You are on page 1of 1

जैनकल्पसूत्रम्

 जैनतीर्थङ्कराणां जीवचरित्रम्।
 पञ्चश्रुतके वलिनां उभयसम्प्रदायमान्यानाम् अन्यतमो भद्रबाहुरस्य रचयितेति।
 श्वेताम्बराणामागमेषु १२अङ्गागम-१२उपाङ्गागम- १०प्रकीर्णकसूत्र-६छेदसूत्र-४मूलसूत्र-
(विविध)चूलिकासूत्रेषु छेदसूत्रान्तर्गतमिति गण्यते।
 षट्छेदसूत्राणीति प्रसिद्धिः। तेषामन्तिममिदम्।
 जैनसाधूनां विशिष्यश्वेताम्बराणां भिक्षुजीवनमस्य विषयः। सामान्यविश्वासिनामत्र श्रवणमात्राधिकारः।
छेदस्य cut and right rules for mendicants…इत्यर्थः।
 अस्मिन् कल्पसूत्रे जिनादि जैननेतृणां जीवितकथा।
 व्यावहारसूत्र-वृहतकल्पसूत्र-दशाश्रुतस्कन्धसूत्र-निशीथसूत्र-महानिशीथसूत्र-जित कल्पसूत्राणीति
छेदसूत्राणि षट् ।
 तद्बाह्यमिदं कल्पसूत्रं नाम, अर्वाचीनतां ज्ञापयति।
 अष्टमपूर्वशती रचनाकालः।
 १४-१५ अस्य हस्तलेखकालः।
 Calligraphy (Lettering, लिखावट, അക്ഷരവടിവ്) *सुलेखः, सुलिपिः

You might also like