You are on page 1of 2

Yantrodharaka Hanumath stotram In Hindi

Yantrodharaka Hanumath stotram Hindi Lyrics (Text)


Yantrodharaka Hanumath stotram Hindi Script

नमािम दत
ू ं राम य सुखदं च सुर म
ु म्
पीनवृ महाबाहुं सवश ुिनवारणम ् ॥१॥

नानार समायु!ं कुंडला%द&वरा'जतम ्।


सवदाभीऽ,दातारं सतां वै .ढमाहवॆ ॥२॥

वािसनं च2तीथ य द'4ण थिगरौ सदा।


तुंगांबॊिधतरं ग य वातॆनप9रशॊिभतॆ ॥३॥

नानादॆ शगतैः स&<ः सॆ=यमानं नृपॊ मैः।


धूपद>पा%दनैवॆ?ैः पंचखा?ै@श&!तः ॥४॥

भजािम Bीहनुमंतं हॆ मकांितसमCभम ्।


=यासतीथयतीं ॆ ण पू'जतं च &वधानतः ॥५॥

& वारं यः पठॆ 'FनGयं तॊ ं भHGया%Iजॊ मः ।


वांिचतं लभतॆऽभी,ं षKमासाLयंतरॆ खलु ॥६॥

पु ाथN लभतॆ पु ं यशॊथN लभतॆ यशः।


&व?ाथN लभतॆ &व?ां धनाथNलभतॆ धनम ् ॥७॥

सवथा माऽ तु संदॆहॊ ह9रः सा4ी जगGपितः ।

http://www.hindusphere.com
यः करॊGय संदॆहं स याित नरकंण ् Pुवम ् ॥८॥

॥इित Bी=यासराजयितकृ त यं ॊSारक हनूमत ् तॊ म ् ॥

http://www.hindusphere.com

You might also like