You are on page 1of 4

ओं

ग ुा ग ुव ुः ग ुदवो महेरः।


ग ुाात परं
्  तै ी ग ुरवे नमः।।
ियः कााय काणिनधये िनधयेऽथनाम।्
ीवेटिनवासाय ीिनवासाय मलम ।।

अथ सः
भगवतः सिगरीश, पावतीसमेत ीवेटे रािमनः कृ पया अधुना सव जगित
सरतः जनानां ाणापायकर करोना नामक रोगिवशेष िनवारणाथ, सवषां शीमेव
स ुिरारोयिसथ, अिप च एतािध भावेण पे सात सिनमाण सकल सामािजक
आथकसमािनवृि ारा, सकल सदिभवृथ, अिन ् सट समये करोना ािधिवनाशनाथ
िविवधपेण समाजसेवां कु वतां सवषाम ् अिधकािरणां, यं सेवकानां, पिडतानां, अचकानां,
प ुरोिहतानां, पौराणां च सवतोभरािसथ, अिन ् सभ उपयुमानानां ओषधीनां
वीयवािसथ, एवमेव करोना ािध िनमूल
 निवषये सवषां नागिरकाणां, समुिचत सामािजकृहा
िसि ारा अितशीमेव करोना ािध िनमूल
 नाथ, सविवधििमपरराणां मूलभूत िवषूिचका
महामारी िमेः िवनाशनाथ, सविवधासूििमितिनिधभूतिवषूिचकाििमिनवारक सृादौ
देवने उपिद ीमोगवािसे वाीकीये उिकरणाग त िवषूिचका महामारी
िनवारक महाम पारायणं, तथा ी ेरी जग ु िवरिचत ी गापरमेरी ो पारायणं,
ी धरी महामपारायणं च अो साहाेन यथाशि किरे।

अथ ी वािस महारामायणे वाीकीये उिकरणे एकोन सिततमग ः


ी विस उवाच –
अथ वष सहेण तां िपतामह आययौ ।
दाणं िह तप: िसै िवषािरिप शीतल: ॥1॥
मनस ैव ण ैनं सा तथ ैव िता सती ।
को वर:  ुमायालम इित
् िचािताऽभवत ॥2॥

आृत ं ाथ ियेऽहं वरमेकिममं िवभुम ।्
अनायसी चायसी च ामहं जीवसूिचका ॥3॥
अोा ििवधा सूिचः भूाऽला िवशाहम ।्
ािणनां सह सवषां दयं स ुरिभयथा ॥4॥
यथािभमतमेतने सेय ं सकलं जगत ।्
मेण िु नाशाय िु नाश: परं स ुखम ॥5॥

इित संिचय ताम उवाच
् कमलालय: ।
अायाः तथा ा िनतारवोपमम ॥6॥

ोवाच –
प ुि कक िटके रः कु लशैलामािलके ।
उि ं तु तुोऽि गृहाणािभमतं वरम ॥7॥

कक  ुवाच –
भगवन भू
् तभेश ामहं जीवसूिचका।
अनायसी चायसी च िवधेप यिस चेरम ॥8॥

ीविस उवाच –
एवमिित तामुा प ुनराह िपतामह: ।
सूिचका सोपसगा ं भिविस िवषूिचका ॥9॥
सूया मायया सवलोकहसां किरिस।
भजना रारा मूखा ःितय ये ॥10॥
दशवािसनो ाः तेषां हसां किरिस।
िवयाऽऽदयं ाणै: पीहािदबाधनात ॥11॥

वातलेखािका ािधः भिविस िवषूिचका ।
सग ुणं िवग ुणं चैव जनमासादियिस ॥12॥
ग ुणाितिचिकाथ मोऽयं तु मयोते ।
ोवाच –
िहमाेरे पा कक टी नाम रासी ॥13॥
िवषूिचकािभधाना सा नााायबािधका।
ताः मः
ओ ं  ां र रां िव ुशये नम: ।
ओ ं नमो भगवित िव ुशिम ् एनाम ् ओ ं हर हर, नय नय, पच पच, मथ मथ, उादय
उादय, रे कु  ाहा। िहमवं ग, जीव: स: स: स: चमडलगतोऽिस ाहा।
इित मी महामं  वामकरोदरे ।
माज येदातुराकारं तेन हेन संय ुत: ॥14॥
िहमशैलािभमुेन िवु तां तां िविचयेत ।्
कक टी कक शाां ममुरमदताम ॥15॥

आतुरं िचयेे रसायनिद ितम ।्
अजरामरणं युं मुं सवािधिवमै: ॥16॥
साधको िह शुिचभू
 ा ाचा: स ुसमािहत: ।
मेणान ेन सकलां ोिनि िवशूिचकाम ॥17॥

इित गगनगतः िलोकनाथः गगनगिसगृहीतिसमः।
गतः उपगतशवमानः िनजप ुरमयमायमुली: ॥18॥

।। इाष ीवािसरामायणे वाीकीये उिकरणे िवषूिचकामकथनं नाम


एकोनसितग ः।।

अथ ी गापरमेरीोपारायणम ्

एतावं समयं सवापोऽिप रणं कृ ा


देश परिमदान ताटं के न वहिस गाा ।। 1 ।।
अपराधा बशः ख प ुाणां ितपदं भवेव।
को वा सहते लोके सवाान मातरं
् िवहायैकाम ।।
् 2 ।।
मा भज मा भज ग ताटं प ुके िष दीनषे ु।
के वा गृि स ुतान माा
् ान वदािके
् लोके ।। 3 ।।
इतः परं वा जगद जातु देश रोगमुखापदोऽ।
नुथा कु वचलां कृ पािमथ नां मे सफली कु ।। 4 ।।
पापहीनजनतावनदाः सि िनज रवरा न िकयः।
पापपूणज
 नरणदां ां िवना भुिव परां न लोके ।। 5 ।।
अथ धरी ानम ्
अुतानगोिव िवो नारायणामृत।
रोगाे नाशयाशेषान आशु
् धरे हरे ।। 1 ।।
आरोयं दीघमायुं बलं तेजो िधयं ियम।्
भे ः अन ुगृं वे धर हिरम।।
् 2 ।।
धरेिरदं ोकं भा िनं पठि ये।
अनारोयं न तेषां ात स
् ुखं जीवि ते िचरम।।
् 3 ।।

ओ ं नमो भगवते वास ुदेवाय धरये अमृतकलशहाय वजलौकहाय


सवामयिवनाशनाय ैलोनाथाय महािववे ाहा।
ओ ं वास ुदेवाय िवहे स ुधाहाय धीमिह
तो धिरः चोदयात।।

ियः कााय काणिनधये िनधयेऽथनाम।्


ीवेटिनवासाय ीिनवासाय मलम ।।

***

You might also like