You are on page 1of 3

.. balabhadrastavarAja ..

॥ बलभद्रस्तवराज ॥

Document Information

Text title : balabhadrastavarAja


File name : balabhadrastavarAja.itx
Category : stavarAja
Location : doc_deities_misc
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by : PSA Easwaran psaeaswaran at gmail.com, Vishwas
Bhide
Description-comments : from Garga Samhita, Balabhadrakhanda, Ad-
hyaya 11
Latest update : April 18, 2014
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org
.. balabhadrastavarAja ..

॥ बलभद्रस्तवराज ॥
दुर्योधन उवाच -
स्तोत्रं श्रीबलदेवस्य प्राड्विपाक महामुने ।
वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम्॥ १॥
प्राड्विपाक उवाच -
स्तवराजं तु रामस्य वेदव्यासकृतं शुभम्।
सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम्॥ २॥
देवादिदेव भगवन्कामपाल नमोऽस्तु ते ।
नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥ ३॥
धराधराय पूर्णाय स्वधाम्ने सीरपाणये ।
सहस्रशिरसे नित्यं नमः सङ्कर्षणाय ते ॥ ४॥
रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ।
हलायुध प्रलम्बघ्न पाहि मां पुरुषोत्तम ॥ ५॥
बलाय बलभद्राय तालाङ्काय नमो नमः ।
नीलाम्बराय गौराय रौहणेयाय ते नमः ॥ ६॥
धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलान्तकः ।
रुक्म्यरिः कूपकर्णारिः कुम्भाण्डारिस्त्वमेव हि ॥ ७॥
कालिन्दीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ।
द्विविदारिर्यादवेन्द्रो व्रजमण्डलमण्डनः ॥ ८॥
कंसभ्रातृप्रहन्तासि तीर्थयात्राकरः प्रभुः ।
दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥ ९॥
जय जयाच्युतदेव परात्पर स्वयमनन्तदिगन्तगतश्रुत ।
सुरमुनीन्द्रफणीन्द्रवराय ते मुसलिने बलिने हलिने नमः ॥ १०॥
यः पठेत्सततं स्तवनं नरः स तु हरेः परमं पदमाव्रजेत्।
जगति सर्वबलं त्वरिमर्दनं भवति तस्य धनं स्वजनं धनम्॥ ११॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे
बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥ ग. सं. अधाय ११॥

Garga Samhita, Balabhadrakhanda, Adhaya 11


Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran psaeaswaran at gmail.com

balabhadrastavarAja.pdf 1
॥ बलभद्रस्तवराज ॥

.. balabhadrastavarAja ..
was typeset on August 2, 2016

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like