You are on page 1of 3

|| ष"म$ख हन(म)*तो-म् ||

www.kamakotimandali.com

!या$त् तपन)वण,भ. /ा0म2ख. वानराननम् |


क6पव78िमम. :;य. सव,भी>फल/दम् ||
दि8ण. त2 न7BसहाDय. रEतमािणEयसिFनभम् |
िचFतामिणसम. तHच िचिFतताथJ/दायकम् ||
श2LवMसम/Dय. पिNम. गPडाननम् |
स2धाकSTभसमाकार. नानाUवषहर. परम् ||
इFXनीलसमानाभ. वराहाननम2Yरम् |
त26य. नवUवधानZN सवJस.प[/दायकम् ||
ऊ!व] हयम2ख. :;य. गाP[मतमिण/भम् |
कामध;न2समाकार. सवJUव^ा/दायकम् ||
!या$ि[प0गलवण] त2 पाताळ; पावकाननम् |
प`रागसम/Dय. वचaबलयशः/दम् ||
इम. )तव. पठ;^)त2 षeम2ख)य हनfमतः |
सव,पgो Uवम2H$त स प2मान् Uवजयी भjत् ||

|| इUत िशवम् ||

|| ṣaṇmukha hanūmatstotram ||
dhyāyet tapanasvarṇābhaṃ prāṅmukhaṃ
vānarānanam |
kalpavṛkṣamimaṃ jñeyaṃ
sarvābhīṣṭaphalapradam ||
dakṣiṇaṃ tu nṛsiṃhākhyaṃ
raktamāṇikyasannibham |
cintāmaṇisamaṃ tacca cintitārthapradāyakam
||
śubhravajrasamaprakhyaṃ paścimaṃ
garuḍānanam |
sudhākumbhasamākāraṃ nānāviṣaharaṃ param ||
indranīlasamānābhaṃ varāhānanamuttaram |
tulyaṃ navavidhānaiśca
sarvasaṃpatpradāyakam ||
ūrdhvaṃ hayamukhaṃ jñeyaṃ
gārutmatamaṇiprabham |
kāmadhenusamākāraṃ sarvavidyāpradāyakam ||
dhyāyetpiṅgalavarṇaṃ tu pātāḻe pāvakānanam
|
padmarāgasamaprakhyaṃ varcobalayaśaḥpradam
||
imaṃ stavaṃ paṭhedyastu ṣaṇmukhasya
hanūmataḥ |
sarvāpadbhyo vimucyeta sa pumān vijayī
bhavet ||

|| iti śivam ||
www.kamakotimandali.com

You might also like