You are on page 1of 23

Vyapohana Stotram

स"त उवाच
(यपोहन.तव/ व01 सव23सि56द/ श9भम् |
नि=दन> म9खात् @9Aवा कCमाDण महाAमना |
(यासाय क3थत/ त.मात् बHमाIन वJ मया ||

ॐ नमः िशवाय नमः

ॐ नमः िशवाय श95ाय 3नम2लाय यशि.वI |


NOा=तकाय सवPय ( शवPय ) भवाय परमाAमI ||
पRवSTो दशभ9जो VWपRदशJय92तः |
श95.फ3टकसZकाशः सवPभरणभ"3षतः ||
सव2\ः सव2गः शा=तः सव^प3र स9स/ि.थतः |
प_ासन.थः सो`शः पापमाश9 (यपोहत9 ||
ईशानः प9bष>Jव अघोरः सe एव च |
वामgव> भगवान् पापमाश9 (यपोहत9 ||

अन=तः सव23वehशः सव2\ः सव2दः 6भ9ः |


िशवiयानJकस/प=नः स ` पाप/ (यपोहत9 ||
स"0मः स9रास9Dशानो 3वjhशो गणप"िजतः |
िशवiयानJकस/प=नः स ` पाप/ (यपोहत9 ||
िशवोkमो महाप"lयः िशवiयानपरायणः |
सव2गः सव2दः शा=तः स ` पाप/ (यपोहत9 ||
एकाWो भगवानीशः िशवाच2नपरायणः |
िशवiयानJकस/प=नः स ` पाप/ (यपोहत9 ||
3Tम"nतभ2गवानीशः िशवभिSत6बोधकः |
िशवiयानJकस/प=नः स ` पाप/ (यपोहत9 ||
@ीकpठः @ीप3तः @ीमान् िशवiयानरतः सदा |
िशवाच2नरतः साWात् स ` पाप/ (यपोहत9 ||
िशखpडी भगवान् शा=तः शवभ.मान9sपनः |
िशवाच2नरतः @ीमान् स ` पाप/ (यपोहत9 ||

TJलोSयनिमता gवी सोtकाकारा प9रातनी |


दाWायणी महाgवी गौरी vमवती श9भा ||
एकपणPwजा सौxया तथा वJ चJकपाटला |
अपणP वरदा gवी वरदानJकतAपरा ||
उमास9रहरा साWाAकौिशकी वा कपnदनी |
खटyाZगधा3रणी 3द(या कराwतbपtलवा ||
नJग`या3दिभnद(यJ>त9zभः प9Tक{व|2ता |
`नाया नि=दनी gवी वा3रजा वा3र}Wणा ||
अxबा या वीतशोक.य नि=दन> महाAमनः |
श9भावAयाः सखी शा=ता पRच"डा वर6दा ||
स|O~थ• सव2भ"तान€ 6क•3तAव/ गता(यया |
Tयो‚वश3तिभ.तƒवJम2हदाeJnवज|िxभता ||
ल0xया3द शिSतिभnनAय/ निमता न=दनि=दनी |
मनो=मनी महाgवी मायावी मpडन36या ||
मायया या जगAसव• „…ाe/ सचराचरम् |
Wोिभणी मो3हनी 3नAय/ यो3गन€ †3द स/ि.थता ||
एकाIकि.थता लो‡ इ=दीवर3न‰Wणा |
भSAया परमया 3नAय/ सव2gवJरिभO9ता ||
गणh=Šाxभोजगभ‹=Šयम3वkhशप"व2क{ः |
स/.त9ता जननी Œष€ सव^पŠवनािशनी ||
भSतानामाnतहा भ(या भवभाव3वनािशनी |
भ9िSतम9िSत6दा 3द(या भSतानाम6यAनतः |
सा ` साWा=महाgवी पापमाश9 (यपोहत9 ||

चpडः सव2गणhशानो म9खा•छxभोnव3नग2तः |


िशवाच2नरतः @ीमान् स ` पाप/ (यपोहत9 ||

शालZकायनप9T.त9 हलमाग^िAथतः 6भ9ः |


जामाता मbत€ gवः सव2भ"तम•jरः ||
सव2गः सव2द|क् शव2ः सव‹शसद|शः 6भ9ः |
सनारायणक{द‹वJः •=Šच=Š3दवाकरJः |
3स5J> यWग=धव‘भ"2तJभ"2त3वधायक{ः ||
उरगJः ऋ3षिभ>Jव „…णा च महाAमना |
.त9त“JलोSयनाथ.त9 म93नर=तःप9र/ ि.थतः |
सव2दा प"िजतः सव‘न2=दी पाप/ (यपोहत9 ||
महाकायो महाŒजा महाgव इवापरः |
िशवाच2नरतः @ीमान् स ` पाप/ (यपोहत9 ||

`bम=दारक{लासतटक”ट6‰दनः |
ऐरावता3दिभnद(यJnद–गजJ> स9प"िजतः ||
स—तपातालपाद> स—त˜ीपोbजZघकः |
स—ताण2वाZकCश>Jव सव2तीथ^दरः िशवः ||
आकाशgहो 3द–बाHः सोमस"यPिšलोचनः |
हतास9रमहाव|Wो „…3वeामहोAकटः ||
„…ाeाधोरणJnद(यJय^गपाशसमि=वतJः |
ब5ो †Aप9pडरीका›1 .तx‰ व|œk 3नbiय च ||
ना•=ŠवSTो यः साWात् गणको3टशतJव|2तः |
िशवiयानJकस/प=नः स ` पाप/ (यपोहत9 ||

भ|Zगीशः 3पZगलाWोऽसौ भ3सताश.त9 gहय9क् |


िशवाच2नरतः @ीमान् स ` पाप/ (यपोहत9 ||
चत9zभ.तन9िभnनAय/ सवPस9र3नबह2णः |
.क=दः शिSतधरः शा=तः •नानी िशिखवाहनः |
gव•नाप3तः @ीमान् स ` पाप/ (यपोहत9 ||

भवः शव2.तŸशानो bŠः पश9प3त.तथा |


उwो भीमो महाgवः िशवाच2नरताः सदा |
एताः पाप/ (यपोह=त9 म"त2यः पर`ि नः ||

महाgवः िशवो bŠः शZकरो नीललो3हतः |


ईशानो 3वजयो भीमो gवgवो भवो¡वः ||
कपालीश> 3व\hयो bŠा bŠ€शसxभवाः |
िशव6णामस/प=ना (यपोह=त9 मल/ मम ||

3वकत2नो 3वव.व€> मातPpडो भा.करो र3वः |


लोक6काशक>Jव लोकसाWी 3T3व¢मः ||
आ3दAय> तथा स"य2>€श9म€> 3दवाकरः |
एŒ वJ ˜ादशा3दAया (यपोह=त9 मल/ मम ||

गगन/ .पश2न/ Œजो रस> प|3थवी तथा |


च=Šः स"य2.तथाAमा च तनवः िशवभा3षताः ||
पाप/ मम (यपोह=त9 भय/ 3ननPशय=त9 ` ||

वासवः पावक>Jव यमो 3नऋ23तDव च |


वbणो वाय9सोमौ च ईशानो भगवान् ह3रः ||
3पतामह> भगवान् िशवiयानपरायणः |
एŒ पाप/ (यपोह=त9 मनसा कम2णा क•तम् ||

नभ.वान् .पश2नो वाय9र3नलो माbत.तथा |


6ाणः 6ाणhशजी£शौ माbति¤शवभा3षताः |
िशवाच2नरताः सव‹ (यपोह=त9 मल/ मम ||

¥चरी वस9चारी च „…hशो „… „…धीः |


स9षhणः शाjतः प9Oः स9प9O> महाबलः ||
एŒ वJ चारणाः शxभोः प"जयातीवभा3वताः |
(यपोह=त9 मल/ सव• पाप/ चJव मया क•तम् ||

म=T\ो म=T3वA6ा\ो म=Tराड् 3स5प"िजतः |


3स5वAपरमः 3स5ः सव23सि56दा3यनः |
(यपोह=त9 मल/ सव‹ 3स5ाः िशवपदाच2काः ||

यWो यWhश धनदो ज|xभको मिणभŠकः |


प"ण2भŠhjरो माली िश3तकCpडिलDव च |
नD=Š>Jव यWhशो (यपोह=त9 मल/ मम ||

अन=तः कCिलक>Jव वास93क.तWक.तथा |


कक^टको महाप_ः शZखपालो महाबलः ||
िशव6णामस/प=नाः िशवgह6भ"षणाः |
मम पाप/ (यपोह=त9 3वष/ .थावरजZगमम् ||
वीणा\ः 3क=नर>Jव स9र•नः 6मद2नः |
अतीशयः स6योगी गीत\>Jव 3क=नराः |
िशव6णामस/प=नाः (यपोह=त9 मल/ मम ||

3वeाधर> 3वब9धो 3वeारािशnवद€वरः |


3वब95ो 3वब9धः @ीमान् क•त\> महायशाः ||
एŒ 3वeाधराः सव‹ िशवiयानपरायणाः |
(यपोह=त9 मल/ घोर/ महाgव6सादतः ||

वामgवी महाजxभः कालIिमम2हाबलः |


स9wीवो मद2क>Jव 3पZगलो gवमद2नः ||
6¦ाद>ा—यन9¦ादः स/¦ादः 3कल बा§कलौ |
जxभः कCxभ> मायावी कात2वीय2ः क•त¨जयः ||
एŒऽस9रा महाAमानो महाgवपरायणाः |
(यपोह=त9 भय/ घोरमास9र/ भाव`व च ||

गbAमान् खग3त>Jव पिWराट् नागमद2नः |


नागशT9nहरpयाZगो वJनŒयः 6भ¨जनः ||
नागाशीnवषनाश> 3व§ण9वाहन एव च |
एŒ 3हरpयवणPभा गbडा 3व§ण9वहनाः |
नानाभरणस/प=ना (यपोह=त9 मल/ मम ||
अग.Aय> व3स > अZ3गरा भ|ग9Dव च |
का¤यपो नारद>Jव दधीिच©यवन.तथा ||
उपम=य9.तथा=1 च ऋषयः िशवभा3वताः |
िशवाच2नरताः सव‹ (यपोह=त9 मल/ मम ||

3पतरः 3पतामहा> तथJव 63पतामहाः |


अिš§वाkा बnहषद.तथा मातामहादयः |
(यपोह=त9 भय/ पाप/ िशवiयानपरायणाः ||

ल0मी> धरणी चJव गायTी च सर.वती |


NगP उषा शची l1 ा मातरः स9रप"िजताः ||
gवान€ मातर>Jव गणान€ मातर.तथा |
भ"तान€ मातरः सवP यT या गणमातरः |
6सादाªhवgव.य (यपोह=त9 मल/ मम ||

उव2शी `नका चJव रxभार3त3तलोkमाः |


स9म9खी Nम92खी चJव काम9की कामवnधनी ||
तथा=याः सव2लो‡ष9 3द(या>ा—सरस.तथा |
िशवाय ताpडव/ 3नAय/ कCव2=Aयोऽतीव भा3वताः |
g(यः िशवाच2नरता (यपोह=त9 मल/ मम ||
अक«ः सोमोऽZगारक> ब9ध>Jव ब|ह.प3तः |
श9¢ः शनJ>र>Jव राHः ‡त9.तथJव च |
(यपोह=त9 भय/ घोर/ wहपीड€ िशवाच2काः ||

`षो व|षोऽथ िमथ9न.तथा कक«टक.तथा |


‚सह> क=या 3वप9ला त9ला वJ व|ि>क.तथा ||
धन9> मकर>Jव कCxभो मीन.तथJव च |
राशयो ˜ादश VhŒ िशवप"जापरायणाः |
(यपोह=त9 भय/ पाप/ 6सादाAपर`ि नः ||

अिjनी भरणी चJव क•िkका रो3हणी तथा |


@ीम=म|गिशर>ाŠP प9व2स9प92§यसाप2काः ||
मघा वJ प"व2पtघ9=य उkराफाtग9नी तथा |
ह.ति>Tा तथा .वाती 3वशाखा चान9रा3धका ||
l1 ा म"ल/ महाभागा प"वPषाढा तथJव च |
उkराषा3ढका चJव @वण/ च @3वि का ||
शतिभषक् प"व2भŠा तथा 6ो पदा तथा |
पौ§ण/ च g(यः सतत/ (यपोह=त9 मल/ मम ||

lवरः कCxभोदर>Jव शZकCकण^ महाबलः |


महाकण2ः 6भात> महाभ"त6मद2नः ||
¤1निजि•छव-त> 6मथाः 6ी3तवध2नाः |
को3टको3टशतJ>Jव भ"तान€ मातरः सदा |
(यपोह=त9 भय/ पाप/ महाgव6सादतः ||

िशवiयानJकसxप=नो 3हमराडxब9सि=नभः |
कC=g=Nसद|शाकारः कCxभकC=g=Nभ"षणः ||
बडबानलशT9य^ वडवाम9ख‰दनः |
चत9§पादसमाय9Sतः Wीरोद इव पाpड9रः ||
bŠलो‡ ि.थतो 3नAय/ bŠJः साध• गणhjरJः |
व|षh=Šो 3वjध|–gवो 3वj.य जगतः 3पता ||
व|तो न=दा3दिभnनAय/ मात|िभम2खमद2नः |
िशवाच2नरतो 3नAय/ स ` पाप/ (यपोहत9 ||

गZगा माता जग=माता bŠलो‡ (यवि.थता |


िशवभSता त9 या न=दा सा ` पाप/ (यपोहत9 ||

भŠा भŠपदा gवी िशवलो‡ (यवि.थता |


माता गव€ महाभागा सा ` पाप/ (यपोहत9 ||

स9रिभः सव2तोभŠा सव2पाप6णािशनी |


bŠप"जारता 3नAय/ सा ` पाप/ (यपोहत9 ||

स9शीला शीलसxप=ना @ी6दा िशवभा3वता |


िशवलो‡ ि.थता 3नAय/ सा ` पाप/ (यपोहत9 ||
£दशा“ाथ2तƒव\ः सव2कायPिभिच=तकः |
सम.तग9णसxप=नः सव2g£jराAमजः ||
l1 ः सव‹jरः सौxयो महा3व§ण9तन9ः .वयम् |
आय2ः •नाप3तः साWा®हनो मखमद2नः |
ऐरावतगजा¯ढः क•§णकCिRतम"ध2जः ||
क•§णाZगो रSतनयनः शिशप=नगभ"षणः |
भ"तJः 6hतJः 3पशाचJ> क”§माpडJ> समाव|तः |
िशवाच2नरतः साWात् स ` पाप/ (यपोहत9 ||

„…ाणी चJव मा•शी कौमारी वJ§णवी तथा |


वाराही चJव मा•=Šी चाम9pडाšh3यका तथा ||
एता वJ मातरः सवP सव2लोक6प"िजताः |
यो3गनीिभम2हापाप/ (यपोह=त9 समा3हताः ||

वीरभŠो महाŒजा 3हमकC=g=Nसि=नभः |


bŠ.य तनयो रौŠः श"लासSतमहाकरः ||
सह°बाHः सव2\ः सवPय9धधरः .वयम् |
Thतािšनयनो gव“JलोSयाभयदः 6भ9ः ||
मात±ण€ रWको 3नAय/ महाव|षभवाहनः |
TJलोSयनिमतः @ीमान् िशवपादाच2I रतः ||
य\.य च िशर•²kा प"§णो द=त3वनाशनः |
व³hह2.तहरः साWा¡गIT3नपातनः ||
पादाZग9 hन सोमाZग´शकः 6भ9स/\कः |
उ´=Šh=Šयमादीन€ gवानामZगरWकः ||
सर.वAया महाg(या ना3सको ावकत2नः |
गणhjरो यः •नानी स ` पाप/ (यपोहत9 ||

l1 ा व3र ा वरदा वराभरणभ"3षता |


महाल0मीज2ग=माता सा ` पाप/ (यपोहत9 ||
महामोहा महाभागा महाभ"तगणJव|2ता |
िशवाच2नरता 3नAय/ सा ` पाप/ (यपोहत9 ||
ल0मीः सव2ग9णो´ता सव2लWणस/य9ता |
सव2दा सव2गा gवी सा ` पाप/ (यपोहत9 ||

‚सहा¯ढा महाgवी पाव2Aया.तनया(यया |


3व§णोnनŠा महामाया वJ§णवी स9रप"िजता ||
3TITा वरदा gवी म3हषास9रमnदनी |
िशवाच2नरता NगP सा ` पाप/ (यपोहत9 ||

„…ाpडधारकाः bŠाः सव2लोक6प"िजताः |


सAया> मानसाः सव‹ (यपोह=त9 भय/ मम ||

भ"ताः 6hताः 3पशाचा> क”§माpडगणनायकाः |


क”¤माpडका> Œ पाप/ (यपोह=त9 समा3हताः ||
फल@93तः
अIन gव/ .त9Aवा त9 चा=Œ सव• समाप1त् |
6णxय िशरसा भ"मौ 63तमा• 3˜जोkमाः ||
(यपोहन.तव/ 3द(य/ यः पठhत् श|ण9याद3प |
3वध"य सव2पापा3न bŠलो‡ महीयŒ ||
क=याथµ लभŒ क=य€ जयकमो जय/ ल‰त् |
अथ2कामो ल‰दथ• प9Tकामो ब¶न् स9तान् ||
3वeाथµ लभŒ 3वe€ भोगाथµ भोगमा—न9यात् |
यान् यान् 6ाथ2यŒ कामन् मानवः @वणा3दह ||
तान् सवPन् शी·मा—नो3त gवान€ च 36यो भ£त् |
पठ्यमनिमद/ प9pय/ यम93ª¤य त9 पठ्यŒ ||
त.य रोगा न बाध=Œ वात3पkा3दसxभवाः |
नाकाs मरण/ त.य न सप‘र3प द¤यŒ ||
यAप9pय/ चJव तीथPन€ य\ान€ चJव यAफलम् |
दानान€ चJव यAप9pय/ ¸तान€ च 3व¹षतः ||
तAप9pय/ को3टग9िणत/ ज—Aवा चा—नो3त मानवः |
गोºन>Jव क•तºन> वीरहा „…हा भ£त् ||
शरणागतघाती च िमT3वjासघातकः |
NOः पापसमाचारो मात|हा 3पत|हा तथा |
(यपोV सव2पापा3न िशवलो‡ महीयŒ ||
|| इ3त लJZ• महाप9राणh (यपोहन.तोTम् ||

sūta uvāca
vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham |
nandinaśca mukhāt śrutvā kumāreṇa mahātmanā |
vyāsāya kathitaṃ tasmāt bahumānena vai mayā ||
OM namaḥ śivāya namaḥ
OM namaḥ śivāya śuddhāya nirmalāya yaśasvine |
duṣṭāntakāya sarvāya (śarvāya) bhavāya paramātmane ||
pancavaktro daśabhujo hyakṣapancadaśairyutaḥ |
śuddhasphaṭikasaṅkāśaḥ sarvābharaṇabhūṣitaḥ ||
sarvajnaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ |
padmāsanasthaḥ someśaḥ pāpamāśu vyapohatu ||
īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca |
vāmadevaśca bhagavān pāpamāśu vyapohatu ||
anantaḥ sarvavidyeśaḥ sarvajnaḥ sarvadaḥ prabhuḥ |
śivadhyānaikasaṃpannaḥ sa me pāpaṃ vyapohatu ||
sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ |
śivadhyānaikasaṃpannaḥ sa me pāpaṃ vyapohatu ||
śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ |
sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu ||
ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ |
śivadhyānaikasaṃpannaḥ sa me pāpaṃ vyapohatu ||
trimūrtirbhagavānīśaḥ śivabhaktiprabodhakaḥ |
śivadhyānaikasaṃpannaḥ sa me pāpaṃ vyapohatu ||
śrīkaṇṭhaḥ śrīpatiḥ śrīmān śivadhyānarataḥ sadā |
śivārcanarataḥ sākṣāt sa me pāpaṃ vyapohatu ||
śikhaṇḍī bhagavān śāntaḥ śavabhasmānulepanaḥ |
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu ||
trailokyanamitā devī solkākārā purātanī |
dākṣāyaṇī mahādevī gaurī haimavatī śubhā ||
ekaparṇāgrajā saumyā tathā vai caikapāṭalā |
aparṇā varadā devī varadānaikatatparā ||
umāsuraharā sākṣātkauśikī vā kapardinī |
khaṭvāṅgadhāriṇī divyā karāgratarupallavā ||
naigameyādibhirdivyaiścaturbhiḥ putrakairvṛtā |
menāyā nandinī devī vārijā vārijekṣaṇā ||
ambā yā vītaśokasya nandinaśca mahātmanaḥ |
śubhāvatyāḥ sakhī śāntā pancacūḍā varapradā ||
sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā |
trayoviṃśatibhistattvairmahadādyairvijṛmbhitā ||
lakṣmyādi śaktibhirnityaṃ namitā nandanandinī |
manonmanī mahādevī māyāvī maṇḍanapriyā ||
māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram |
kṣobhiṇī mohinī nityaṃ yogināṃ hṛdi saṃsthitā ||
ekānekasthitā loke indīvaranibhekṣaṇā |
bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā ||
gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ |
saṃstutā jananī teṣāṃ sarvopadravanāśinī ||
bhaktānāmārtihā bhavyā bhavabhāvavināśinī |
bhuktimuktipradā divyā bhaktānāmaprayatnataḥ |
sā me sākṣānmahādevī pāpamāśu vyapohatu ||
caṇḍaḥ sarvagaṇeśāno mukhācchambhorvinirgataḥ |
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu ||
śālaṅkāyanaputrastu halamārgotthitaḥ prabhuḥ |
jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ ||
sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ |
sanārāyaṇakairdevaiḥ sendracandradivākaraiḥ |
siddhaiśca yakṣagandharvairbhūtairbhūtavidhāyakaiḥ ||
uragaiḥ ṛṣibhiścaiva brahmaṇā ca mahātmanā |
stutastrailokyanāthastu munirantaḥpuraṃ sthitaḥ |
sarvadā pūjitaḥ sarvairnandī pāpaṃ vyapohatu ||
mahākāyo mahātejā mahādeva ivāparaḥ |
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu ||
merumandārakailāsataṭakūṭaprabhedanaḥ |
airāvatādibhirdivyairdiggajaiśca supūjitaḥ ||
saptapātālapādaśca saptadvīporujaṅghakaḥ |
saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ ||
ākāśadeho digbāhuḥ somasūryāgnilocanaḥ |
hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ ||
brahmādyādhoraṇairdivyairyogapāśasamanvitaiḥ |
baddho hṛtpuṇḍarīkākhye stambhe vṛttiṃ nirudhya ca ||
nāgendravaktro yaḥ sākṣāt gaṇakoṭiśatairvṛtaḥ |
śivadhyānaikasaṃpannaḥ sa me pāpaṃ vyapohatu ||
bhṛṅgīśaḥ piṅgalākṣo.asau bhasitāśastu dehayuk |
śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu ||
caturbhistanubhirnityaṃ sarvāsuranibarhaṇaḥ |
skandaḥ śaktidharaḥ śāntaḥ senānī śikhivāhanaḥ |
devasenāpatiḥ śrīmān sa me pāpaṃ vyapohatu ||
bhavaḥ śarvastatheśāno rudraḥ paśupatistathā |
ugro bhīmo mahādevaḥ śivārcanaratāḥ sadā |
etāḥ pāpaṃ vyapohantu mūrtayaḥ parameṣṭhinaḥ ||
mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ |
īśāno vijayo bhīmo devadevo bhavodbhavaḥ ||
kapālīśaśca vijneyo rudrā rudrāṃśasambhavāḥ |
śivapraṇāmasaṃpannā vyapohantu malaṃ mama ||
vikartano vivasvāṃśca mārtāṇḍo bhāskaro raviḥ |
lokaprakāśakaścaiva lokasākṣī trivikramaḥ ||
ādityaśca tathā sūryaścāṃśumāṃśca divākaraḥ |
ete vai dvādaśādityā vyapohantu malaṃ mama ||
gaganaṃ sparśanaṃ tejo rasaśca pṛthivī tathā |
candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ ||
pāpaṃ mama vyapohantu bhayaṃ nirnāśayantu me ||
vāsavaḥ pāvakaścaiva yamo nirṛtireva ca |
varuṇo vāyusomau ca īśāno bhagavān hariḥ ||
pitāmahaśca bhagavān śivadhyānaparāyaṇaḥ |
ete pāpaṃ vyapohantu manasā karmaṇā kṛtam ||
nabhasvān sparśano vāyuranilo mārutastathā |
prāṇaḥ prāṇeśajīveśau mārutaśśivabhāṣitāḥ |
śivārcanaratāḥ sarve vyapohantu malaṃ mama ||
khecarī vasucārī ca brahmeśo brahma brahmadhīḥ |
suṣeṇaḥ śāśvataḥ puṣṭaḥ supuṣṭaśca mahābalaḥ ||
ete vai cāraṇāḥ śambhoḥ pūjayātīvabhāvitāḥ |
vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam ||
mantrajno mantravitprājno mantrarāḍ siddhapūjitaḥ |
siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ |
vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ ||
yakṣo yakṣeśa dhanado jṛmbhako maṇibhadrakaḥ |
pūrṇabhadreśvaro mālī śitikuṇḍalireva ca |
narendraścaiva yakṣeśo vyapohantu malaṃ mama ||
anantaḥ kulikaścaiva vāsukistakṣakastathā |
karkoṭako mahāpadmaḥ śaṅkhapālo mahābalaḥ ||
śivapraṇāmasaṃpannāḥ śivadehaprabhūṣaṇāḥ |
mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam ||
vīṇājnaḥ kinnaraścaiva surasenaḥ pramardanaḥ |
atīśayaḥ saprayogī gītajnaścaiva kinnarāḥ |
śivapraṇāmasaṃpannāḥ vyapohantu malaṃ mama ||
vidyādharaśca vibudho vidyārāśirvidāṃvaraḥ |
vibuddho vibudhaḥ śrīmān kṛtajnaśca mahāyaśāḥ ||
ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ |
vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ ||
vāmadevī mahājambhaḥ kālanemirmahābalaḥ |
sugrīvo mardakaścaiva piṅgalo devamardanaḥ ||
prahlādaścāpyanuhlādaḥ saṃhlādaḥ kila bāṣkalau |
jambhaḥ kumbhaśca māyāvī kārtavīryaḥ kṛtanjayaḥ ||
ete.asurā mahātmāno mahādevaparāyaṇāḥ |
vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca ||
garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ |
nāgaśatrurhiraṇyāṅgo vainateyaḥ prabhanjanaḥ ||
nāgāśīrviṣanāśaśca viṣṇuvāhana eva ca |
ete hiraṇyavarṇābhā garuḍā viṣṇuvahanāḥ |
nānābharaṇasaṃpannā vyapohantu malaṃ mama ||
agastyaśca vasiṣṭhaśca aṅgirā bhṛgureva ca |
kāśyapo nāradaścaiva dadhīciścyavanastathā ||
upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ |
śivārcanaratāḥ sarve vyapohantu malaṃ mama ||
pitaraḥ pitāmahāśca tathaiva prapitāmahāḥ |
agniṣvāttā barhiṣadastathā mātāmahādayaḥ |
vyapohantu bhayaṃ pāpaṃ śivadhyānaparāyaṇāḥ ||
lakṣmīśca dharaṇī caiva gāyatrī ca sarasvatī |
durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ ||
devānāṃ mātaraścaiva gaṇānāṃ mātarastathā |
bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ |
prasādāddevadevasya vyapohantu malaṃ mama ||
urvaśī menakā caiva rambhāratitilottamāḥ |
sumukhī durmukhī caiva kāmukī kāmavardhinī ||
tathānyāḥ sarvalokeṣu divyāścāpsarasastathā |
śivāya tāṇḍavaṃ nityaṃ kurvantyo.atīva bhāvitāḥ |
devyaḥ śivārcanaratā vyapohantu malaṃ mama ||
arkaḥ somo.aṅgārakaśca budhaścaiva bṛhaspatiḥ |
śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca |
vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ ||
meṣo vṛṣo.atha mithunastathā karkaṭakastathā |
siṃhaśca kanyā vipulā tulā vai vṛścikastathā ||
dhanuśca makaraścaiva kumbho mīnastathaiva ca |
rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ |
vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ ||
aśvinī bharaṇī caiva kṛttikā rohiṇī tathā |
śrīmanmṛgaśiraścārdrā purvasurpuṣyasārpakāḥ ||
maghā vai pūrvapalghunya uttarāphālgunī tathā |
hastaścitrā tathā svātī viśākhā cānurādhikā ||
jyeṣṭhā mūlaṃ mahābhāgā pūrvāṣāḍhā tathaiva ca |
uttarāṣāḍhikā caiva śravaṇaṃ ca śraviṣṭhikā ||
śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā |
pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama ||
jvaraḥ kumbhodaraścaiva śaṅkukarṇo mahābalaḥ |
mahākarṇaḥ prabhātaśca mahābhūtapramardanaḥ ||
śyenajicchivadūtaśca pramathāḥ prītivardhanāḥ |
koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā |
vyapohantu bhayaṃ pāpaṃ mahādevaprasādataḥ ||
śivadhyānaikasampanno himarāḍambusannibhaḥ |
kundendusadṛśākāraḥ kumbhakundendubhūṣaṇaḥ ||
baḍabānalaśatruryo vaḍavāmukhabhedanaḥ |
catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ ||
rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ |
vṛṣendro viśvadhṛgdevo viśvasya jagataḥ pitā ||
vṛto nandādibhirnityaṃ mātṛbhirmakhamardanaḥ |
śivārcanarato nityaṃ sa me pāpaṃ vyapohatu ||
gaṅgā mātā jaganmātā rudraloke vyavasthitā |
śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu ||
bhadrā bhadrapadā devī śivaloke vyavasthitā |
mātā gavāṃ mahābhāgā sā me pāpaṃ vyapohatu ||
surabhiḥ sarvatobhadrā sarvapāpapraṇāśinī |
rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu ||
suśīlā śīlasampannā śrīpradā śivabhāvitā |
śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu ||
vedaśāstrārthatattvajnaḥ sarvakāryābhicintakaḥ |
samastaguṇasampannaḥ sarvadeveśvarātmajaḥ ||
jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam |
āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ |
airāvatagajārūḍhaḥ kṛṣṇakuncitamūrdhajaḥ ||
kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ |
bhūtaiḥ pretaiḥ piśācaiśca kūṣmāṇḍaiśca samāvṛtaḥ |
śivārcanarataḥ sākṣāt sa me pāpaṃ vyapohatu ||
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā |
vārāhī caiva māhendrī cāmuṇḍāgneyikā tathā ||
etā vai mātaraḥ sarvā sarvalokaprapūjitāḥ |
yoginībhirmahāpāpaṃ vyapohantu samāhitāḥ ||
vīrabhadro mahātejā himakundendusannibhaḥ |
rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ ||
sahasrabāhuḥ sarvajnaḥ sarvāyudhadharaḥ svayam |
tretāgninayano devastrailokyābhayadaḥ prabhuḥ ||
mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ |
trailokyanamitaḥ śrīmān śivapādārcane rataḥ ||
yajnasya ca śiracchettā pūṣṇo dantavināśanaḥ |
vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ ||
pādāṅguṣṭhena somāṅgapeśakaḥ prabhusaṃjnakaḥ |
upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ ||
sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ |
gaṇeśvaro yaḥ senānī sa me pāpaṃ vyapohatu ||
jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā |
mahālakṣmīrjaganmātā sā me pāpaṃ vyapohatu ||
mahāmohā mahābhāgā mahābhūtagaṇairvṛtā |
śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu ||
lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā |
sarvadā sarvagā devī sā me pāpaṃ vyapohatu ||
siṃhārūḍhā mahādevī pārvatyāstanayāvyayā |
viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā ||
trinetrā varadā devī mahiṣāsuramardinī |
śivārcanaratā durgā sā me pāpaṃ vyapohatu ||
brahmāṇḍadhārakāḥ rudrāḥ sarvalokaprapūjitāḥ |
satyāśca mānasāḥ sarve vyapohantu bhayaṃ mama ||
bhūtāḥ pretāḥ piśācāśca kūṣmāṇḍagaṇanāyakāḥ |
kūśmāṇḍakāśca te pāpaṃ vyapohantu samāhitāḥ ||
phalaśrutiḥ
anena devaṃ stutvā tu cānte sarvaṃ samāpayet |
praṇamya śirasā bhūmau pratimāse dvijottamāḥ ||
vyapohanastavaṃ divyaṃ yaḥ paṭhet śṛṇuyādapi |
vidhūya sarvapāpāni rudraloke mahīyate ||
kanyārthī labhate kanyāṃ jayakamo jayaṃ labhet |
arthakāmo labhedarthaṃ putrakāmo bahūn sutān ||
vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt |
yān yān prārthayate kāman mānavaḥ śravaṇādiha ||
tān sarvān śīghramāpnoti devānāṃ ca priyo bhavet |
paṭhyamanamidaṃ puṇyaṃ yamuddiśya tu paṭhyate ||
tasya rogā na bādhante vātapittādisambhavāḥ |
nākāle maraṇaṃ tasya na sarpairapi daśyate ||
yatpuṇyaṃ caiva tīrthānāṃ yajnānāṃ caiva yatphalam |
dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ ||
tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ |
goghnaścaiva kṛtaghnaśca vīrahā brahmahā bhavet ||
śaraṇāgataghātī ca mitraviśvāsaghātakaḥ |
duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā |
vyapohya sarvapāpāni śivaloke mahīyate ||

|| iti laiṅge mahāpurāṇe vyapohanastotram ||


www.kamakotimandali.com

You might also like