश्व-सृष्ट्य्-आदिकं
करोति जीव एव तत्र मुह्यतीत्य् उक्तम् । तत्र सन्देहं प्रश्नोत्तराभ्यां परिहरत्य्
अष्टभिः –

श्री-विदुर उवाच
ब्रह्मन् कथं भगवतश्
चिन्-मात्रस्याविकारिणः ।
लीलया चापि युज्येरन्
निर्गुणस्य गुणाः क्रियाः ॥ [BhP 3.7.2]

हे ब्रह्मन् चिन्-मात्रस्य चिन्मात्र-स्वरूपस्य सतः स्वरूप-शक्त्या भगवतः श्री-


वैकुण्ठादि-गत-तादृशैश्वर्यादि-युक्तस्य अतएव निर्गुणस्य प्राकृत-गुणास्पृष्टस्य तत
एवाविकारिणस् तादृक्-स्वरूप-शक्ति-विलास-भूतानां क्रियाणाम् अनन्तानाम् अपि सदोदित-
वरानन्त-विध-प्रकाशे तस्मिन् नित्य-सिद्धत्वात् तत्-तत्-क्रियाविर्ग्भाव-कर्तुस्
तस्यावस्थाअन्तर-प्राप्तत्वाभावात् प्राकृत-कर्तुर् इव न विकारापत्तिर् इति । निर्विकारस्य च
कथं सत्त्वादयः प्राकृत-गुणाः कथं वा तदासङ्ग-हेतुकाः स्थित्य्-आदयः क्रियाश् च
युज्येरन् । ततश् च चिन्मात्र-वस्तु-विरोधाद् एव ते च ताश् च न युज्यन्ते । भगवत्त्वे तु
स्वैर-चेष्टयापि न युज्येरन् इत्य् आह लीलया वापीति । अत्राविकारित्व-निर्गुणत्वाभ्यां सह
चिन्मात्र-भगवत्त्वं चेत्य् उभयम् अपि स्वीकृत्यैव पूर्व-पक्षिणा पृष्टम् ।

[85]

ततश् च तस्य चिन्-मात्र-स्वरूपस्य भवतु भगवत्त्वं तत्रास्माकं न सन्देहः ।


किन्तु तस्य कथम् इतर-गुणादि-स्वीकारो युज्यते इत्य् एव पृच्छत इति वाक्यार्थः । ततश्
चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्य् एवेति
द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं युज्येरन् इति विशदयति ।

क्रीडायाम् उद्यमो ऽर्भस्य


कामश् चिक्रीडिषान्यतः ।
स्वतस्-तृप्तस्य च कथं
निवृत्तस्य सदान्यतः ॥ [BhP 3.7.3]

59
परमात्म-SANDARBHA

उद्यमयैत् प्रवर्तयति इत्य् उद्यमः । अर्भकस्य क्रीडायां प्रवृत्ति-हेतुः कामोऽस्ति ।


अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य क्रीडेच्छा भवति । भगवतस्
तु स्वतः स्वेनात्मना स्वरूप-वैभवेन च तृप्तस्य अत एवान्यतः सदा निवृत्तस्य च
कथम् अन्यतो जीवाज् जगच् च निमित्तात् चिक्रीडिषेति । न च तस्य ते गुणास् ताङ् क्रियाश् च न
विद्यन्ते इत्य् अपलपनीयम् ।

[86]

तथैव प्रसिद्धेर् इत्य् आह --

अस्राक्षीद् भगवान् विश्वं


गुण-मय्यात्म-मायया ।
तया संस्थापयत्य् एतद्
भूयः प्रत्यपिधास्यति ॥ [BhP 3.7.4]

गुण-मय्या त्रैगुण्य-व्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति


प्रत्यपिधास्यति प्रातिलौम्येन तिरोहितं करिष्यति । जीवस्य च कथं माया-मोहितत्वं

[88]

घटतीत्य् आक्षेपान्तरम् आह --

देशतः कालतो यो ऽसाव्


अवस्थातः स्वतो ऽन्यतः ।
अविलुप्तावबोधात्मा
स युज्येताजया कथम् ॥ [BhP 3.7.5]

योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः स कथम् अजयाविद्यया युज्येत । तत्र


देश-व्यवधानतो देश-गत-दोषतो वा चक्षुः प्रकाश इव कालतो विद्युद् इव अवस्थातः
स्मृतिर् इव स्वतः शुक्ति-रजतम् इव अन्यतो घटादि-वस्त्व् इव न तस्यावबोधो लुप्यते
अव्याहत-स्वरूप-भूत-ज्ञानाश्रयत्वाद् एवेत्य् अर्थः ॥

[89]

तत्रैव विरोधान्तरम् आह –

भगवान् एक एवैष


सर्व-क्षेत्रेष्व् अवस्थितः ।
अमुष्य दुर्भगत्वं वा
क्लेशो वा कर्मभिः कुतः ॥ [BhP 3.7.6]

एष एक एव भगवान् परमात्मापि सर्व-क्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु देहेष्व्
अवस्थितः । तत्र सति कथम् अमुष जीवस्य दुर्भगत्वं स्वरूप-भूत-ज्ञानादि-लोपः
कर्मभिः क्लेशश् च तस्य वा कुतो नास्ति । न ह्य् एकस्मिन् जलादौ स्थितयोर् वस्तुनोः
कस्यचित् तत्-संसर्गः कस्यचिन् नेति युज्यत इत्य् अर्थः ।

60
परमात्म-SANDARBHA

[90]

तत्र केवलं चिन्-मात्रत्वं न सम्भवतीति भत्गवत्त्वम् एवाङ्गीकृत्य श्री-मैत्रेय


उवाच –

सेयं भगवतो माया


यन् नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [BhP 3.7.9]

यया विश्व-सृष्ट्य्-आदिकं भवति सेयं भगवतोऽचिन्त्य-स्वरूप-शक्तेर् मायाख्या शक्तिः


| यद् या च नयेन तर्केण विरुध्यते तर्कातीततया सेयम् अप्य् अचिन्त्येत्य् अर्थः । यद्यप्य्
एवं द्वयोर् अप्य् अचिन्त्यत्वं तथापि भगवतो m>अयेत्य् अनेन व्यक्तत्वात् स्वरूप-
शक्तेर् अन्तरङ्गत्वाद् बहिरङ्गाया मायाया गुणैः सत्त्वादिभिस् तत्-कार्यैः स्थापनादि-
लीलाभिश् च नासौ स्पृशत इत्य् अर्थः । तन्त्रेण चायम् अर्थः । यद् यया मायया येन
भगवता सह न विरुध्यते नासौ विरोध-विषयीक्रियत इति च एवम् एव षष्ठे
नवमाध्याये – दुरवबोध इव तवायम् इत्य् [BhP 6.9.34] आदिना गद्येन तस्य सगुण-
कर्तृत्वं विरुध्य पुनर् अथ तत्रभवान् इति [BhP 6.9.35] गद्येनान्तर्यामितया गुण-
विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं सम्भाव्य, na hi virodha ubhayam ity [BhP
6.9.36] आदि गद्येन तत्र तत्रावितर्क्य-शक्तित्वम् एव च सिद्धान्ते योजितम् ।

तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवतीत्य् आदिभिर् विशेषणैर् मायायाश् चात्म-मायाम्


इत्य् अनेन दर्शितम् । तत्र स्वरूप-द्वयाभावाद् इत्य् अस्य तथाप्य् अचिन्त्य-शक्त्या तत्-
कर्तृत्वं तद्-अन्तःपातित्वं च विद्यते इत्य् अर्थः । सम-विषम-मतीनाम् iti [BhP
6.9.37] तु गद्यं तथाप्य् उच्चावच-बुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्-अर्थं
ज्ञेयम् । दुरवबोध इवेति प्राक्तन-गद्ये त्व् अशरीर इति शरीर-चेष्टां विना अशरण इति
भूम्य्-आद्य्-आश्रयं विना इत्य् अर्थः ।

अथ तत्रेत्य् आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि स्वरूप-
शक्तेर् एव प्राधान्यं दर्शितम् । अतएव ऋतेऽर्थं यत् प्रतीयेत इत्य् [BhP 2.9.34] आदौ
मायाया आभास-स्थानीयत्वं प्रदर्श्य तद्-अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वम्
आद्यः पुरुषः साक्षाद् इत्य् आदौ मायां व्युदस्य चिच्-छक्त्या इत्य् [BhP 1.7.23] अनेन च
तथा ज्ञापितम् । माया परैत्य् अभिमुखे च विलज्जमाना इत्य् [BhP 2.7.47] अनेन च । तद्
एवं भगवति तद्-विरोधं परिहृत्य जीवेऽप्य् अविद्या-सम्बन्धम् अतर्क्यत्वेन
दर्शितया तन्-माययैव समादधति । ईश्वरस्येति यद् इत्य् अनेनैव सम्बध्यते ।

अर्थ-वशाद् अत्र च तृतीयया परिणम्यते । यद् यया ईश्वरस्य स्वरूप-ज्ञानादिभिः


समर्थस्य अतएव विमुक्तस्य जीवस्य कार्पण्यं तत्-तत्-प्रकाश-तिरोभावस् तथा
बन्धनं तद्-दर्शि-गुण-मय-जाल-प्रवेशश् च भवतीति । तद् उक्तम् – तत्-सङ्ग-
भ्रंशितैश्वर्यम् इति [BhP 6.5.15] | तद् एतत् सर्वम् अभिप्रेत्य श्रुतयोऽप्य् आहुः – स यद्
अजया त्व् अजाम् इत्य् आदाव् अपेत-भग इति [BhP 10.87.38] च ।

अत्र मूल-पद्ये भगवतो मायेत्य् अनेन भगवत्त्वं तु मायिकम् इत्य् आयातम् ।


इन्द्रस्य मायेत्य् अत्र यथेन्द्रत्वम् ।

61
परमात्म-SANDARBHA

[91]

एवं पूर्वत्रापि ज्ञेयम् । पुनर् अपि जीवस्य वस्तुतः स्वीय-तत्-तद्-अवस्थत्वाभावेऽपि


भगवन्-माययैव तत्-तत्-प्रतीतिर् इति सदृष्टान्तम् उपपादयति ।

यद् अर्थेन विनामुष्य


पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश् छेदनादिकः ॥ [BhP 3.7.10]

यद् यस्य । मायया हेतोर् अर्थेन विनापि । यद्य् अपि तस्य त्रिकालम् एव सोऽर्थो नास्ति
तथाप्य् आत्म-विपर्ययः आत्मविस्मृति-पूर्वक-पराभिमाने नाहम् एव तद्-धर्मीत्य्
एवंरूपः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन
स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश् छिन्नं न तु वा
स्व-शिरश् छेदं कोऽपि पश्येत् । किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम्
अर्थं तस्मिन्न् आरोपयतीति ।

[92]

माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति न्यायेन । अतएव शुद्धस्यापि


सतो जीवस्यौपाधिकेनैव रूपेणोपाधि-धर्मापत्तिर् इति दृष्टान्तान्तरेणोपपादयतीति --

यथा जले चन्द्रमसः


कम्पादिस् तत्-कृतो गुणः ।
दृश्यते ऽसन्न् अपि द्रष्टुर्
आत्मनो ऽनात्मनो गुणः ॥ [BhP 3.7.11]||

यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधि-कृतः कम्पादि-गुणो धर्मो दृश्यते


न त्व् आकाश-स्थितस्य तद्वद् अनात्मनः प्रकृत-रूपोपाधेर् धर्मः आत्मन
शुद्धस्यासन्न् अपि अहम् एव सोऽयम् इत्य् आवेशान् माययोपाधि-
तादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्ब-स्थानीयस्य तस्य द्रष्टुर्
आध्यात्मिकावस्थस्यैव यद्यपि स्यात् तथापि शुद्धोऽसौ तद्-अभेदाभिमानेन तं
पश्यतीत्य् अर्थः । तद् उक्तम् एकादशे श्री-भगवता –

नृत्यतो गायतः पश्यन्


यथैवानुकरोति ताम् ।
एवं बुद्धि-गुणान् पश्यन्न्
अनीहोऽप्य् अनुकार्यते ॥ [BhP 11.22.53] इति ।

तथैवोक्तम् – शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इति । वि-शब्दस्य चात्र तद्-आवेश एव


तात्पर्यं तस्माद् भगवतोऽचिन्त्य-स्वरूपान्तरङ्ग-महा-प्रवल-शक्तित्वाद् बहिरङ्गया
प्रवलयाप्य् अचिन्तयापि माययापि न सृष्टिः । जीवस्य तु तया सृष्टिर् इति सिद्धान्तितम् ॥ 3.7 ॥
श्री-शुकः ॥ 85-92 ॥

[93]

62
परमात्म-SANDARBHA

एवं सृष्ट्य्-आदि-लीला-त्रये योजिनेऽपि पुनर् विशेषतः संशय्य सिद्धान्तः क्रियते स्थूणा-


निखनन-न्यायेन । ननु पालन-लीलायां ये येऽवतारास् तथा तत्रैव स्व-प्रसाद-
व्यट्जक-स्मिताभय-मुद्रादि-चेष्टया सुर-पक्ष-पातो युद्धादि-चेष्टया दैत्य-संहार
इत्य् आदिका या या वा लीलाः श्रूयन्ते ते च ताश् च स्वयं परमेश्वरेण क्रियन्ते न वा । आद्ये
पूर्व-पक्षस् तद् अत्रस्थ एव प्रत्युत पक्ष-पातादिना वैषम्यं च । अन्ते तेषाम्
अवताराणां लीलानां च न स्वरूप-भूतया सिध्यतीति सम्प्रतिपत्ति-भङ्गः । अत्रोच्यते ।
सत्यं विश्व-पालनार्थं परमेश्वरो न किञ्चित् करोति किन्तु स्वेन सहैवावतीर्णान्
वैकुण्ठ-पार्षदान् तथाधिकारिक-देवाद्य्-अन्तर्गतान् तथा तटस्थान् अन्यांश् च भक्तान्
आनन्दयितुं स्वरूप-शक्त्याविष्कारेणैव नानावतारान् लीलाश् चासौ प्रकाशयति । तद् उक्तं
पाद्मे –

मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् ।


मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥
दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।
स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ।

हरि-भक्ति-सुधोदये –

नित्यं च पूर्ण-कामस्य जन्मानि विविधानि मे ।


भक्त-सर्वेष्ट-दानाय तस्मात् किं ते प्रियं वद ॥ इति ।

तथा श्री-कुन्ती-देवी-वचनं च -- भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रिय


इति [BhP 1.8.20] | अत्र भक्ति-योग-विधानार्थं तद्-अर्थम् अवतीर्णं त्वाम् इति टीका च ।
श्री-ब्रह्म-वचनं च --

प्रपञ्चं निष्प्रपञ्चोऽपि
विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द-
सन्दोहं प्रथितुं प्रभो ॥ [BhP 10.14.37]

स्वरूप-शक्त्यैवाविष्कारश् च श्री-ब्रह्मणैव दर्शितः –

एष प्रपन्न-वरदो रमयात्म-शक्त्या यद् यत् करिष्यति गृहीत-गुणावतार [BhP 3.9.23]


इत्य् आदिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽवतारो यस्येत्य् अर्थः । तद् एवं
भक्तानन्दार्थम् एव तान् प्रकटयतस् तस्याननुसंहितम् अपि सुर-पक्ष-पातादि-विश्व-
पालन-रूपं तन्-माया-कार्यं स्वत एव भवति । लोके यथा केचिद् भक्ताः परस्परं
भगवत्-प्रेम-मुखोल्लासाय मिलितास् तद् अनभिज्ञान् अपि कांश्चिन् मार्दङ्गिकादीन्
सङ्गृह्य तद्-गुण-गानानन्देनोन्मत्तवन् नृत्यन्तो विश्वेषाम् एवामङ्गलं घ्नन्ति
मङ्गलम् अपि वर्धयन्तीति । तद् उक्तं वाग् गद्-गदेत्य् आदौ मद्-भक्ति-युक्तो
भुवनं पुनातीति [BhP 11.14.24] | एवम् एवोक्तम् –

सृष्ट्य्-आदिकं हरेर् नैव


प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद्
यथा मर्त्यस्य नर्तनम् ॥ इति । [नारायण-संहिता]

63
परमात्म-SANDARBHA

न च वक्तव्यं स्वेन तेषां तैर् अपि स्वस्यानन्दने स्वतस् तृप्तता-हानिः स्यात् तथान्यान्
परित्यज्य च तेषाम् एवानन्दने वैषम्यान्तरम् अपि स्याद् इति । तत्राद्ये विशुद्धोर्जित-
सत्त्व-तनुम् आश्रितेऽपि मुनि-जने स्वतस् तृप्ति-पराकाष्ठां प्राप्तो भक्त-वात्सल्य-
दर्शनात् तद्-अनुचर एवासौ गुणो न तु तत्-प्रतिघातीति लभ्यते । यथा सर्वान् मुनीन्
प्रति श्री-परीक्षिद्-वाक्यम् –

नेहाथ नामुत्र च कश्चनार्थ


ऋते परानुग्रहम् आत्म-शीलम् । [BhP 1.19.23]

तथा जड-भरत-चरितादौ – सिन्धु-पतय आत्म-सतत्वं विगणयतः परानुभावः


परम-कारुणिकतयोपदिश्य इत्य् आदि [BhP 5.13.24]

श्री-नारद-पूर्व-जन्मनि -- चक्रुः कृपां यद्यपि तुल्य-दर्शनाः; शुश्रूषमाणे मुनयो


'ल्प-भाषिणि । [BhP 1.5.24]

तथा कुन्ती-स्तवे –

नमो ऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये ।


आत्मारामाय शान्ताय कैवल्य-पतये नमः ॥ [BhP 1.8.27]

अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्येति टीका च । ततोऽन्यथा चाकृतज्ञता-दोषश् च


निर्दोषे भगवत्य् आपतति । ततः सिद्धे तथाविधस्यापि भक्त-वात्सल्ये भक्तानां
दुःख-हान्या सुख-प्राप्त्या वा स्वानन्दो भवतीत्य् आयातम् एव । किं च परम-säraa-
भूताया अपि स्वरूप-शक्तेः सार-भूता ह्लादिनी नाम या वृत्तिस् तस्या एव सार-भूतो वृत्ति-
विशेषो भक्तिः सा च रत्य्-अपर-पर्याया । भक्तिर् भगवति भक्ते च निक्षिप्त-निजोभय-
कोटिः सर्वदा तिष्ठति । अतएवोक्तं भगवान् भक्त-भक्तिमान् इति । तस्माद् भक्तस्थया
तया भगवतस् तृप्तौ न स्वतस् तृप्तिर्ता-हानिः । प्रत्युत शक्तित्वेन स्वरूपतो
भिन्नाभिन्नाया अपि तस्याः ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति
न्यायेन भक्त-चित्त-स्फुरिताया भेद-वृत्तेर् एव स्फुरणात् भगवतो मां ह्लादयत्य्
अस्य भक्तिर् इति आनन्दचमत्कारातिशयश् च भवति । शक्ति-तद्वतोर् भेदमतेऽपि
विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् ।

तद् एतत् सर्वम् अभिप्रेत्य भणितं दुर्वाससं प्रति श्री-विष्णुना –

अहं भक्त-पराधीनो
hy asvatantra iva dvija |
साधुभिर् ग्रस्त-हृदयो
भक्तैर् भक्त-जन-प्रियः ॥

नाहम् आत्मानम् आशासे


मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन्
येषां गतिर् अहं परा ॥

ये दारागार-पुत्राप्त-
प्राणान् वित्तम् इमं परम् ।

64
परमात्म-SANDARBHA

हित्वा मां शरणं याताः


कथं तांस् त्यक्तुम् उत्सहे ॥

मयि निर्बद्ध-हृदयाः
साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्य्
सत्-स्त्रियः सत्-पतिं यथा ॥

मत्-सेवया प्रतीतं ते
सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः
कुतो ऽन्यत् काल-विप्लुतम् ॥

साधवो हृदयं मह्यं


साधूनां हृदयं त्व् अहम् ।
मद्-अन्यत् ते न जानन्ति
नाहं तेभ्यो मनाग् अपि ॥ [BhP 9.4.63-68] इति ।

अत्र ये दारागारेति त्रयम् अकृतज्ञता-निवारणे साधवो हृदयं मह्यम् इति स्वतस् तृप्ति-
परिहारे । भक्तेः स्वरूप-शक्ति-सार-ह्लादिनी-सारत्वे च अहं भक्त-पराधीन इति
द्वयम् ।

तत्रैव भक्तेष्व् अपि भक्ति-रूपेण तत्-प्रवेशे सति विशेषतो मत्-सेवया प्रतीतम् इत्य् अपि
ज्ञेयम् । ततो न प्राक्तनो दोषः । द्वितीयेऽप्य् एवम् आचक्ष्महे । परानन्दने प्रवृत्तिर्
द्विधा जायते परतो निजाभीष्ट-सम्पत्त्यै क्वचित् तद्-अभीष्ट-मात्र-सम्पत्त्यै च । तत्र
प्रथमो नात्राप्य् अयुक्तः सात्मार्थ-मात्रतया कुत्रापि पक्षपाताभावात् । अत्रोत्तर-
पक्षे पर-सुखस्य पर-दुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा
जायते न तु यत्-किञ्चिज्-ज्ञान-मात्रेण चित्तस्य पर-दुःखास्पर्शे कृपा-रूप-
विकारासम्भवात् ।

यथा कण्टक-बिद्धाङ्गो
जन्तोर् नेच्छति तां व्यथाम् ।
जीव-साम्यं गतो लिङ्गैर्
न तथाबिद्ध-कण्टकः ॥ इति न्यायात् ।

ततश् च सदा परमानन्दैकरूपेऽपहत-कल्मषे भगवति प्राकृतस्य सुखाभिध-


दुःखस्य प्रसिद्ध-दुःखस्य च सूर्य पेचक-चक्षुर् ज्योतिष इव तमस इव
चात्यन्ताभावात् तत्-तद्-अनुभवो नास्त्य् एव ।

यत् तु भगवति दुःख-सम्बन्धं परिजिहीर्षन्तोऽपि केचिद् एवं वदन्ति, तस्मिन्


दुःखानुभव-ज्ञानम् अस्त्य् एव, तच् च परकीयत्वेनैव भासते न तु स्वीयत्वेनेति । तद्
अपि घट्ट-कुड्यां प्रभातम् दुःखानुभवो नाम हि अन्तः-करणे दुःख-स्पर्शः,
स च स्वस्माद् भवतु परस्माद् वेति दुःख-सम्बन्धाविशेषात् । असर्वज्ञता-दोषश् च
सूर्य-दृष्टान्तेनैव परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश् च । तस्मात् तस्मिन् यत्
किञ्चिद् दुःख-ज्ञानम् अस्तु, दुःखानुभवस् तु नास्त्य् एव । यत एव कर्तुम् अकर्तुम्
अन्यथा-कर्तुं समर्थे परम-करुणामय-निचय-शिरोमणौ तस्मिन् विराजमानेऽप्य्

65
परमात्म-SANDARBHA

अद्यापि जीवाः संसार-दुःखम् अनुभवन्तीत्य् अत्र नैर्घृण्य-परिहारश् च भवति । यत्


तु भक्तानां सुखं तत् तस्य भक्ति-रूपम् एव, तथा तेषां दुःखं भगवत्-
प्राप्त्य्-अन्तरायेणैव भवति, तत्र चाधिका भगवत्य् एव चित्तार्द्रता जायते सा च भक्तिर्
एवेति ।

क्वचिद् गजेन्द्रादीनाम् अपि प्राकृत एव दुःखे स एव मम शरणम् इत्य् आदिना तथैव
भक्तिर् उद्भूतैवेति । क्वचिद् यमलार्जुनादिषु श्री-नारदादि-भक्तानां भक्तिः
स्फुटैवेति च सर्वथा दैन्यात्मक-भक्त-भक्त्य्-अनुभव एव तं करुणयति न तु
प्राकृतं दुःखं, योग्ये कारुणे सत्य् अयोग्यस्य कल्पनानौचित्यआत् दुःख-सद्-
भावोऽस्त्य् एव कारणत्वे सर्व-संसारोच्छित्तेः ।

अथ तस्य परम्परा-कारणत्वम् अस्त्य् एव चेद् अस्स्तु न कापि हानिर् इति । तस्माद् उभयथा
भक्तानन्दने तद्-भक्त्य्-अनुभव एव भगवन्तं प्रवर्तयतीति सिद्धम् । तत् एतद्
उक्तं भवति । यद्य् अन्यस्य सुख-दुःखम् अनुभूयापि तत्-तत्-त्यागेनेतरस्य सुखः
दुःख-हानिं वा सम्पादयति तदैव वैषम्यम् आपतति । श्री-भगवति तु प्राकृत-
सुख-दुःखानुभवाभावान् न तद् आपतति, यथा कल्प-तरौ । तद् उक्तं श्रीमद्-
अक्रूरेण –

न तस्य कश्चिद् दयितः सुहृत्तमो


न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुर-द्रुमो यद्वद् उपाश्रितोऽर्थदः ॥ इति [BhP 10.38.22] |

अत्र भक्ताद् अन्य एव कश्चिद् इति ज्ञेयम् ।

कः पण्डितस् त्वद्-अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः कृतज्ञाद् इत्य्
[BhP 10.48.26] एतद्-वाक्येनैव तत्-प्रियत्व-प्रोक्तेः । श्री-महादेवेनाप्य् उक्तम् --

न ह्य् अस्यास्ति प्रियः कश्चिन्


नाप्रियः स्वः परो ऽपि वा ।
आत्मत्वात् सर्व-भूतानां
सर्व-भूत-प्रियो हरिः ॥

तस्य चायं महा-भागश्


चित्रकेतुः प्रियो ऽनुगः ।
सर्वत्र सम-दृक् शान्तो
ह्य् अहं चैवाच्युत-प्रियः ॥ [BhP 6.17.33-34]

तथोक्तं श्री-प्रह्लादेनापि --

चित्रं तवेहितम् अहो ऽमित-योगमाया-


लीला-विसृष्ट-भुवनस्य विशारदस्य ।
सर्वात्मनः समदृशो ऽविषमः स्वभावो
भक्त-प्रियो यद् असि कल्पतरु-स्वभावः ॥ [BhP 8.23.8] इति ।

66
परमात्म-SANDARBHA

अर्थश् च -- यत् त्वं भक्त-प्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः विषमो न


भवति । तत्र हेतु-गर्भ-विशेषणं कल्पतरु-स्वभाव इति । तस्माद् विषम-
स्वभावतया प्रतीतेऽपि त्वय्य् अवैष्यम् इत्य् अतीव चित्रम् इति । अथवा परत्रापि कल्प-
वृक्षादि-लक्षणे समान एवाश्रयणीये वस्तुनि भक्त-पक्ष-पात-रूप-वैषम्य-दर्शनाद्
वैषम्यम् अपि समस्यैव स्वभाव इत्य् एव व्याख्येयम् । तथा पूर्वत्रापि भक्तान्
भजत इति वैषम्य एव योजनीयम् इति । वस्तुतस् तु श्री-भगवत्य् अचिन्त्यम् ऐश्वर्यम् एव
मुख्यस् तद्-अविरोधे हेतुः । यद् उक्तम् – नमो नमस् तेऽस्त्व् ऋषभाय सात्वताम् इत्य्
[BhP 2.4.14] आदौ द्वितीयस्य चतुर्थे टीकायाम् । तद् एवं वैषम्य-प्रतीताव् अप्य्
अदोषत्वायाचिन्त्यम् ऐश्वर्यम् आहेति । तद् उक्तं श्री-भीष्मेण

सर्वात्मनः समदृशो ह्य् अद्वयस्यानहङ्कृतेः ।


तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मे ऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ इति [BhP 1.9.21-22]

तथा श्री-भगवता –

समो ऽहं सर्वभूतेषु


न मे द्वेष्यो ऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्य् अहम् ॥ इति [BhP 9.29]

तद् एवं तत्-तद्-दोषे भक्त-पक्ष-पातस्य स्वरूप-शक्ति-सार-भूतत्वे भक्त-


विनोदार्थम् एव स्वरूप-शक्त्यैव स्वयम् एव च तत्-तद्-अवतार-लीलाः करोति भगवान्
ततो विश्व-पालनं तु स्वयम् एव सिध्यतीति स्थिते न वैदुर-प्रश्नस् तद्-अवस्थः । अत्र
देवादीनां प्राकृततया तैः सह लीलायां स्वतस् तृप्तता-हानिस् तेषु तद्-अंशावेशादि-
स्वीकारेणाग्रे परिहर्तव्या । तथा न चावतारादीनां स्वरूप-शक्त्य्-आत्मता-हानिः । तथा
भक्त-विनोदैक-प्रयोजनक-स्वैर-लीला-कैवल्येन चान्यत्र राग-द्वेषाभावान् न
वैषम्यम् अपि प्रत्युत पित्त-दूषित-जिह्वानां खण्डाद् वैरस्य इव तस्मान् निग्रहेऽप्य्
अनुभूयमाने तेषां दुष्टतादि-क्षपण-लक्षणं हितम् एव भवति । अत्र

न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते ।


आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः ।
यन् मया चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि ।
अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते ॥ [BhP 9.24.57-58]

इति नवमान्तस्थ-श्री-शुक-वाक्यानुसारेण प्रलये लीनोपाधेर् जीवस्य धर्माद्य्-


असम्भवाद् उपाधि-सृष्ट्य्-आदिना धर्मादि-सम्पादनेनानुग्रह इति तदीय=टीकानुसारेण
च । तथा,

लोके भवान् जगति नः कलयावतीर्णः


सद्-रक्षणाय खल-निग्रहणाय चान्यः ।
कश्चित् तदीयम् अभियाति निदेशम् ईश
किं वा जनः स्वकृतम् ऋछति तन् न विद्मः ॥ [BhP 10.70.27]

67
परमात्म-SANDARBHA

इति जरासन्ध-बद्ध-राज-वृन्द-निवेदनेऽपि ईश्वरे त्वयि सद्-रक्षणार्थम् अवतीर्णेऽपि


चेद् अस्माकं दुःखं स्यात् तर्हि किम् अन्यः कश्चिज् जरासन्धादिस् त्वद्-आज्ञाम् अपि
लङ्घयति किं च त्वया वक्ष्यमाणोऽपि जनः स्व-कर्म-दुःखं प्राप्नोतीत्य् एवेति न
विद्मः । न चैतद् उभयम् अपि युक्तम् इति भावः । इति तदीय-टीकानुसारेण च लीलायाः
स्वैरत्वेऽपि दुर्घटनी मायैव तदा तदा देवानुसरादीनां तत्-तत्-कर्मोद्बोध-
सन्धानम् अपि घटयति । यथा स्व-स्व-कर्मणा पृथग् एव चेष्टमानानां जीवानां
चेष्टा-विशेषाः परस्पर-शुभाशुभ-शकुन्ततया घटिता भवतीत्य् आदिकं लोकेऽपि दृश्यते
| यत्र तु क्वचिद् एषा तल्-लीलाजवम् अनुगन्तुं न शक्नोति तत्रैव परमेशितुः स्वैरता
व्यक्तीभवति । यथा –

गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।


आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ [BhP 10.45.45]

इति यम-विषयक-श्री-भगवद्-आदेशादौ । ततश् च तस्यातिविरल-प्रचारत्वान् न सर्वत्र


कृत-हान्य्-अकृताभ्यागम-प्रसङ्गश् च ।

अथ यदि केचिद् भक्तानाम् एव द्विषन्ति तदा तदा भक्त-पक्ष-पातान्तःपातित्वाद्


भगवता स्वयं तद्-द्वेषेऽपि न दोषः । प्रत्युत भक्त-विषयक-तद्-रतेः
पोषकत्वेन ह्लादिनी-वृत्ति-भूतानन्दोल्लास-विशेष एवासौ । येन हि द्वेषेण प्रतिपद-
प्रोन्मीलत्-सान्द्रानन्द-वैचित्री-समतिरिक्त-भक्ति-रस-मरुस्थल-ब्रह्म-
कैवल्यापादान-रूपत्वेन तदीय-भक्ति-रस-महा-प्रतियोगितया ततोऽन्यथा
दुश्चिकित्सतया च तत्रोचितम् । तद्-उत्थ-भगवत्-तेजसा तत्-स्वरूप-शक्तेर् अपि तिरस्कारेण
ध्वंसाभाव-तुल्यत्वम् । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन iti [BhP
6.17.28] न्यायेनान्येषाम् अतीव दुःसहं तेषाम् अपि कामुकानां निकामम् अनभीष्टम्
उद्दण्ड-दण्ड-विशेषं कुर्वत्य् एव भगवति तस्य सर्व-हित-पर्यवसायि-चारित्र-
स्वभावत्वाद् एव तत्-तद्-दुर्वार-दुर्वासनामयाशेष-संसार-क्लेश-नाशोऽपि भवति । यः
खल्व् अभेदोपासकानाम् अतिकृच्छ्र-साध्यः पुरुषार्थः । क्वचिच् च परमार्थ-वस्त्व्-
अवभिज्ञानां नरक-निर्विशेषं तेषां कामिनां तु निकामम् अभीष्टं विटकीटानाम्
इवामेध्यं स्वर्ग-विशेषं तेभ्यो ददाति स परमेश्वरः । अतएवोक्तं नागपत्नीभिः
– रिपोः सुतानाम् अपि सुतवत्

68
परमात्म-SANDARBHA

पाल्यानां देवानाम् इत्य् [BhP 10.16.33] अर्थः । दमम् इति यतो दम अपीत्य् अर्थः । यत् तु
पूतनादाव् उत्तम-भक्त-गतिः श्रूयत तद्-भक्तानुकरण-माहात्म्येनैवेति तत्र तत्र
स्पष्टम् एव । यथा सद्-वेषाद् अपि पूतनापि सकुलेत्य् [BhP 10.14.35] आदि ।

अथ यदि केचिद् भक्ता एव सन्तो भक्तान्त्रेषु कथञ्चिद् अपराध्यन्ति तदा
तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेष-बाडवानल-ज्वालालापम्
अनुभूय चिरात् कथञ्चित् पुनः सद्-वेषेणापि भगवत्-संस्पर्शादिना सपरिकरे तद्-
अपराध-दोषे विनष्टे स्वपदम् एव प्राप्नुवन्ति । न तु ब्रह्म-कैवल्यम् भक्ति-
लक्षण-बीजस्यानश्वर-वभावत्वात् । तेषु भगवतः क्रोधश् च बालेषु मातुर् इवेति ॥

[93]

तथा हि श्री-राजोवाच –

समः प्रियः सुहृद् ब्रह्मन्


भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यान्
अवधीद् विषमो यथा ॥ [BhP 7.1.1]

परमात्मत्वेन समः सुहृत् हितकारी प्रियः प्रीति-विषयो भगवान् । एवं सति


साम्येनैवोपकर्तव्यत्वेन प्रीति-विषयत्वेन न च सर्वेष्व् एव प्राप्तेषु कथं विषम
इव दैत्यान् अवधीत् । विषमत्वम् उपलक्षणम् असुहृदि वा प्रिय इव चेति ।

[94]

किं च यस्य यैः प्रयोजनं सिध्यति स तत्-पक्षपाती भवति । येभ्यो बिभेति तान्
द्वेषेण हन्ति न तु तद् अत्रास्तीत्य् आह --

न ह्य् अस्यार्थः सुर-गणैः
साक्षान् निःश्रेयसात्मनः ।
नैवासुरेभ्यो विद्वेषो
नोद्वेगश् चागुणस्य हि ॥ [BhP 7.1.2]

निःश्रेयसं परमानन्दः ।

[95]

अतः –

इति नः सुमहा-भाग


नारायण-गुणान् प्रति ।
संशयः सुमहान् जातस्
तद् भवांश् छेत्तुम् अर्हति ॥ [BhP 7.1.3]

गुणान् अनुग्रह-निग्रहादीन् प्रति तत्-तत्-संशयम् ।

69
परमात्म-SANDARBHA

[96]

अत्र श्री-ऋष्र् उवाच –

साधु पृष्टं महाराज


हरेश् चरितम् अद्भुतम् ।
यद् भागवत-माहात्म्यं
भगवद्-भक्ति-वर्धनम् ॥ [BhP 7.1.4]

हे महाराज । इदं यत् पृष्ठं तत् साधु सुविचारितम् एव । किन्तु हरेश् चरितम्
अद्भुतम् अपूर्वम् अवैषम्येऽपि विषमतया प्रतीयमानत्वेन विचारातीतत्वात् । यद् यत्र
हरेश् चरित्रे भगवद्-भक्ति-वर्धनं भागवत-माहात्म्यं भागवतानां
प्रह्लादोपलक्षित-भक्त-वृन्दानां माहात्म्यं वर्तते । अनेन भागवतार्थम् एव
सर्वं करोति भगवान् न त्व् अन्यार्थम् इत्य् अस्यैवार्थस्य पर्यवसानं भविष्यतीति
व्यञ्जितम् । टीका च –

स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् ।
नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥ इत्य् एषा ।

[97]

अतो –

गीयते परमं पुण्यम्


ऋषिभिर् नारदादिभिः ।
नत्वा कृष्णाय मुनये
कथयिष्ये हरेः कथाम् ॥ [BhP 7.1.5]

परमं पुण्यं यथा स्यात् तथा या गीयते तां कथाम् इति यत् तदोरध्याहारेणान्वयः
| अत्र च तैर् गीयमानत्वेन भक्तैक-सुख-प्रयोजनत्वम् एव व्यञ्जितम् ।

[98]

तत्र तत्र तावद् व्यञ्जितार्थानुरूपम् एव प्रश्नस्योत्तरम् आह --

निर्गुणो ऽपि ह्य् अजो ऽव्यक्तो


भगवान् प्रकृतेः परः ।
स्व-माया-गुणम् आविश्य
बाध्य-बाधकतां गतः ॥ [BhP 7.1.6]

यस्मात् प्रकृतेः परस् तस्मान् निर्गुणः प्राकृत-गुण-रहितः तत एवाजो नित्य-सिद्धः


तत एव चाव्यक्तः प्राकृत-देहेन्द्रियादि-रहितत्वान् नान्येन व्यज्यते इति स्वयं प्रकाश-
देहादिर् इत्य् अर्थः । ततश् च प्रकृति-गुणोत्थ-राग-द्वेषादि-रहितश् चेति भावः । एवम्
एवम्भूतोऽपि स्वेषु भक्तेषु या माया कृपा तत्रोपितो यो गुणो लीला-कौतुकमय-
विशुद्धोर्जित-सत्त्वाख्यस् तम् आविश्यालम्ब्य भगवान् नित्यम् एव प्रकाशित-षड्-
गुणैश्वर्यः सन्, एतद् अप्य् उपलक्षणं कदाचिद् इत्य् आदौ जातः सन् लोकेन्द्रियेषु

70
परमात्म-SANDARBHA

व्यक्तोऽपि सन् बाध्य-बाधकतां गतः । निज-दृष्टि-पथेऽपि स्थातुम् असमर्थेषु


अतिक्षुद्रेषु देवासुरादिषु स्व-साहाय्य-प्रतियोद्धृत्व-सम्पादनाय स्वयं सञ्चारितं
किञ्चित् तद्-अंश-लक्षणम् एव तेजः समाश्रित्य बाध्यतां बाधकतां च गतः ।
युद्ध-लीला-वैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन् प्रकाश्यमानाद् अपि
तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं कदाचित् तु तस्मान् नूनं
सञ्चार्य बाधकतां जयं प्राप्त इत्य् अर्थः । स्यात् कृपा-दम्भयोर् माया इति विश्व-
प्रकाशः ।

अत्र सत्य् अप्य् अर्थान्तरे भागवतानुग्रह-प्रयोजनत्वेनैवोपक्रान्तत्वाद्


उपसंहरिष्यमाणत्वाच् च गति-सामान्याच् च छल-मय-मायया तत्-तत्-कर्तृत्वेऽप्य्
अधिक-दोषापाताच् च तन् नापेक्षते । तस्माद् भक्त-विनोदैक-प्रयोजनक-स्वैर-लीला-
कैवल्येनान्यत्र राग-द्वेषाभावान् नात्र वैषम्यम् इति भावः । अतएव बाध्यताम् अपि
यातीति बाधक्तया सहैवोक्तम् । तथा निज-स्वरूप-शक्ति-विलास-लक्षण-लीलाविष्कारेण
सर्वेषाम् एव हितं पर्यवस्यतीति सुहृत्तादिकं च नापयातीति ध्वनितम् ।

[99]

अथ कथं सोऽपि विशुद्ध-सत्त्वाख्यो गुणः प्राकृतो न भवति कदा वा कुत्र तं
वीर्यातिशयं सञ्चारयति कथां वा कृत-हान्य-कृताभ्याभ्यागम-प्रसङ्गो न भवतीत्य्
आदिकम् आशङ्क्याह द्वाभ्याम् --

सत्त्वं रजस् तम इति


प्रकृतेर् नात्मनो गुणाः ।
न तेषां युगपद् राजन्
ह्रास उल्लास एव वा ॥ [BhP 7.1.7]

सत्त्वादयो गुणाः प्रकृतेर् एव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु ये सर्वेऽपि


नित्यम् एवोल्लासिनो गुणास् ते तु ते न भवन्तीत्य् अर्थः । तद् उक्तम् – सत्त्वादयो न सन्तीश
[ViP 1.9.44] इति |

ह्लादिनी सन्धिनी संवित्


त्वय्य् एव सर्व-संस्थितौ इति [ViP 1.12.69] च ।

यस्मान् नात्मनस् ते तस्माद् एव युगपत् ह्रास एव वा उल्लास एव वा नास्ति, किन्तु
विकारित्वेन परस्परम् उपमर्द्यत्वात् कस्यचित् कदाचित् ह्रासः कदाचित् कदाचिद् उल्लासो
भवतीत्य् अर्थः ।

[100]

ततश् च देवादीनां तत्-साहाय्ये सुरादीनां च तद्-युद्धे योग्यतां दर्शयति । तथा


सत्त्वाद्य्-उल्लास-काले तल्-लीलायास् तद्-अधीनत्वम् इव यत् प्रतीयते तद् अनुवदन् परिहरति --

जय-काले तु सत्त्वस्य
देवर्षीन् रजसो ऽसुरान् ।
तमसो यक्ष-रक्षांसि
तत्-कालानुगुणो ऽभजत् ॥ [BhP 7.1.8]

71
परमात्म-SANDARBHA

सत्त्वस्य जय-काले देवान् ऋषींश् चाभजत् भजति भगवान् तत्-तद्-देहेषु सत्त्वोपाधिक-


निज-तेजः सञ्चारयति येन च तान् सहायमानान् करोतीत्य् अर्थः । एवं रजसो जय-काले
असुरेषु रज-उपाधिकं तमसो जय-काले यक्ष-रक्षःसु तम-उपाधिकम् इति योजनीयम्
|

ततश् च येन तान् यक्षादीन् प्रतियोद्दॄन् कुर्वन् देवादीन् पराजितान् करोति स्वयम् अपि तथा
दर्शयतीत्य् अर्थः । तद् एवं भक्त-रस-पोष-लीला-वैचित्र्याय बाध्य-बाधकतां यातीति
दर्शितम् । यच् च क्षीरोद-मथने श्रूयते ।

तथा सुरां आविशद् आसुरेण


रूपेण तेषां बल-वीर्यम् ईरयन् ।
उद्दीपयन् देव-गणांश् च विष्णुर्
देवेन नागेन्द्रम् अबोध-रूपः ॥ [BhP 8.7.11] इति ।

तत्रापि तद्-वैचित्र्यार्थम् एव तथा तत्-तद्-आवेशस् तस्येति लभ्यते ।

नन्व् आयाता तस्य तत्-तद्-गुणोद्बोधकालपारवश्येन स्वैर-लीलता-हानिः । ततश् च गुण-


सम्बन्धातिशये वैष्यादिकं च स्पष्टम् एवेत्य् आशङ्क्याह तत्-कालानुगुण इति । तेषां
सत्त्वादीनां काल एवानुगुणो यस्य सः । भगवच्-छरण इतिवत् समासः । स्वैरम् एव
क्रीडति तस्मिन् नित्यम् एव तद्-अनुगतिकया मायया तद्-अनुसारेणैवानादि-सिद्ध-
प्रवाहं तं जगत्-कर्म-समुदायं प्रेर्य स्व-वृत्ति-विशेष-रूपत्वेन
प्रवर्त्यमानः सत्त्वादि-गुणानां काल एव तद्-अधीनो भवतीत्य् अर्थः । कालस्य माया-
वृत्तित्वम् उदाहृतं कालो दैवम् इत्य् आदौ त्वन्-मायैषेति । यद् वा तेषां कालोऽपि
सदानुगतो भक्तानुग्रह-मात्रार्थ-स्वैर-चेष्टात्मक-प्रभाव-लक्षणो गुणो यस्य स
इत्य् अर्थः । ततोऽपि तच्-चेष्टानुसारेणैव मायया तत्-तत्-प्रवर्तनम् इति भावः । यद्
उक्तम् –

यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो


चेष्टाम् आहुश् चेष्टते येन विश्वम् ॥ [BhP 10.3.26] इति ।

तथा चोभयथापि न पारवश्यम् इत्य् आयातम् । इत्थम् एव श्री-कपिल-देवोऽपि – यः कालः
पञ्च-विंशक इति [BhP 3.26.15] | प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम्
इति [BhP 3.26.16] च । तत्र मायाव्यङ्गत्व-पुरुष-गुणत्व-लक्षण-मत-द्वयम्
उपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य भक्त-विनोदायैव मुख्या प्रवृत्तिः ।
गुणोद्बोधादि-कार्यं तु तत्र स्वत एव भवतीति तत्र प्रवृत्त्याभास एव । ततश् च
पूर्वोऽंशः स्वयम् एवेति स्वरूप-शक्तेर् एव विलासः परस् तद्-आभास-रूप एवेत्य् आभास-
शक्तेर् मायाया एवान्तर्गतः । योऽयं काल इत्य् आदौ निमेषादिर् इत्य् उक्तिस् तु द्वयोर् अभेद-
विवक्षयैवेति ज्ञेयम् ।

अत एवं व्याख्येयं । यथा भृत्यस्यानुगतो भृत्योऽनुभृयः तथात्र प्रभाव-


लक्षणस्य गुणस्यानुगत आभास-रूपो गुणोऽनुगुणः । तथा च तेषां कालोऽप्य् अनुगुणो
न तु साक्षाद् गुणो यस्येति ॥

[101]

72
परमात्म-SANDARBHA

ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते । तत्राह --

ज्योतिर्-आदिर् इवाभाति
सङ्घातान् न विविच्यते ।
विदन्त्य् आत्मानम् आत्म-स्थं
मथित्वा कवयो ऽन्ततः ॥ [BhP 7.1.9]

यद्यपि तेषु तेषु निज-तेजोऽंशेनाविष्टोऽसौ सङ्घातात् सम्मिश्रत्वात् न विविच्यते लोकैर्


विवेक्तुं न शक्यते तथापि कवयो विवेक-निपुणा अन्ततो मथित्वा तस्यापि साहाय्यं
तेनापि युद्धम् इत्य् आदिकासम्भवार्थ-निषेधेन विविच्य तद्-अंशेनात्मस्थं तत्-तद्-
आत्मनि प्रविष्टम् आत्मानम् ईश्वरं विदन्ति जानन्ति । तत्र हेतु-गर्भो दृष्टान्तः । यस्मात्
तत्-तेजः ज्योतिर्-आदि-पदार्थ इवाभाति द्रष्टृष्व् इति विशेषः ।

अयम् अर्थः । यथा नेदं मणेस् तेजः पूर्वम् अदर्शनात्, किन्तु तदातप-संयोगेन
सौरं तेज एवात्र प्रविष्टम् इति सूर्य-कान्तादौ तूलादि-दाहेन तद्-अनुभविषु तदा भाति
| यथा च पूर्ववद् एव वायोर् अयं गन्धः पार्थिव एव प्रविष्ट इति तेष्व् आभाति ।
तथात्रापीति ।

अथवा नन्व् एवं तर्हि तैर् अपि क्रीडतीति दृश्यत तत्राह ज्योतिर् इति । यथा चक्ष्र्-आदि-
ज्योतिभिः स्वांशे रूप-मात्रेऽपि प्रकाश्यमाने गन्धादि-गुण-पञ्चका मृद् एवासुअ
प्रकाशत इति प्रतीयते । यथा च कर्णादि-नभसा स्वांशे शब्द-मात्रेऽपि गृह्यमाने
दुन्दुभिर् एवासाव् इति प्रतीयते । तच् च तत्-तद्-गुणानां संमिश्रत्वाद् एव भवति न
वस्तुतः । तथा कवयः आत्मानम् ईश्वरं तत्-तत्-सङ्घात-स्थत्वेनान्यैर् अविविक्तम् अपि
आत्मस्थं स्वांश-तेजोभिर् एव क्रीडन्तं जानन्तीत्य् अर्थः ।

[102]

यद् एवं युद्धादि-निज-लीलाभिर् भक्त-विनोदनम् एव प्रयोजनं, विश्व-पालनं तु


ततः स्वत एव भवतीत्य् उक्त्वा, सृष्टि-प्रलययोः प्रकृतीक्षणादाव् अपि सर्वाशङ्क-
निरासार्थम् अतिदिशन् त्रिष्व् अप्य् अविशेषम् आह –

यदा सिसृक्षुः पुर आत्मनः परो


रजः सृजत्य् एष पृथक् स्व-मायया ।
सत्त्वं विचित्रासु रिरंसुर् ईश्वरः
शयिष्यमाणस् तम ईरयत्य् असौ ॥ [BhP 7.1.10]

यदा यत्र स्व-चेष्टा-लक्षणे काले एष परः परमेश्वरः स्व-मायया भक्त-कृपया


आत्मनः पुरः प्राचीन-सृष्टि—गत-साधक-भक्त-रूपाणि स्वस्याधिष्ठानानि सिसृक्षुर्
भवति प्रकृत्या सह तेषु लीनेषु आविर्भावनार्थाम् ईक्षां करोति तदा पृथक् स्वरूप-
शक्तेर् इतरासौ जीव-मायाख्या शक्तिः पूर्ववत् तच्-चेष्टात्मक-प्रभावाभासोद्दीप्ता रजः
सृजति स्वांश-भूताद् गुण-त्रय-साम्याद् अव्यक्ताद् विक्षिपति उद्बोधयतीति वा । यद् वा
पृथङ्-मायानुगत एष काल एव सृजति तथासौ-पदेन च काल एवोच्यते ।

अथ विचित्रासु नाना-गुण-वैचित्री-मतीषु तल्-लक्षणासु पूर्षु यदा रन्तुम् इच्छुर् भवति


तदासौ सत्त्वं सृजति, यदा पुनस् ताभिर् एव मिलित्वा शयिष्यमाणः शयितुम् इच्छुर्
भवतीत्य् अर्थः । तदासौ तमः सृजतीति । ततो भक्त-निमित्तम् एव सर्वा एव सृष्ट्य्-आदि-

73
परमात्म-SANDARBHA

क्रियाः प्रवर्तन्ते इति भावः । यथाङ्गीकृतम् एकादशस्य तृतीये टीकाकृद्भिर् अपि । किम्
अर्थं ससर्ज स्व-मात्रात्म-प्रसिद्धये । स्वं मिमीते प्रमिमीते आत्मानम् उपास्ते यः
स स्व-माता तस्यात्मनो जीवस्य प्रकृष्टा ये सिद्धय इति शयनम् अत्र पुरुषावतारस्य
कदाचित् प्रलयोदधौ योग-निद्रा कदाचिद् भगवत्-प्रवेशो वा । यद्यपि सर्वेष्व् अपि
जीवेषु अन्तर्यामितया परमेश्वरस् तिष्ठति तथापि तत्रासंसक्तत्वाद् अस्थित एव भवति
तद् भक्तेषु तु समासक्तत्वान् न तथेति । न च तत्-सङ्गादौ तस्येच्छेति यथोक्त-
व्याख्यानम् एव बलवत् । तथा च श्री-भगवद्-उपनिषदः

मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ।


न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [Gétä 9.4-5] इति
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [Gétä 9.29] इति च ।

उक्तं च हरि-भक्ति-सुधोदये –

भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् ।


वसामि तत्र शोभैव वैकुण्ठाख्याद् इवर्णना ॥ इति ।

[103]

एवं प्रसङ्गेन सृष्टि-प्रलयाव् अपि व्याख्याय पुनः पालनम् एव व्याचक्षाणः


प्रकरणम् उपसंहरति सार्धेन --

कालं चरन्तं सृजतीश आश्रयं


प्रधान-पुम्भ्यां नर-देव सत्य-कृत् ।
य एष राजन्न् अपि काल ईशिता
सत्त्वं सुरानीकम् इवैधयत्य् अतः ।
तत्-प्रत्यनीकान् असुरान् सुर-प्रियो
रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः ॥ [BhP 7.1.11]

सत्य-कृत् स्वरूप-शक्ति-विलासेनैव स्वयं परमार्थ-सत्य-क्रियाविर्भावक एव सन्


स्व-चेष्टा-रूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं प्रधान-पुंभ्यां च
चरन्तं तत्-तत्-सम्बन्धानां साधक-भक्तानां देवादि-प्रविष्टं निज-तेजोऽंशानां
च sähäyyaa-हेतोर् एव सृज्यमानतया उत्पत्तैवाव्यक्त-जीव-सङ्घाताभ्यां चरन्तम्
अतएव सन्निधानेनैव तयोस् तत्-तद्-अवस्थानाम् आश्रयम् उद्भव-हेतुं च । नरद्-
देवेति सम्बोधनेन यथा निजैषया मुख्यम् एव कार्यं कुर्वतस् तव तथैवानयद्
अपि क्षुद्रतरं स्वयम् एव सिध्यति तद्वद् इहापीति बोधितम् । ततो य एष चेष्टा-रूपः
कालः स सत्त्वं सत्र्त्व-प्रधानं सुरानीकमेघयतीव तत एव त-प्रत्यनीकान् रजस्-
तमः-प्रधानान् असुरान् प्रमिणोतीव हिन्स्तीव, ये तु देवेषु भक्ता असुरेषु भक्त-
द्वेषिणस् तान् स्वयं पालयति चैवेति पूर्वेम् एवोक्तम् । यस्मात् तच्-चेष्टा-लक्षणस्य
कालस्यैवं वार्ता तस्माद् ईशितापि एधयतीव प्रमिणोतीव चेति । हे राजन्न् इति
पूर्वाभिप्रायम् एव ।

ननु यदि चेशितुः प्रयोजनं न भवति तर्हि कथं कदाप्य् असुरान् अपि स्व-पक्षान्
विधाय देवैर् न युध्येत, तत्राह सुर-प्रियः । सुरेषु वर्तमानाः प्रिया भक्ता यस्य
सः । सत्त्व-प्रधानेषु सुरेषु प्रायशस् तेषां सर्वेषाम् अनुगमनेनैव
तस्यानुगमनम् । कदाचिद् बृहस्पत्य्-आदिषु महत्स्व् अपराधे तु तेषां मालिन्येन

74
परमात्म-SANDARBHA

सुरत्वाच्छादनात् तेषां तस्य चैतेष्व् अननुगमनं स्याद् इति । जयकाले तु सत्त्वस्येत्य् आद्य्
उक्तम् इति भावः ।

ननु कथं तेऽपि तान् नानुगच्छन्ति तत्राह – रजस्-तमस्कान् इति । अत्यन्त-भगवद्-


बहिर्मुखता-करयोर् गुणयोर् अरोचकत्वाद् एवेति भावः । तर्य् असौ सदैवासुराणां
निग्रहम् एव करोतीत्य् अथाप्य् असमञ्जस्यम् इत्य् आशङ्क्याह उरुश्रवाः । उरु सर्वतो
विस्तृतं महत्तमं वा श्रवः कीर्तिर् यस्य स तेषाम् अप्य् अनुग्रहं करोतीति भावः ।

[104]

तद् एवं सिद्धान्तं प्रदर्श्य तत्र स्व-भक्तानुग्रह-मात्र-प्रयोजनस् तत् तत् करोति


परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लाद-जय-विजयादि-कृपायाः सूचकम् इतिहास-
विशेषम् आह --

अत्रैवोदाहृतः पूर्वम्
इतिहासं सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन्
पृच्छतेऽजात-शत्रवे ॥ इत्य् [BhP 7.1.12] आदि । टीकैव दृश्या ॥ 7.1 ॥ श्री-शुकः ॥93-104॥

[105-106]

तद् एवं सर्वे अपि वैषम्य-नैर्घृण्ये परिहृते । ईश्वरस् तु पर्यन्यवद् द्रष्टव्य इत्य्
अस्य ब्रह्म-सूत्र-निर्गतार्थ-न्यायस्याप्य् अत्रैवान्तर्भाव-सिद्धेः । इति ब्रह्म-
भगवत्-परमात्मानो विवृताः । तद् एवं त्रिव्यूहत्वम् एव व्याख्यातम् । क्वचिद्
वासुदेवादि-चतुर्व्यूहादित्वं च दृश्यते । स च भेदः कस्यचित् केनचिद् अभेद-
विवक्षया च नायुक्तः। तद् उक्तं मोक्ष-धर्मे नारायणीये --

एक-व्यूह-विभागो वा क्वचिद् द्वि-व्यूह-संज्ञितः ।


त्रि-व्यूहश् चापि सङ्ख्यातश् चतुर्व्यूहश् च दृश्यते ॥ इति [Mbh 12.336.53]

श्रुतिश् च – स एकधा भवति द्विधा भवतीत्य् [Chä 7.26.2] आद्या ।

अथ पूर्व-रीत्या चतुर्व्यूहत्वाद्य्-अविसंवादितया यद् अत्र त्रि-व्यूहत्वं तत्र प्रथम-


व्यूहस्य श्री-भगवत एव मुख्यत्वं यत्-प्रतिपादकत्वेनैवास्य श्री-भागवतम् इत्य्
आख्या । यथोक्तम् – इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् इति । तस्य हि
प्राधान्ये षड्-विधेन लिङ्गेन तात्पर्यम् अपि पर्यालोच्यते ।

उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।


अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् उक्त-प्रकारेण ।

तथा हि तावद् उपक्रमोपसंहारयोर् ऐक्येन --

जन्माद्य् अस्य यतो ऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्


तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गो ऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥ [BhP 1.1.1]

75
परमात्म-SANDARBHA

कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा


तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ [BhP 12.13.19]

तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा-पुराणस्य


ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद् उपादायैवावतारः । तत्र पूर्वम्
अथातो ब्रह्म जिज्ञासेति व्याचष्टे तेजो-वारि-मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां
प्राथमिकत्वाद् अस्य पूर्वत्वम् ।

तत्र ब्रह्म-जिज्ञासेति व्याचष्टे परं धीमहीति । परं श्री-भगवन्तं धीमहि


ध्यायेम । तद् एवं मुक्त-प्रग्रहया योग-वृत्त्या बृहत्वाद् ब्रह्म यत् सर्वात्मकं
तद्-बहिश् च भवति । तत् तु निज-रश्म्य्-आदिभ्यः सूर्य इव सर्वेभ्यः परम् एव स्वतो
भवतीति मूल-रूपत्व-प्रदर्शनाय पर-पदेन ब्रह्म-पदं व्याख्यायते । तच् चात्र
भगवान् एवेत्य् अभिमतम् । पुरुषस्य तद्-अंशत्वान् निर्गुणस्य ब्रह्मणो गुणादि-
हीनत्वात् । उक्तं च श्री-रामानुज-चरणैः – सर्वत्र बृहत्व-गुण-योगेन हि ब्रह्म-
शब्दः । बृहत्वं च स्वरूपेण गुणैश् च यत्रानवधिकातिशयः सोऽस्य मुखोऽर्थः । स
च सर्वेश्वर एवेति । उक्तं प्रचेतोभिः नह्यन्तो यद् विभूतीनां सोऽनन्त इति गीयते ।
अतएव विव्ध-मनोहरानन्ताकारत्वेऽपि तत्-तद्-आकाराश्रय-परमाद्भुत-
मुख्याकारत्वम् अपि तस्य व्यञ्जितम् । तद् एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न
तस्य विष्ण्व्-आदि-रूपक-भगवत्त्वम् एव सिद्धम् । तस्यैव ब्रह्म-शिवादि-परत्वेन
दर्शितत्वात् । अत्र जिज्ञासेत्य् अस्य व्याख्या धीमहीति । यतस् तज्-जिज्ञासास् तात्-पर्यं तद्-
ध्यान एव । तद् उक्तम् एकादशे स्वयं भगवता --

शब्द-ब्रह्मणि निष्णातो
निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो
ह्य् अधेनुम् इव रक्षत ॥ [BhP 11.11.18] इति ।

ततो धीमहीत्य् अनेन श्री-रामानुज-मतं जिज्ञासा-पदं निदिध्यासन-परम् एवेति ।


स्वीयत्वेनाङ्गीकरोति श्री-भागवत-नामा सर्व-वेदादि-सार-रूपोऽयं ग्रन्थ इत्य् आयातम् ।
धीमहीति बहु-वचनं काल-देश-परम्परा-स्थितस्य सर्वस्यापि तत्-
कर्तव्यताभिप्रायेण अनन्त-कोटि-ब्रह्माण्डान्तर्यामिनां पुरुषाणाम् अंशिभूते
भगवत्य् एव ध्यानस्याभिधानात् । अनेनैक-जीव-वाद-जीवन-भूतो विवर्त-वादोऽपि
निरस्तः । ध्यायतिर् अपि भगवतो मूर्तत्वम् अपि बोधयति ध्यानस्य मूर्त
एवाकष्टार्थत्वात् । सति च सुसाध्ये पुमर्थोपाये दुःसाध्यस्य पुरुषाप्रवृत्त्या स्वत
एवापकर्षात् तद्-उपासकस्यैव युक्ततमत्व-निर्णयाच् च । तथा च गीतोपनिषदः –

मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।


श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ [Gétä 12.2]
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ [Gétä 12.3-4]
क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-एतसाम्
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [Gétä 12.5]

76
परमात्म-SANDARBHA

इदम् एव च विवृतं ब्रह्मणा --

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो


क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [BhP 10.14.4] इति ।

अतएवास्य ध्येयस्य स्वयं भगवत्त्वम् एव साधितम् । शिवादयश् च व्यावृत्ताः । तथा


धीमहीति लिङ्गा ध्योतिता पृथग्-अनुसन्धान-रहिता प्रार्थना ध्यानोपलक्षित-
भगवद्-भजनम् एव परम्-पुरुषार्थत्वेन व्यनक्ति । ततो भग्वतस् तु तथात्वं
स्वयम् एव व्यक्तम् । ततश् च यथोक्त-परम-मनोहर-मूर्तित्वम् एव लक्ष्यते । तथा
च वेदानां सामवेदोऽस्मीति [Gétä 10.22]| तत्र च बृहत्-साम तथा साम्नाम् इत्य् [गीता
10.35] उक्त-महिम्नि बृहत्-साम्नि बृहद्-धामं बृहत्-पार्थिवं बृहद्-अन्तरीक्षं
बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं वामेभ्यो वामम् इति । तद् एवं ब्रह्म-
जिज्ञासेति व्याख्यातम् ।

अथात इत्य् अस्य व्याख्याम् आह सत्यम् इति । यतस् तत्राथ-शब्द आनन्तर्ये अतः शब्दो
वृत्तस्य हेतु-भावे वर्तते तस्माद् अथेति स्वाध्याय-क्रमतः प्राक् प्राप्त-कर्म-काण्डे
पूर्व-मीमांसया सम्यक् कर्म-ज्ञानाद् अनन्तरम् इत्य् अर्थः । अत इति तत्-क्रमतः
समनन्तरं प्राप्त-ब्रह्म-काण्डे तूत्तर-मीमांसया निर्णेय-सम्यग्-अर्थेऽधीत-
चराद् यत्-किञ्चिद्-अनुसंहितार्थात् कुतश्चिद् वाक्याद् धेतोर् इत्य् अर्थः । पूर्व-
मीमांसायाः पूर्व-पक्षत्वेनोत्तर-मीमांसानिर्णयोत्तर-पक्षेऽस्मिन्न्
अवय्श्यापेक्ष्यत्वाद् अविरुद्धांशे सहायत्वात् कर्मणः शान्त्य्-आदि-लक्षण-सत्त्व-शुद्धि-
हेतुत्वाच् च तद्-अनन्तरम् इत्य् एव लभ्यम् । वाक्यानि चैतानि तद् यथेह कर्म-जितो लोकः
क्षीयते एवामेवामुत्र पुण्य-जितो लोकः क्षीयते । अथ य इहात्मानम् अनुविद्य व्रजन्त्य्
एतांश् च सत्य-कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवतीति न स पुनर् आवर्तते इति
स चानन्त्याय कल्पते इति निरञ्जनः परमं साम्यम् उपैतीति ।

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।


सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति [Gétä 14.2] |

तद् एतद् उभयं विवृतं रामानुज-शारीरके मीमासा-पूर्वभाग-ज्ञातस्य


कर्मणोऽल्पास्थिर-फलत्वं तद्-उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्य त्व्
अनन्ताह-प्रफलत्वं श्रूयते । अतः पूर्व-वृत्तान् कर्म-ज्ञानाद् अनन्तरं ब्रह्म
ज्ञातव्यम् इत्य् उक्तं भवति । तद् आह सर्वादि-वृत्तिकारो भगवान् बौधायनः – वृत्तान्
कर्माधिगमाद् अनन्तरं ब्रह्म विविदिषेतीति ।

एतद् एव पुरञ्जनोपाख्याने च दक्षिण-वाम-कर्णयोः पितृ-हूद्व-हू-शब्द-निरुक्तौ


व्यक्तम् अस्ति । तद् एवं सम्यक् कर्म-काण्ड-ज्ञानानन्तरं ब्रह्म-काण्ड-गतेषु
केषुचिद् वाक्येषु स्वर्गाद्य्-आनन्दस्य वस्तु-विचारेण दुःख-रूपत्व-व्यभिचारि-
सत्ताकत्व-ज्ञान-पूर्वकं ब्रह्मणस् त्व् अव्यभिचारि-परतमानन्दत्वेन सत्यत्व-
ज्ञानम् एव ब्रह्म-जिज्ञासायां हेतुर् इति अर्थात इत्य् अस्यार्थे लब्धे तन्-निर्गलितार्थम्
एवाह सत्यम् इति । सर्व-सत्तादात्रव्यभिछारि-सत्ताकम् इत्य् अर्थः । परम् इत्य्
अनेनान्वयात् सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् अत्र [Taitt 2.1.3] श्रुतौ च ब्रह्मेत्य्
अनेन ।

77
परमात्म-SANDARBHA

तद् एवम् अन्यस्य तद्-इच्छाधीन-सत्ताकत्वेन व्यभिचारि-सत्ताकत्वम् आयाति । तद् एवम्


अत्र तद् एतद् अवधि व्यभिचारि-सत्ताकम् एव ध्यातवन्तो वयम् इदानीं त्व् अव्यभिचारि-
सत्ताकं ध्यायेमेति भावः ।

अथ परत्वम् एव व्यनक्ति धाम्नेति । अत्र धाम-शब्देन प्रभाव उच्यते प्रकाशो वा ।
गृह-देह-त्विट्-प्रभावा धामनीत्य् अमरादि-नानार्थ-वर्गात् । न तु स्वरूपम् । तथा
कुहक-शब्देनात्र प्रतारण-कृद् उच्यते । तच् च जीव-स्वरूपावरण-विक्षेपकारित्वादिना
माया-वैभवम् एव । ततश् च स्वेन धाम्ना स्व-प्रभाव-रूपया स्व-प्रकाश-रूपया वा
शक्त्या सदा नित्यम् एव निरस्तं कुहकं माया-वैभवं यस्मात् तम् । तद् उक्तं
मायां व्युदस्य चिच्-छक्त्येति । तस्या अपि शक्तेर् आगन्तुकत्वेन स्वेनेत्य् अस्य
vaiyaarthyaà स्यात् । स्व-स्वरूपेणेत्य् एवं व्याख्याने तु स्वेनेत्यनेनैव चरितार्थता स्यात्
| यथा कथञ्चित् तथा व्याख्यानेऽपि कुहक-निरसन-लक्षणा शक्तिर् एवापद्यते । सा च
साधकतम-रूपया तृतीयया व्यक्तेति । एतेन मायातत्कार्य-विलक्षणं यद् वस्तु तत् तस्य
स्वरूपम् इति स्व-स्वरूप-लक्षणम् अपि गम्यम् । तच् च सत्यं ज्ञानम् आनन्दं
ब्रह्मेति विज्ञानम् आनन्दं ब्रह्मेति [Taitt 2.1.3] श्रुति-प्रसिद्धम् एव । एतच्-छ्रुति-
लक्षकम् एव च सत्यम् इति विन्यस्तम् । तद् एवं स्वरूप-शक्तिश् च साक्षाद् एवोपक्रान्ता
ततः सुतराम् एवास्य भगवत्त्वं स्पष्टम् ।

अथ मुख्ये सत्यत्वे युक्तिं दर्शयति यत्रेति । ब्रह्मत्वात् सर्वत्र स्थिते वासुदेवे
bhagavati yasmin shtitas त्रयाणां गुणानां भूतेन्द्रिय-देवतात्मको यस्यैवेशितुः
सर्गोऽप्य् अयम् ऋषा शक्त्यादौ रजतादिकम् इवारोपितो न भवति । किन्तु यतो वा इमानीति
श्रुति-प्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात् संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत
उपदेशाद् इति [व्स्. 2.4.20] यद् एक-कर्तृकत्वाच् च सत्य एव । तत्र दृष्टान्तेनाप्य् अमृषात्वं
साधयति – तेज-आदीनां विनिमयः परस्परांश-व्यत्ययः परस्परस्मिन्न्
अंशेनावस्थितिर् इत्य् अर्थः । स यथा मृषा न भवति किन्तु यथैवेश्वर-निर्माणं
तथेत्य् अर्थः । हतेमास् तिस्रो देवतास् त्रिवृद् एकैका भवति । तद् अग्ने रोहितं रूपं
तेजसस् तद्-रूपं यत् शुक्लं तद् अपां यत् कृष्णं तत् पृथिव्याः तद् अन्नस्येति श्रुतेः
[ChäU 6.4.1] |

तद् एवम् अर्थस्यास्य श्रुति-मूलत्वात् कल्पना-मूलस् त्व् अन्योऽर्थः स्वत एव परास्तः ।


तत्र च सामान्यतया निर्दिष्टानां तेज-आदीनां विशेषत्वे सङ्क्रमणं न शाब्दिकानां
हृदय-मध्यारोहति । यदि च तद् एवामंस्यत तदा वारादीनि मरीचिकादिषु यथेत्य्
एवावक्ष्यते । किं च तन्-मते ब्रह्मतस् त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप
एव जन्मेत्य् उच्यते । स पुनर् भ्रमाद् एव भवति । भ्रमश् च सादृश्यावलम्बी ।
सादृश्यं तु काल-भेदेनोभयम् एवाधिष्ठानं करोति । रजतेऽपि शुक्ति-भ्रम-
सम्भवात् । न चैकात्मकं भ्रमाधिष्ठानं बह्व्-आत्मकं तु भ्रम-कल्पितम् इत्य्
अस्ति नियमो मिथो मिलितेषु विदूर-वर्ति-धूम-पर्वत-वृक्षेष्व् अखण्ड-मेघ-भ्रम-
सम्भवात् ।

तद् एवं प्रकृतेऽप्य् अनादित एव त्रि-सर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च चिन्मात्रतया
स्वत एव स्फुरद् अस्ति । तस्माद् अनाद्य-ज्ञानाक्रान्तस्य जीवस्य यथा सद्-रूपता-सादृश्येन
ब्रह्मणि त्रि-सर्ग-भ्रमः स्यात् तथा त्रि-सर्गेऽपि ब्रह्म-भ्रमः कथं न कदाचित्
स्यात् । ततश् च ब्रह्मण एवाधिष्ठानत्वम् इत्य् अनिर्णये सर्व-नाश-प्रसङ्गः ।
आरोपकत्वं तु जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रम् एव तन्-
मतम् इति । ततश् च श्रुति-मूल एव व्याख्याने सिद्धे सोऽयम् अभिप्रायः । यत्र हि यन्
नास्ति किन्त्व् अन्यत्रैव दृश्यते तत्रैव तद्-आरोपः सिद्धः । ततश् च वस्तुतस् तद्-अयोगात्

78
परमात्म-SANDARBHA

तत्र तत्-सत्तया तत्-सत्ता कर्तुं न शक्यत एव । त्रि-सर्गस्य तु तच्-छक्ति-विशिष्टाद्


भगवतो मुख्य-वृत्त्यैव जातत्वेन श्रुतत्वात् तद्-व्यतिरेकात् तत्रैव सर्वात्मके सोऽस्ति ।
ततस् तस्मिन् न चारोपितं च । आरोपस् तु तथापि धाम्नेत्य् आदि-रीत्यैवाचिन्त्य-शक्तित्वात्
तेन लिप्तत्वाभावेऽपि तच्-छाङ्कर-रूप एव । तथा च एकदेश-स्थितस्याग्नेर् ज्योत्स्ना
विस्तारिणी यथेत्य् अनुसारेण तत्-सत्तया तत्-सत्ता भवति ।

ततो भगवतो मुख्यं सत्यत्वं त्रि-सर्गस्य च न मिथ्यात्वम् इति । तथा च श्रुतिः


सत्यस्य सत्यम् इति तथा प्राणा वै सत्यं तेषाम् एव सत्यम् इति (बृह्ददु 2.3.6) | प्राण-
शब्दोदितानां स्थूल-सूक्ष्म-भूतानां व्यवहारतः सत्यत्वेनाधिगतानां मूल-
कारण-भूतं परम-सत्यं भगवन्तं दर्शयतीति ।

अथ तम् एव तटस्थ-लक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया ब्रह्म-


सूत्राणाम् एव विवृतिर् इयं संहितेति बिबोदयिषया च तद्-अन्तरं सूत्रम् एव प्रथमम्
अनुवदति जन्माद्यस्य यत इति । जन्मादीनि सृष्टि-स्थिति-प्रलयम् । तद्-गुण-स:अविज्ञान-
बहुव्रीहि । अस्य विश्वस्य ब्रह्मादिस्तम्ब-पर्यन्तानेक-कर्तृ-भोक्तृ-संयुक्तस्य
प्रतिन्यत-देशकाल-निमित्त-क्रिया-फलाश्रयस्य मनसाप्य् अचिन्त्य-विविध-चित्र-रचना-
रूपस्य यतो यस्माद् अचिन्त्य-शक्त्या स्वयम् उपादान-रूपात् कर्त्रादि-रूपाच् च जन्मादि
तं परं धीमहीत्य् अन्वयः । अत्र विषया-वाक्यं च भूगुर्वै वारुणिर् वरुणं
पितरम् उपससार अधीहि भो भगवो ब्रह्मेत्य् आरभ्य यतो वा इमानि भूतानि जायन्ते
येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद्-विजिज्ञासस्व तद् ब्रह्म इति (तैत्तु
3.1.1.) तत् तेजोऽसृजत इत्य् आदि (ChäU 6.2.3) च ।

जन्मादिकम् इहो लक्षणं न तु विशेषणम् । ततस् तद्-ध्याने तन् न प्रविशन्ति । किन्तु


शुद्ध एव ध्येय इति । किं च अत्र प्राग् उक्त-विशेषण-विशिष्ट-विश्व-जन्मादेस् तादृश-
हेतुत्वेन सर्व-शक्तित्वं सत्य-सङ्कल्पत्वं सर्व-ज्ञत्वं सर्वेश्वरत्वं च तस्य
सूचितम् । यः सर्वज्ञः सर्व-विद् यस्य ज्ञानमयं तपः सर्वस्य वशी इत्य् आदि श्रुतेः
[Muëò 1.1.9, 2.2.7]| तथा परत्वेन निरस्ताखिल-हेय-प्रत्यनीक-स्वरूपत्वं ज्ञानाद्य्-
अनन्त-कल्याण-गुणत्वं सूचितम् । न तस्य कार्यं कारणं च विद्यते इत्य् आदि श्रुतेः ।
ये तु निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति तन्-मते ब्रह्म-जिज्ञासायां janm¨dyasya यत
इत्य् असङ्गतं स्यात् । निरतिशय-बृहद्-बृंहणं चेति निर्वचनात् । तच् च ब्रह्म जगज्-
जन्मादि-कारणम् इति वचनाच् च । एवम् उत्तरेष्व् अपि सूत्रेषु सूत्रोदाहृत-श्रुतयश् च न
तत्र प्रमाणम् । तर्कश् च साध्य-धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-
विषयत्वान् न निर्विशेष-वस्तुनि प्रमाणम् । जगञ्-जन्मादिभ्रमो यतस् तद् ब्रह्मति
स्वोत्प्रेक्ष-पक्षे च न निर्विशेष-वस्तु-सिद्धिः । भ्रम्-मूलम् अज्ञानम् अज्ञान-साक्षि
ब्रह्मेति उपयमात् । साक्षित्वं हि प्रकाशैक-रसतयोच्यते । प्रकाशत्वं तु जडाद्
व्यावर्तकं स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन भवति । तथा सति
स्वैशेषत्वं तद्-अभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् । किं च तेजो-वारि-मृदाम्
इत्य् अनेनैव तेषां विवक्षितं सेत्स्यतीति जन्माद्यस्य यत इत्य् अप्रयोजकं स्यात् । अतस् तद्-
विशेषत्वे लब्धे स विशेषः शक्ति-रूप एव । शक्तिश् चान्तराङ्गा बहिरङ्गा तडस्था चेति
त्रिधा दर्शिता । तत्र विकारात्मकेषु जगज्-जन्मादिषु साक्षाद्-धेतुना बहिरङ्गाया एव स्याद्
इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहीत्य् अनेन ।

अथ यद्यपि भगवतोऽंशात् तद्-उपादान-भूत-प्रकृत्याख्य-शक्ति-विशिष्टात् पुरुषाद्


एवास्य जन्मादि तथापि भगवत्य् एव तद्-धेतुना पर्यवसति । समुद्रैक-देशे यस्य
जन्मादि तस्य समुद्र एव जन्मादीनि । यथोक्तम् –

79
परमात्म-SANDARBHA

प्रकृतिर् यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
ब्रह्म तत् त्रितयं त्व् अहम् ॥ [BhP 11.24.19]

तस्य च भगवतो जन्माद्यस्य यत इत्य् अनेनापि मूर्तत्वम् एव लभ्यते । यतो मूर्तस्य
जगतो मूरित्-शक्तेर् निधान-रूप-तादृशानानन्त-पर-शक्तीनां निधान-रूपोऽसाव् इत्य्
आक्षिप्यते । तस्य परम-कारुणत्वाङ्गीकारात् । न च तस्य मूर्तत्वे सत्य् अन्यतो जन्मापतेत्
अनवस्थापत्तेर् एकस्यैवादित्वेनाङ्गीकारात् । साङ्ख्यानाम् अव्यक्तस्येव ।

स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः [ÇvetU 6.9]

इति श्रुति-निषेधात् । अनादु-सिद्धाप्राकृत-स्वाभाविक-मूर्तित्वेन तस्य तत् प्रसिद्धिश् च ।


तद् एवं मूर्तत्वे सिद्धे स च मूर्तो विष्णु-नारायआदि-साक्षाद्-रूपकः श्री-भगवान् एव
नान्यः । तथा च –

यतः सर्वाणि भूतानि


भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति
पुनर् एव युग-क्षये ॥

इत्य् आदि तत्-प्रतिपादक-सहस्र-नामादौ तत्रैव तु यथोक्तम् अनिर्देश्य-वपुः श्रीमान्


इति ।

एवं च स्कान्दे –

स्रष्टा पाता च संहर्ता स एको हरिर् ईश्वरः ।


स्रष्टृत्वादिकम् अन्येषां दारु-योषावद् उच्यते ॥
एक-देश-क्रियावत्त्वान् न तु सर्वात्मनेरितम् ।
सृष्ट्य्-आदिकं समस्तं तु विष्णोर् एव परं भवेत् ॥ इति ।

महोपनिषदि च – स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्य् आदिकम् । अत एव विवृतं –

निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः ।


हिरण्यगर्भः सर्वश् च कालस्यारूपिणस् तव ॥ इति ।

तव यो रूप-रहितः कालः काल-शक्तिस् तस्य निमित्त-मात्रम् इति व्यधिकरण एव षष्ठी ।
तथा आद्योऽवतारः पुरुषः परस्येत्य् आदि । यद्-अंशतोऽस्य स्थिति-जन्म-नाशा इत्य् आदि च ।

तद् एवम् अत्रापि तथाविध-मूर्तिर् भगवान् एवोपक्रान्तः । तद् एवं तटस्थ-लक्षणेन


परं निर्धार्य तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-योनित्वात्, तत् तु समन्वयाद् इत्य्
एतत्-सूत्र-द्वयेन (1.1.3-4) स्थापितम् अस्ति तत्र पूर्व-सूत्रस्यार्थः । कुतो ब्रह्मणो
जगज्-जन्मादि-हेतुत्वं तत्राह – शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात् । यतो
वामानि भूतानीत्य् आदि-शास्त्र-प्रमाणकत्वाद् इति । नात्र दर्शनानतरवत् तर्क-
प्रमाणकत्वम् । तर्काप्रतिष्ठानात् अन्त्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाण-

80
परमात्म-SANDARBHA

विषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधा-ध्याये तर्केणैव


निराकरिष्यन्ते । अत्र तर्काप्रतिष्ठानं चैवम् – ईश्वरः कर्ता न भवति प्रयोजन-
शून्यत्वान् मुक्तात्मवत् । तनु-भुवनादिकं जीव-कर्तृकं कार्यत्वात घटवत् । विमति-
विषयः कालो न लोक-शून्यः कालत्वात् वर्तमान-कालवद् इत्य् आदि । तद् एवं
दर्शनानुगुण्य्नेश्वरानुमानं दर्शनान्तर-प्रातिकूल्य-पराहतम् इति शास्त्रैक-
प्रामाणिकः पर-ब्रह्म-भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतर-
प्रमाण-परिदृष्ट-समस्त-वस्तु-विजातीय-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-
मिश्रानवधिकातिशयापरिमितोदार-विचित्र-गुण-सागरं निखिल-हेय-प्रत्यनीक-
स्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य-प्रयुक्त-दोष-
गन्धः । अतएव स्वाभाविकानन्त-नित्य-मूर्तिमत्त्वम् अपि तस्य सिध्यति ।

अथोत्तर-सूत्रस्यार्थः । ब्रह्मणः कथं शास्त्र-प्रमाणकत्वं तत्राह तत् त्व् इति । तु


शब्दः प्रसक्ताशङ्क-निवृत्त्य्-अर्थः । तच्-छास्त्र-प्रमाणकत्वं ब्रह्मणः
सम्भवत्य् एव । कुतः समन्वयात् । अन्वय-व्यतिरेकाभ्याम् उपपादनं समन्वयस्
तस्मात् । तत्रान्वयः सत्यं ज्ञानम् अनन्तं ब्रह्मेति [Taitt 2.1.3] आनन्दो ब्रह्मेति
एकम् एवाद्वितीयं ब्रह्म इति । तत् सत्यं स आत्मा इति । सद् एव सोम्येदम् अग्र आसीद् इति ।
आत्मा वा इदम् एक एवाग्र आसीत् पुरुष-विध इति । पुरुषो ह वै नारायण इति । एको ह वै
नारायण आसीद् इति । बहु स्यां प्रजायेय इति [Chä 6.2.3] | तस्माद् वा एतस्माद् आत्मन
आकाशः सम्भूत इति । तत्-तेजोऽसृजत इति । यतो वा इमानि भूतानि जायन्त इति । पुरुषो ह वै
नारायणोऽकामयत अथ नारायणाद् ajo’j¨äyata यतः प्रजाः सर्वाणि भूतानि नारायणं
परं ब्रह्म तत्त्वं नारायणः परम् ऋतं सत्यं परं ब्रह्म पुरुषं पिङ्गलम्
इत्य् आदिषु च ।

अथ व्यतिरेकः । कथम् असतः सज्जायेत इति । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश
आनन्दो न स्याद् इति । एको ह वै नारायण आसीन् न ब्रह्मा न च शङ्कर इत्य् आदिना । स
चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति तद् उपलब्ध्यैव परम-
पुरुषार्ह्तत्व-सिद्धेर् न प्रयोजन-शून्यत्वम् अपि ।

तद् एवं सूत्र-द्वयार्थे स्थिते तद् एतद् व्याचष्टे, अन्वयादितरतश् चार्थेष्व् इति । अर्थेषु
नाना-विधेषु वेद-वाक्यार्थेष् सत्स्व् अन्वयात् अन्वय-मुखेन यतो यस्मात् एकस्माद् अस्य
जन्मादि प्रतीयते तथेतरतो व्यतिरेक-मुखेन च यस्माद् एवास्य ततः प्रतीयत इत्य्
अर्थः । अतएव तस्य श्रुत्य्-अन्वय-व्यतिरेक-दर्शितेन परम-सुख-रूपत्वेन परम-
पुरुषार्थत्वं च ध्वनितम् । एको ह वै नारायण आसीद् इत्य् आदि-शास्त्र-प्रमाणत्वेन
प्राक्-स्थापित-रूपं चेति ।

अथेक्षतेर् नाशब्दम् इति व्याचष्टे अभिज्ञ इति । अत्र सूत्रार्थः इदम् आम्नायते छान्दोग्ये
सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म तद् ऐक्षत बहु स्यां प्रजाययेति
| [Chä 6.2.3] | तत्-तेजोऽसृजतेत्य् आदि । अत्र परोक्तं प्रधानम् अपि जगत्-कारणत्वेनायाति ।
तच् च नेत्य् आह ईक्षतेर् इति । यस्मिन् शब्द एव प्रमाणं न भवति तद्-अशब्दम्
आनुमानिकं प्रधानम् इत्य् अर्थः । न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य्
आशङ्क्याह ईक्षतेः । न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य् आशङ्क्याह ईक्षतेः ।
सच्-छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिअ ईक्षतेर् धातोः श्रवणात् । तद्
ऐक्षतेतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र चेक्षापूर्विकैव सृष्टिः । स
ऐक्षत लोकानुसृजा इति स इमान् लोकान् असृजतेत्य् आदौ । ईक्षणं चात्र तदेश-सृज्य-
विचारात्मकत्वात् सर्वज्ञत्वम् एव क्रोडीकरोति । तद् एतद् आह अभिज्ञ इति ।

81
परमात्म-SANDARBHA

ननु तदानीयम् एवाद्वितीयम् इत्य् उक्तेस् तस्येक्षण-साधनं न सम्भवति तत्राह


स्वराड् इति । स्व-स्वरूपेणैव तथा राजत इति । न तस्य कार्यं करणं च व्दियत इत्य् आदौ
स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदि श्रुतेः । एतेनेक्षणवन्-मूर्तिमत्त्वम् अपि तस्य
स्वाभावैकम् इत्य् आयातम् । निःश्वतितस्यान्य् अग्रे दर्शयिष्यमाणत्वात् । तच् च यथोक्तम्
एवेति च ।

अत्र शास्त्र-योनित्वाद् इत्य् अस्यार्थान्तरं व्याचष्टे तेन इति । तच् चार्थान्तरं यथा कथं
तस्य जगज्-जन्मादि-कर्तृत्वं कथं वा नान्य-तन्त्रोक्तस्य प्रधानस्य न चान्यस्येति
तत्राह । शास्त्रस्य वेद-लक्षणस्य योनिः कारणं तद्-रूपत्वात् । एवं वा अरे अस्य महतो
भूतस्य निश्वसितम् एतद् यदृग्-वेदो यजुर्-वेदः सामवेदोऽथ वाङ्गिरस इतिहास-
पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानीति श्रुतेः । शास्त्रं हि
सर्व-प्रमाणागोचर-विविधानन्त-ज्ञान-मयं तस्य च कारणं ब्रह्मैव श्रूयत इति
|

तद् एवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्व-शृष्ट्य्-आदिकम् अन्यस्य


नोपपद्यत् इति प्रोक्त-लक्षणं ब्रह्मैव जगत्-कारणं न प्रधानं न जीवान्तरम्
इति । तद् एव विवृत्याह तेने ब्रह्म हृदा य आदिकवय इति । ब्रह्म वेदम् आदि-कवये
ब्रह्मणे ब्रह्माणणं हृदान्तः-करण-द्वारैव, न तु वाक्य-द्वारा । तेने
आविर्भावितवान् ।

अत्र बृहद्-वाचकेन ब्रह्म-पदेन सर्व-ज्ञान-मयत्वं तस्य ज्ञापितम् । हृदेत्य्


अनेनान्तर्यामित्वं सर्व-शक्तिमयत्वं च ज्ञापितम् । आदिकवय इत्य् अनेन तस्यापि शिक्षा-
निदानत्वाच् छास्त्र-योनित्वं चेति । श्रुतिश् चात्र

यो ब्रह्माणं विदधाति पूर्वं


यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [ÇvetU 6.18] |

मुक्त-जीवा अपि तत्-कारणं नेत्य् आह मुह्यन्तीति । यत्र ब्रह्मणि वेदख्ये सूरयः
शेषादयोऽपि । अनेन च शयन-लीला-व्यञ्जित-निश्वसितमय-वेदो ब्रह्मादि-विविधानन-
लोचनश् च यः पद्मनाभस् तद्-आदि-मूर्तिकः श्री-भगवान् एवाभिहितः । विवृतं चैतत् ।
प्रचोदिता येन पुरा सरस्वतीत्य् [BhP 2.4.22] आदिना ।

अथ तत् तु समन्वयाद् इत्य् अस्यान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते इत्य् आह तत् त्व्
इति । समन्वयोऽत्र सम्यक् सर्वतोमुखोऽन्वयो व्युत्पत्तिर् वेदार्थ-परिज्ञातं यस्मात् तु
शास्त्र-निदानत्वं निश्चीयत इति जीवे सम्यक् । ज्ञानम् एव नास्ति प्रधानं त्व् अचेनम् एवेति
भावः । स वेत्ति विश्वं न हि तस्य वेत्तेति श्रुतेः । यद् एतद् अस्य तदीय-सम्यग्-ज्ञानं
व्यतिरेकमुखेन बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह
मुह्यन्तीति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद् एतद् विवृतं
स्वयं भगवता –

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।


इत्य् अस्या हृदयं लोके नान्या मद् वेद कश्चन ॥ इति (BhP 11.21.42) |

अनेन च साक्षाद्-भगवान् एवाभिहितः ।

82
परमात्म-SANDARBHA

अथेक्षतेर् नाशब्दम् इत्य् अस्यार्थान्तरम् abhiijïa इत्य् अत्रैव व्यञ्जितम् अस्ति । अत्र
सूत्रार्थः – नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् इत्य् आदि श्रुतेः । कथं तस्य
शब्द-योनित्वं, तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति । कुतः ।

83
परमात्म-SANDARBHA

ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेयेत्य् अत्र बहु स्याम् इति शब्दात्मकेक्ष-धातोः
श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य् आदि-शब्दात्मक-विचार-विदग्धः । स च
शब्दादि-शक्ति-समुदायस् तस्य न प्राकृतः प्रकृति-क्षोभात् पूर्वत्रापि सद्-भावात् । ततः
स्वरूप-भूत एवेत्य् आह स्वराड् इति ।

अत्र पूर्ववत् तादृशं सधर्मकत्वं मूर्तिमत्त्वम् अपि सिद्धम् । यथाहुः


सूत्रकाराः अन्तस् तद्-धर्मोपदेशाद् इति (Vs 1.1.10) | अतोऽशब्दत्वादिकं प्राकृत-शब्द-
हीनत्वादिम् एवेति ज्ञेयम् । अत्रोत्तर-मीमांसाध्याय-चतुष्टयस्याप्य् अर्थो दर्शितः ।
तत्रान्वयाद् इतरतश् चेति समन्वयाध्यायस्य सत्यं परम् इति फलाध्याययेति । तथा
गायत्र्य्-अर्थोऽपि स्पष्टः । तत्र जन्माद्यस्य यत इति प्रणवार्थः सृष्ट्य्-आदि-शक्तिमत्त्व-
वाचित्वात् । तद् एवम् एवाग्नि-पुराणे गायत्री-व्याख्याने प्रोक्तम् तज्-ज्योतिर् भगवान् विष्णुर्
जगज्-जन्मादि-कारणम् इति । यत्र त्रि-सर्गो मृषेति व्याहृति-त्रयार्थः । उभयत्रापि
लोकत्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक-परम-तेजो-वाचि
| तेने ब्रह्म हृदेति बुद्धि-प्रवृत्ति-प्रेरणा प्रार्थना सूचिता । तद् एव कृपया
स्वध्यानायास्माकं बुद्धि-वृत्तीः प्रेरयताद् इति भावः । एवम् एवोक्तं गायत्र्या च
समारम्भ इति । तच् च तेजस् तत्र अन्तस् तद्-धर्मोपदेशाद् इत्य् आदिना सम्प्रतिपन्नं
यन्-मूर्तं तद्-आद्य्-अनन्त-मूर्तिमद् एव ध्येयम् इति । तत्र चाग्नि-पुराण-क्रम-
वचनानि

एवं सन्ध्या-विधिं कृत्वा गायत्रीं च जपेत् स्मरेत् ।


गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥
तज्-ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः ।
भर्गः स्यात् भ्राजत इति बहुलं छन्दसीरितम् ॥
वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं परम् ।
सर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥
वृणोतेर् वरणार्थत्वात् जाग्रत्-स्वप्नादि-वर्जितम् ।
नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम् ॥
अहं ब्रह्म परं ज्योतिर् ध्यायेम हि विमुक्तये ।
तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥
शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च ।
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥
अग्न्य्-आदि-रूपो विष्णुर् हि वेदादौ ब्रह्म गीयते ।
तत् पदं परमं विष्णोर् देवस्य स्वैतुः स्मृतम् ॥
दधातेर् वा धीमहीति मनसा धारयेमहि ।
नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ॥
चोदयात् प्रेरयाद् बुद्धिं भोक्तॄणां सर्व-कर्मसु ।
दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ।
ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ॥
स्वर्गाद्यैः क्रीडते देवी यो हंसः पुरुषः प्रभुः ।
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ॥
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ।
देवस्य स्वैतुर् देवो वरेण्यं हि तुरीयकम् ॥
योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् अनुत्तमम् ।

84
परमात्म-SANDARBHA

जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥ इत्य् आदि ।

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।


वृत्रासुर-वधोत्सिक्तं तद्-भागवतम् उच्यते ॥ इत्य् आदीनि च ।

तस्माद् भग ब्रह्म परा विष्णुर् भगवतच्-छब्दाभिन्न-वर्णतया तत्र तत्र निर्दिष्टा


अपि भगवत्-प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व् अहंग्रहोपासना-निर्देशस् तत्-
साम्य इव लब्धे हि तद्-उपासना-योग्यता भवतीति । तथा दश-लक्षणर्थोऽप्य् अत्रैव
दृश्यः । तत्र सर्ग-विसर्ग-स्थान-निरोधा जन्द्माद्य् अस्य यतः इत्य् अत्र ।
मन्वन्तरेशानुकथने च स्थानान्तर्गते पोषणं तेन इत्य् आदौ । ऊतिर् मुह्यन्तीत्य् आदौ
| मुक्तिर् जीवानाम् अपि तत्-सान्निध्ये सति कुहक-निरसन-व्यञ्जके धाम्नेत्य् आदौ ।
आश्रयः सत्यं परम् इत्य् आदौ9 |

स च स्वयं-भगवत्त्वेन निर्णीयत्वात् श्री-कृष्ण एवेति पूर्वोक्त-प्रकार एव व्यक्त इति ।


तद् एवम् अस्मिन्न् उपक्रम-वाक्ये सर्वेषु पद-वाक्य-तात्पर्येषु तस्य ध्येयस्य
सविशेषत्वं मूर्तित्वं भगवद्-आकारं च व्यक्तम् । तच् च युक्तम् । स्वरूप-
वाक्यान्तर-व्यक्तत्वात् ।

योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो


यः सृष्ट्येदम् अनुप्रविश्य ऋषिणा चक्र-पुरः शास्ति ताः ।
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा
तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ इति |[BhP 10.87.50]

अतो धर्मः प्रोज्झितेत्य् आदाव् अनन्तर-वाक्येऽपि किं वा परैर् इत्य् आदिना तत्रैव तात्पर्यं
दर्शितम् ।

तथोपसंहार-वाक्याधीनार्थत्वाद् उपक्रमस्य नातिकमणीयम् एव । कस्मै येन


विभासितोऽयम् इत्य् आदि-दर्शितम् तस्य तादृश-विशेषवत्त्वादिकम् । यथैव आत्म-गृहीतिर्
इतरवद् उत्तराद् इत्य् अत्र (Vs 3.3.16) शङ्कर-शारीरकस्यापरस्यां योजनायाम्
उपक्रमोक्तस्य सच्-छब्द-वाच्यस्यात्मत्वम् उपसंहारस्थाद् आत्म-शब्दाल् लभ्यते
तद्वद् इहापि चतुःश्लोकी-वक्तुर् भगवत्त्वं दर्शितं च श्री-व्यास-समाधाव् अपि
तस्यैव ध्येयत्वम् । तद् एव च स्व-सुख-निभृतेत्यादि श्री-शुक-हृदयानुगतम् इति ॥ 1.1
|| श्री-व्यासः ॥105॥

अथोपसंहार10-वाक्यस्याप्य् अयम् अर्थः । कस्मै गर्भोदक-शायि-पुरुष-नाभि-


कमलस्थाय ब्रह्मणे तत्रैव येन महा-वैकुण्ठं दर्शयता द्वितीय-स्कन्ध-
वर्णित-तादृश-श्री-मूर्त्य्-आदिना भगवता विभासितः प्रकाशितः न तु तदापि रचितः अयं
श्री-भागवत-रूपः पुरा पूर्व-परार्धादौ तद्-रूपेण ब्रह्म-रूपेण तद्-रूपिणा श्री-
नारद-रूपिणा योगीन्द्राय श्री-शुकाय तद्-आत्मना श्री-कृष्ण-द्वैपायन-रूपेण । तद्-
आत्मनेत्य् अस्योत्तरेणान्वयः । तत्र तद्-आत्मना श्री-शुक-रूपेणेति ज्ञेयम् । तद्-रूपेणेत्य्
आदिभिस् त्रिभिः पदैर् न केवलं चतुःश्लोक्य् एव तेन प्रकाशिता किं तर्हि तत्र
तत्राविष्टेनाखण्डम् एव पुराणम् इति द्योतितम् ।

9
See Tattva-sandarbha 55-56. BhP 2.10.1-7.
10
The verse is given above at the beginning of 106. kasmai yena, etc.

85
परमात्म-SANDARBHA

अत्र मद्-रूपेण च युष्मभ्यम् इति सङ्कोचेनानुक्तोऽपि श्री-सूत-वाक्य-शेषो गम्यः ।


एवं सर्वस्यापि श्री-भागवत-गुरोर् महिमा दर्शितः । सङ्कर्षण-सम्प्रदाय-प्रवृत्तिस्
तु कृष्ण-द्वैपायन-कर्तृक-प्रकाशनान्तर्गतैवेति पृथङ् नोच्यते ।

तत्-परं सत्यं श्री-भगवद्-आख्यं तत्त्वं धीमहि । यत् तत् परम् अनुत्तमम् इति
सहस्र-नाम-स्तोत्रात् पर-शब्देन च श्री-भगवान् एवोच्यते । आद्योऽवतारः पुरुषः
परस्येति द्वितीयात् । ब्रह्मादीनां बुद्धि-वृद्धि-प्रेरकत्वेनाभिधानाद् गायत्र्या अप्य्
अर्थोऽयं ग्रन्थ इति दर्शयति । तद् उक्तं – गायत्री-भाष्य-रूपोऽसौ भारतार्थ-
विनिर्णयः ॥ इति ॥

||12.13|| श्री-सूतः ॥ 106॥

[107]

अथाभ्यासेन –

कलि-मल-संहति-कालनोऽखिलेशो
हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः
परिवृतोऽनुपदं कथा-प्रसङ्गैः ॥ [BhP 12.12.66]

कालेनोनाशनः । इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो विराड्-


अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते क्वचिद् गीयते वा तत्र त्व्
अभीक्ष्णं नैव गीयते तु-शब्दोऽवधारणे साक्षात् श्री-भगवान् पुनर् इह श्री-भागवते
एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र वर्णितास् तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य
सः । तथाभूत एव गीयते न त्व् इतरत्रैव तद्-अविवेकेनेत्य् अर्थः । अतएव तत् तत् कथा-
प्रसङ्गैर् अनुपदं पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन
पठितो व्यक्तम् एवोक्त इति । अनेनापूर्वतापि व्याख्याता अन्यत्रानधिगतत्वात् ॥ 12.12 ॥ श्री-
सूतः ॥107॥

[108]

अथ फलेनापि –

पिबन्ति ये भगवत आत्मनः सतां


कथामृतं श्रवण-पुटेषु सम्भृतम् ।
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [BhP 2.2.37]

सताम् आत्मनः प्राणेश्वरस्य यद् वा व्यधिकरणे षष्ठी सताम् आत्मनः स्वस्य यो


भगवांस् तस्येत्य् अर्थः । तेषां भगवति स्वामित्वेन ममतास्पदत्वात् अत्र
कथामृतं प्रक्रम्यमाणं श्री-भागवताख्यम् एव मुख्यम् । यस्यां वै
श्रूयमाणायाम् इत्य् [BhP 1.7.7] आदिकं च तथैवोक्तम् इति ॥2.2॥ श्री-शुकः ॥108॥

[109]

86
परमात्म-SANDARBHA

अथार्थवादेन –

यं ब्रह्म वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्


वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं सामागाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ [BhP 12.13.1]

स्तवैर् वेदैश् च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्-गतं यन्-मनस्


तेन ॥ 12.13 ॥ श्री-सूतः ॥ 109 ॥

[110]

अथोपपत्त्या –

भगवान् सर्व-भूतेषु
लक्षितः स्वात्मना हरिः ।
दृश्यैर् बुद्ध्य्-आदिभिर्
द्रष्टा लक्षणैर् अनुमापकैः ॥ [BhP 2.2.35]

प्रथम-द्रष्टा जीवो लक्षितः । कैर् दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव द्वेधा दर्शयति
दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं स्व-प्रकाशं द्रष्टारं विना न घटत
ज्ञानोपपत्ति-द्वारा लक्षणैः स्व-प्रकाश-drañöåa-लक्षकैः तथा बुद्ध्य्-आदीनि कर्तृ
प्रयोज्यानि करणत्वाद् वास्यादिवद् इति व्याप्ति-द्वारानुमापकैर् इति ।

अथ भगवान् अपि लक्षितः । केन सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन
स्वात्मना स्वांश-रूपेणान्तर्यामिणा । आदौ सर्वैर् द्रष्टृभिर् अन्तर्यामी लक्षितः ततस्
तेन भगवान् अपि लक्षित इत्य् अर्थः । स च स च पूर्ववत् द्विधैव लक्ष्यते । तथा हि
कर्तृत्व-भोक्तृत्वयोर् अस्वातत्न्र्य-दर्शनात् कर्मणो जडत्वात् कर्मणो जडत्वात् सर्वेषाम्
अपि जीवानां तत्र तत्र प्रवृत्तिर् अन्तः-प्रयोजक-विशेषं विना न घटत इत्य् अनुपपत्ति-
द्वारान्तर्यामी लक्ष्यते । एष ह्य् अनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा
मानयति बुद्ध्या बोधयति तस्माद् एता बाहुः । मृतिर् अमृतिर् इति भाल्लवेय-श्रुतिश् च ।

अतएव गीतोपनिषत्सु –

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।


विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ इति ।

विष्णु-पुराणे च – स्व-शक्ति-लेशावृत-भूत-सर्ग इति । तथा जीवाः प्रयोजक-कर्तृ-


प्रेरितव्यापाराः । अस्वातन्त्र्यात् । तक्षादि-कर्म-कर-जनवद् इत्य् एवम् अन्तर्यामिणि तत्त्वे
व्याप्ति-द्वारा सिद्धेः । पुनस् तेनैव भगवान् अपि sâdhyate । तुच्छ-वैभव-
जीवान्तर्यामि-स्वरूपम् ईश्वर-तत्त्वं निजांशित्वाश्रयं तथैव पर्याप्तेः । राज-
प्रभुत्वाश्रित-तक्षकादि-कर्म-कर प्रयोजक-प्रभुत्वादिवद् इति । अथवात्र

यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।


एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ [BhP 3.32.33] इत्य् एवोदाहरणीयम् ।
अनेनैव गति-सामान्यं च सिध्यतीति ॥ 2.2 ॥ श्री-शुकः ॥ 110 ॥

87
परमात्म-SANDARBHA

प्रत्यवस्थापितं वदन्तीत्य् आदिपद्यम् ।

इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-भगवत्-कृष्ण-
चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-
सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे परमात्म-सन्दर्भो नाम
तृतीयः सन्दर्भः ॥

श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे ।
परमात्माभिधेयोऽसौ सन्दर्भोऽभूत् तृतीयकः ॥

समाप्तोऽयं तृतीयः सन्दर्भः ॥

88

You might also like