You are on page 1of 30

!श#टाचारः ( Common formulas or Good practices)[स,पा.

यताम ्]
• ह"रः ॐ ! = Hello !
• सु)भातम ् |* = Good morning.
• नम0कारः/नम0ते । = Good afternoon/Good evening.
• शुभरा67ः । = Good night.
• ध9यवादः । = Thank You.
• 0वागतम ् । = Welcome.
• >?यताम ् । = Excuse/Pardon me.
• @च9ता मा0तु । = Dont worry.
• कृपया । = Please.
• पन
ु ः Dमलामः । = Let us meet again.
• अ0तु । = All right./O.K.
• Gीमन ् । = Sir.
• मा9ये/आयJ । = Lady.
• साधु साधु/समीचीनम ् । = Very good.

मेलनम ् ( Meeting )[स,पा.यताम ्]


• भवतः नाम Kकम ् ? = What is your name? (masc.)
• भवLयाः नाम Kकम ् ? = What is your name? (fem.)
• मम नाम .....। = My name is .....
• एषः मम Dम7ं .....। = This is my friend .....
• एतेषां Qवषये Gुतवान ् = I have heard of them
• एषा मम सखी .....। = This is my friend ..... (fem.).
• भवान ् Kकं (उUयोगं) करोXत ? = What do you do? (masc.)
• भवती Kकं (उUयोगं) करोXत? = What do you do? (fem.)
• अहं अYयापकः अि0म । = I am a teacher (masc.)
• अहम अYयाQपका अि0म । = I am a teacher.(fem.)

• अ@धकार[/अ@धका"रणी = Officer;
• ट^कलेखकः/ट^कले_खका = Typist
• तं7`ः/त97`ा = Engineer;
• )ाYयापकः/)ाYयाQपका = Professor
• DलQपकः/DलQपका = Clerk
• 9यायवाद[/9यायवाaदनी = lawyer
• QवbXयकः/QवbXयका = Salesman;
• cयाdयाता/cयाdया7ी = Lecturer

• अहं य97ागारे कायe करोDम । = I work in a factory.

• कायाfलये = in an office;
• महाQवUयालये = in a college
• Qवgकोषे = in a bank;
• @चKकLसालये = in a hospital
• माYयDमकशालायां = in a high school;
• य97ागारे = in a factory

• भवान ्/भवती क0यां कhयायां पठXत ? = Which class are you in?
• अहं नवमकhयायां पठाDम । = I am in Std.IX.
• अहं .कhयायां पठाDम । = I am in I/II/III/B.Sc. class.
• भवतः jामः ? = Where are you from?
• मम jामः .....। = I am from .....
• कुशलं वा ? = How are you ?
• कथमि0त भवान ् ? = How are you ?
• गह
ृ े सवJ कुशDलनः वा ? = Are all well at home?
• सवe कुशलम ् । = All is well.
• कः Qवशेषः ? ( का वाताf ?) = What news?
• भवता एव वlतcयम ् । = You have to say.
• कोऽQप Qवशेषः ? = Anything special?
• भवान ् (भवती) कुतः आगnछXत ? = Where are you coming from?
• अहं शालातः, गह
ृ तः, ...तः = I am coming from school/house/....
• भवान ्/भवती कु7 गnछXत ? = Where are you going?
• भवXत वा इXत पqयामः । = Let us see if it can be done.
• `ातं वा ? = Understand ?
• कथं आसीत ् ? = How was it?
• अ^गीकृतं Kकल ? = Agreed?
• कXत अपेr>ताXन ? = How many do you want?
• अUय एव वा ? = Is it today?
• इदानीं एव वा ? = Is it going to be now?
• आग9तcयं भोः । = Please do come.
• तदथe वा ? = Is it for that ?
• तत ् KकमQप मा0तु । = Don't want that.
• न sqयते ? = Can't you see?
• समाtतं वा ? = Is it over?
• कि0मन ् समये ? = At what time?
• तथाQप = even then
• आवqयकं न आसीत ् । = It was not necessary.
• Xतuठतु भोः । = Be here for some more time.
• 0मरXत Kकल ? = Remember, don't you?
• तथा KकमQप नाि0त । = No, it is not so.
• कथं अि0त भवान ् ? = How are you?
• न Qव0मरतु । = Don't forget.
• अ9यnच = besides
• तदन9तरम ् = then
• तावदे व Kकल ? = Is it only so much?
• महान ् स9तोषः । = Very happy about it.
• तत ् तथा न ? = Is it not so?
• त0य कः अथfः ? = What does it mean?
• आं भोः । = Yes, Dear, Sir.
• एवमेव = just
• अहं दे वालयं/कायाfलयं/Qवप_णं गnछाDम । = I am going to temple/office/market.
• Kकं @चराU दशfनं ? = What is the matter ? You are not seen these days.

• भव9तं कु7ाQप suटवान ्। = I remember to have seen you somewhere.


• भवान ् स?भाषणDश6बरं आगतवान ् वा ? = Have you come to the conversation camp ?

Yयातcयं: Note:

• श6दाः 'भवान ्/भवती' is used for the convenience of Samskrita conversation learning.
• The verb used for 'भवान ्/भवती' is III Person Singular instead of II Person singular.

• तaहf कु7 suटवान ् ? = In that case where have I seen you?


• 'त<ह> त?ैव A#टवान ् |= I must have seen you there in that case.

सरल वाBयाCन (Simple sentenes)[स,पा.यताम ्]


• तथैव अ0तु । = Let it be so/so be it.
• जानाDम भोः । = I know it.
• आम ्, तत ् सLयम ् । = Yes,that is right.
• समीचीना सूचना । = A good suggestion indeed.
• Kकि{चत ् एव । = A little.
• Kकमथe तU न भवXत ? = Why can't that be done ?
• भवतु नाम । = Leave it at that.
• ओहो ! तथा वा ? = Oh! Is that so ?
• एवमQप अि0त वा ? = Is it like this ?
• अथ Kकम ् ? = Then ?
• नैव Kकल ! = No
• भवतु ! = Yes
• आगnछ9तु । = Come in.
• उपQवश9तु । = Please sit down.
• सवfथा मा0तु । = Definitely no.
• अ0तु वा ? = Can that be so ?
• Kकमथe भोः ? = Why ?
• )ाtतं Kकल ? = You have got it, haven't you ?

सामाDय वाBयाCन (Ordinary sentences)[स,पा.यताम ्]


• )यLनं क"रuयाDम । = I will try.
• न शlयते भोः । = No, I can't.
• तथा न वदतु । = Don't say that.
• त7 कोऽQप स9दे हः नाि0त । = There is no doubt about it.
• तU अहं न `ातवान ् । = I didn't know that.
• कदा ददाXत ? = When are you going to give me ?
• अहं कथं वदाDम 'कदा इXत' ? = How can I say when ?
• तथा भवXत वा ? = Can that be so ?
• भवतः समयावकाशः अि0त वा ? = Are you free ?
• अUय भवतः कायfbमः कः ? = What are your programmes for today ?
• अरे ! पाद0य / ह0त0य Kकं अभवत ् ? = Oh! What happened to your legs/arms?
• बहुaदने}यः ते प"र@चताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te'
is used for a VVIP))
• त0य KकयU धैय/e धाu~fयम ् ? = How dare he is ?
• भवान ् न उlतवान ् एव । = You have not told me..
• अहं Kकं करोDम ? = What can I do ?
• अहं न जानाDम । = I don't know.
• यथा भवान ् इnछXत तथा । = As you wish/say.
• भवतु, @च9तां न करोतु = Yes, don't bother.
• तेन KकमQप न DसYयXत । = There is no use/nothing hppenns on account of that.
• सः सवfथा अ)योजकः । = He is good for nothing.
• पुनरQप एकवारं )यLनं कुमfः । = Let us try once more.
• मौनमेव उ@चतम ् । = Better be quiet.
• त7 अहं KकमQप न वदाDम । = I do not want to say anything in this regard/No comments, please/I
must think before I say anything.
• तaहf समीचीनम ् । = O.K. if that is so.
• एवं चेत ् कथम ् ? = How then, if it is so ?
• मां Kकि{चत ् 0मारयतु । = Please remind me.
• तं अहं स?यक् जानाDम । = I know him well.
• तदानीमेव उlतवान ् Kकल ? = Haven't I told you already ?
• कदा उlतवान ् भोः ? = When did you say so ?
• यिLकमQप भवतु । = Happen what may.
• सः बहु समीचीनः = He is a good fellow.
• सः बहु €>ः । = He is very rough.
• तUQवषये @च9ता मा0तु । = Don't worry about that.
• तथैव इXत न Xनयमः । = It is not like that.
• कतुe शlयं, Kकि{चत ् समयः अपे>ते । = I/We can do it, but require time.
• 9यन
ू ाXत9यन
ू ं एतावत ् तु कृतवान ् ! = At least he has done this much !
• •uटुं एव न शlयते । = Can't see it.
• त7ैव कु7ाQप 0यात ् । = It may be somewhere there.
• यथाथe वदाDम । = I am telling the truth.
• एवं भQवतुं अहfXत । = This is O.K./all right.
• कदा@चत ् एवमQप 0यात ् । = It may be like this sometimes.
• अहं तावदQप न जानाDम वा ? = Don't I know that much ?
• त7 गLवा Kकं करोXत ? = What are you going to do there ?
• पन
ु ः आगnछ9तु । = Come again.
• मम KकमQप lलेशः नाि0त । = It is no trouble (to me).
• एतU कuटं न । = This is not difficult.
• भोः, आनीतवान ् वा ? = Have you brought it ?
• भवतः कृते कः उlतवान ् ? = Who told you this ?
• Kकि{चदन9तरं आगnछे त ् । = He/It may come sometime later.
• )ायः तथा न 0यात ् । = By and large, it may not be so.
• @च9ता मा0त,ु qवः ददातु । = It is no bother, return it tomorrow.
• अहं पुनः सूचयाDम । = I will let you know.
• अUय आसीत ् वा ? = Was it today ?
• अवqयं आगnछाDम । = Certainly, I will come.
• नागराजः अि0त वा ? = Is Nagaraj in ?
• Kकमथe तत ् एवं अभवत ् ? = Why did it happen so ?
• त7 आसीत ् वा ? = Was it there ?
• KकमQप उlतवान ् वा ? = Did you say anything ?
• कुतः आनीतवान ् ? = Where did you bring it from ?
• अ9यत ् कायe KकमQप नाि0त । = Don't have any other work.
• मम वचनं शण
ृ ोतु । = Please listen to me.
• एतत ् सLयं Kकल ? = It is true, isn't it ?
• तU अहं अQप जानाDम । = I know it myself.
• तावU आवqयकं न । = It is not needed so badly.
• भवतः का हाXनः ? = What loss is it to you ?
• Kकमथe एतावान ् Qवल?बः ? = Why are you late ?
• यथेuटं अि0त । = Available in plenty.
• भवतः अDभ)ायः कः ? = What do you say about it ?/What is your opinion ?
• अ0य Kकं कारणम ् ? = What is the reason for this ?
• 0वयमेव करोXत वा ? = Do you do it yourself ?
• तत ् न रोचते ? = I don't like it.
• उlतं एव वदXत सः । = He has been repeating the same thing.
• अ9यथा बहु कuटम ् । = It will be a big botheration if it is not so.
• Kकमथe पूवe न उlतवान ् ? = Why didn't you say it earlier ?
• 0पuटं न जानाDम । = Don't know exactly.
• Xनqचयः नाि0त । = Not sure.
• कु7 आसीत ् भवान ् ? = Where were you ?
• भीXतः मा0तु । = Don't get frightened.
• भय0य कारणं नाि0त । = Not to fear.
• तदहं बहु इnछाDम = I like that very much.
• Kकयत ् ल‚जा0पदम ् ? = What a shame ?
• सः मम दोषः न । = It is not my fault.
• मम तु आ>ेपः नाि0त । = I have no objection.
• सः शीƒकोपी । = He is short-tempered.
• ती„ं मा प"रगणयतु । = Don't take it seriously.
• आगतः एषऽवराकः । = Camped here.(?)
• युlते समये आगतवान ् । = you have come at the right time.
• बहु ज…पXत भोः । = He talks too much.
• एषा केवलं Kकं वद9ती । = It is just gossip.
• KकमQप न भवXत । = Nothing happens.
• एवमेव आगतवान ् । = Just came to call on you.
• Qवना कारणं Kकमथe ग9तcयम ् ? = Why go there unnecessarily ?
• भवतः वचनं सLयम ् । = You are right.
• मम वचनं कः शण
ृ ोXत ? = Who listens to me ?
• तदा तU न 0फु"रतम ् । = It did not flash me then.
• Kकमथe तावती @च9ता ? = Why so much botheration ?
• भवतः Kकं कuटं अि0त ? = Tell me, what your trouble is ?
• छे , एवं न भQवतcयं आसीत ् । = Tsh, it should not have happened.
• अ9यथा न @च9तयतु । = Don't mistake me.

!म? !मलनम ् ( Meeting the friends )[स,पा.यताम ्]


• नमोनमः । = Good morning/afternoon/evening
• Kकं भोः, दशfनमेव नाि0त ! = Hello, didn't see you for long !
• नैव, अ7ैव स{चराDम Kकल ! = No, I have been moving about right here !
• Kकं भोः, वाताf एव नाि0त ? = Hello, not to be seen for a long time !
• Kकं भोः, एकं प7ं अQप नाि0त ? = Hey, You haven't even written a letter !
• वयं सवJ Qव0मत
ृ ाः वा ? = You have forgotten us all, Haven't you ?
• कथं Qव0मरणं भवXत भोः ? = How can I forget you ?
• भवतः स^केतं एव न जानाDम 0म। = I didn't know your address.
• महाजनः संवg
ृ ः भवान ् ! = you have become a big man !
• भवान ् एव वा ! दरू तः न `ातम ् । = Is it you ? I couldn't recognise you from a distance.
• ‡यः भव9तं 0मत
ृ वान ् । = I remembered you yesterday.
• Kकं अ7 आगमनम ् ? = What made you come here ?
• अ7ैव Kकि{चत ् कायe अि0त । = I have some work here.
• Lव"रतं कायe आसीत ् | अतः आगतवान ् । = I am here as I have some urgent work.
• बहुकालतः )ती>ां करोDम । = I have been waiting for you for a long time.
• यानं न )ाtतं, अत एव Qवल?बः । = Could not get the bus,hence late.
• आगnछतु भोः, गह
ृ ं गnछामः । = Come, let us go home.
• इदानीं वा, समयः नाि0त भोः । = Now? No time, you know.
• qवः सायं Dमलामः वा ? = Shall we meet tomorrow evening ?
• अवqयं त7ैव आगnछाDम । = I'll come there without fail.
• इदानीं कु7 उUयोगः ? = Where do you work now ?
• य97ाकारे उUयोगः । = I work in a factory.
• jामे अYयापकः अि0म । = I am a teacher in a village.
• इदानीं कु7 वासः ? = Where are you put up ?
• एषः मम गह
ृ स^केतः । = This is my address.
• यानं आगतं, आगnछाDम । = Bus has come, bye, bye.
• अ0त,ु पन
ु ः पqयामः । = OK. Let us meet again.
• पुनः अ0माकं Dमलनं कदा ? = When shall we meet again ?
• पुनः कदा DमलXत भवान ् ? = When are you going to meet me ? (again)
• तUaदने Kकमथe भवान ् न आगतवान ् ? = Why didn't you come that day ?
• वयं आगतव9तः एव । = We have already arrived.
• भवतः समीपे संभाषणीयं अि0त । = I have something to talk to you about.
• भवान ् अ9यथा गह
ृ [तवान ् । = You have mistaken me.
• भव9तं बहु )तीr>तवान ् । = I very much expected you.
• बहुकालतः त0य वाताf एव नाि0त । = No news from him for days.
• भवतः प7ं इदानीं एव लˆधम ् । = I have just received your letter.
• Kकि{चUदरू ं अहमQप आगnछाDम । = I will walk with you for some distance.
• DमDलLवा गnछामः । = Let us go together.
• Xतuठतु भोः, अधाfधe काफ‰ Qपबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one
cup of coffee between two persons)
• अ0तु, Qपबामः । = Fine, let us have it.
• 0थातुं समयः नाि0त । = No time to stay.
• गमनात ् अनु>णमेव प7ं Dलखतु । = Write as soon as you reach there.
• पुनः कदा@चत ् पqयाDम । = Meet you again.
• यदा कदा वा भवतु, अहं DसUधः । = I am ready any day.
• तेषां कृते मम शुभाशयान ् Xनवेदयतु । = Convey my good wishes to them/*him(Only if that person is a
VIP).
• Kकं भोः, एवं वदXत ? = Hey, why do you say so ?
• Kकि{चत ् कालं Xतuठतु । = Please wait for some time.
• भवान ् एव प"रशीलयतु । = Think about it, yourself.
• अ7 प7ालयः कु7 अि0त ? = Where is the post office, here ?
• KकयUदरू े अि0त ? = How far is it ?
• Qवgकोषः KकयUदरू े अि0त ? = How far is the bank ?
• Kकमथe एवं Lवरा (संŠमः) ? = Why so much of confusion ?
• इतोऽQप समयः अि0त Kकल ? = There is still time, isn't it ?
• सवf0य अQप DमXतः भवेत ् । = There should be some limit for everything.
• KकयU इXत दातुं शlयम ् ? = How much can I give him ?
• कि0मन ् समये )ती>णीयम ् ? = When shall I expect ?
• गह
ृ े उपQवqय Kकं करोXत ? = What are you going to do by sitting at home ?
• भवतः प"रचयः एव न लˆधः । = Could not recognize you.
• Kकं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
• अवqयं मम गह
ृ ं आग9तcयम ् । = Please do call on us.
• सः सवf7 दव‹ चालयXत । = He pokes his nose everywhere.
• यथा भवान ् इnछXत । = I am game for whatever you say.
• प"रहासाय उlतवान ् भोः । = I said it in fun, You know.
• एषः भवतः अपराधः न । = It is not your fault.
• नैव, @च9ता नाि0त । = No, no trouble/botheration.
• वयं इदानीं अ9यUगह
ृ े 0मः । = We live in a different home now/Changed our residence.
• भवान ् मम अपे>या ‚येuठः वा ? = Are you elder to me ?
• ओहो, मम अपे>या कXनuठः वा ? = Younger to me, is it ?
• भवान ् Qववाaहतः वा ? = Are you married ?
• नैव, इदानीमQप एकाक‰ । = No, still a bachelor.
• भवतः Qपता कु7 कायe करोXत ? = Where does your father work ?
• सः वषfUवयात ् पव
ू fमेव Xनवg
ृ ः । = He retired two years ago.
• सः वU
ृ धः इव भाXत । = He looks aged.
• भव9तः सवJ सहैव वसि9त वा ? = Do all of you live together ?
• नैव, सवJ Qवभlताः = No, we live separately.
• भवतः वयः Kकयत ् ? = How old are you ?
• भव9तः कXत सहोदराः ? = How many brothers are you ?
• वयं आहLय अuटजनाः । = We are eight.
• भवान ् एव ‚येuठः वा ? = Are you the eldest ?
• मम एकः अjजः अि0त । = I have an elder brother.
• सः इदानीमQप बालः । = He is still a boy.
• भवतः अनुजायाः कXत वषाf_ण ? = How old is your younger sister ?
• भवान ् मा ददात,ु मा 0वीकरोतु । = Neither give, nor take anything.
• अ9यं कमQप न पn
ृ छतु । = Don't ask anyone except me.
• तaहf सवe दाXयLवं भवतः एव । = In that case the entire responsibility is yours.
• सवf7 अjे सरXत । = He takes the initiative in everything.
• भव9तं गह
ृ े एव पqयाDम । = I will see you in your house.
• सः Xनuठावान ् । = He is very orthodox.
• यावदहं )LयागnछाDम, तावU )ती>ां करोतु । = Wait till I come.
• Uवयोः एकः आगnछतु । = Either of the two come.
• त0य कृते Qवषयः Xनवेaदतः वा ? = Have you informed him about the news?
• त0य कृते सः अLय9तं )ीXतपा7म ् । = He is closely related to him.
• भवता एतU न कतfcयम ् । = You should not do this.
• यaद सः 0यात ्\.\.\. । = Had he been here...
• अवqयं आग9तcयं, न Qव0मतfcयम ् । = Don't forget, please do come.
• Kकयत ् कालं XतuठXत ? = How long will you be here?
• एषा वाताf मम कणfमQप आगता । = I have heard of this news.
• सः 0तोकात ् मुlतः । = He escaped narrowly.
• भव9तं •uटुं सः पुनः आगnछXत Kकल ? = He is going to come back to see you. Isn't he ?
• अहं Kकमथe असLयं वदाDम ? = Why should I tell a lie ?
• भवान ् अQप एवं वदXत वा ? = Of all the people are you going to say this ?
• भवान ् एवं कतeु अहfXत वा ? = Can you do this ?
• भवान ् गnछतु, मम Kकि{चत ् कायe अि0त । = You proceed, I have some work.
• वथ
ृ ा भवान ् @च9तां करोXत । = You just worry unnecessarily.
• दै वेnछा तदा आसीत ्, Kकं कुमfः ? = It was God's will. What shall we do ?
• अहं अ9यU उlतवान ्, भवान ् अ9यU गह
ृ [तवान ् । = I told you one thing. You understood it differently.
• एतावU अनत
ृ ं वदXत इXत न `ातवान ् । = I never expected that he would tell a lie.
• )मादतः संवg
ृ म ्, न तु बुUYया । = I did not do it purposely. It was just accidental.
• एषः एकः शXनः । = This fellow is a bugbear.
• भवदl
ु तं सवfमQप अ^गीकतुe न शlयम ् । = I cannot agree with all you say.
• अहं ग9तुं न शlनोDम । = I cannot go.
• Qवषय0य वधfनं मा0तु । = Don't escalate the matter.
• सवJऽQप पलायनशीलाः । = All these fellows take to their heels in the face of danger.
• अस?बUधं मा )लपतु । = Don't talk foolishly.
• सवf0य अQप भवान ् एव मूलम ् । = You are the root cause of all these.
• सल
ु भेन त0य जाले पXततवान ् । = He fell into his trap easily.
• अ0माकं Dमलनान9तरं बहु कालः अतीतः । = It is a long time since we met.
• इदानीं आग9तुं न शlयते । = I cannot come now.
• भवान ् अQप अ^गीकरोXत वा ? = Do you agree ?
• भवान ् अQप Qवqवासं कृतवान ् ? = Did you believe that ?
• सः QवqवासयोŒयो वा ? = Is he trustworthy ?
• Kकि{चत ् साहा•यं करोXत वा ? = Would you mind helping me a bit ?
• समयः कथं अXतशीƒं अतीतः ! = How quickly the time passed !
• युlते समये आगतवान ् । = You have come at the right time.
• एक Xनमेषं Qवल?बः चेत ् अहं गnछाDम 0म । = I would have left if you were late by a minute.
• अहमQप भवता सह आगnछाDम वा ? = Shall I come with you ?
• Kकि{चत ् कालं UQवचKbकां ददाXत वा ? = Would you mind lending me your bicycle for a few minutes ?
• इदानीं मया अQप अ9य7 ग9तcयम ् । = I have to go somewhere now.
• भवान ् 0वकायe पqयतु । = You mind your business.
• शीƒं )LयागnछाDम । = I'll be back in a short while.
• आवqयकं चेत ् qवः आनयाDम । = If you want it, I shall bring it tomorow.
• {\rm `}मा0तु{\rm '} इLयुlतेऽQप सः न शण
ृ ोXत । = I said no,but he doesn't listen to me.

Eयाणम ् (Journey)[स,पा.यताम ्]
• चीaटकां कु7 b‰णाDम ? । = Where shall I buy a ticket ?
• शीƒं आगnछत,ु यानं गnछXत । = Come quickly, the bus is about to start.
• इदानीं एव एकं यानं गतम ् । = A bus left just a few minutes ago.
• अहं भवतः पाqवJ उपQवशाDम । = I'll sit beside you.
• Kकि{चत ् सम{जनं कुमfः । = Let us adjust a bit.
• महान ् जनस?मदfः । = Terrible rush.
• प"रवतe ददातु । = Give me the change.
• अjे गnछतु । = Go forward.
• कदा वा XनगfnछXत ? । = What time does it start ?
• शीƒं अवतरतु । = Get off quickly.
• अ@jमं Xन0थानं अ0माकं वा ? । = Is the next station ours ?
• म…लेqवरयान0य का संdया ? । = Which bus (Route No.) goes to Malleswaram?
• Kकं संdयाकं यानं जयनगरं गnछXत ? । = Which bus goes to Jayanagar ?
• फलकमQप नाि0त, KकमQप नाि0त । = No signboard, nothing.
• अये, पादपथे आगnछतु । = Hey, walk on the footpath.
• म…लेqवरं ग9तुं कः मागfः ? । = Which is the way to Malleswaram ?
• बहुदरू े अि0त वा ? । = Is it very far ?
• एषः स^केतः कु7 इXत जानाXत वा ? । = Could you possibly tell me where this address/place is ?
• इतः केवलं दशXनमेषाणां गमनम ् । = It is just ten minutes walk from here.
• यानं न लˆधम ् । = Missed the bus.
• यान0य Xनगfमनाय इतोऽQप अधfघ•टा अि0त । = It is still half an hour before the bus starts.
• यानं दशवादने आगnछXत । = The bus arrives at 10 0'clock.
• प{चवादने एकं यानं अि0त । = There is a bus at 5 0'clock.
• यानं तदानीं एव आगLय ि0थतम ् । = Bus has already arrived at the platform.
• आर>णं नाि0त । = No reservation, please.
• एवमेव अjे गnछ9तु । = Go just along this road.
• अ7ैव कु7@चत ् 0यात ्, अ9वेषणं कुमfः । = It will be somewhere here. Let us search for it.
• त7ैव अि0त | त7ैव 0यात ् । = It is there./It might be there.
• अहं न जानाDम, अ9यं पn
ृ छतु । = I don't know, ask someone else, please.
• भवान ् शीƒं न गnछXत चेत ् यानं न DमलXत । = If you do not walk faster, you will miss the bus.
• एषः मागfः कु7 गnछXत ? । = Where does this path lead to ?
• भवान ् आर>णं कृतवान ् वा ? । = Have you reserved your seat ?
• सवe 0वीकृतवान ् Kकल ? । = You have taken everything, haven't you ?
• कृपया सवfब9धकं 0वीकरोतु । = Please take your hold-all.
• 0यत
ू म ् = the bag.
• एतU = this.
• चीaटकाम ् = the ticket.
• यान0यूतम ् = the air bag.
• यानपेaटकाम ् = the suitcase.
• 'वCनताGयूतम ् |= the vanity bag.
• धनQवषये जाग€को भवतु । = Be careful with your money.
• ततः आग9तुं एतावान ् Qवल?बः वा ? । = Such a long time to come here from there ?
• एकं अQप यानं न आगतम ् । = Not a single bus has come.
• षिuटसंdयाकं यानं गतं वा ? । = Has Route 60 bus gone ?
• अहं इदानीं एव आगतवान ् । = I have just arrived.
• क‰sशः मागfः अयम ् ! । = What a road !

Eवासतः ECतCनवत>नम ् (On Arrival)[स,पा.यताम ्]


• कदा आगतवान ् ? = When did you come ?
• अUय )ातः आगतवान ् वा ? = Did you come this morning ?
• कथं आसीत ् )वासः ? = How was the journey ?(cf. my remarks on the `heading')
• )वासे cयव0था समीचीना आसीत ् वा ? = How were all the arrangements during the tour?
• कXत aदनानाम ् ? = How many days ?
• एकाक‰ गतवान ् वा ? = Did you go alone ?
• एकाक‰ Kकमथfम ् ? प"रवारसमेतः गतवान ् = | Why alone ? I went with my family.
• aदन7यं त7 ि0थतवान ् । = I stayed there for three days.
• मागfमYये अपघातः अभवत ् । = There was an accident on the road.
• Qवशेषतया कोऽQप न „_णतः ? = No one was seriously injured ?
• व0तूXन तावि9त एव वा ? = Only so much luggage ?
• बहुधा Gा9तः अि0म भोः । = Very tired, you know.
• 67चKbका Kकमथfम ् ? = Why rickshaw ?
• लोकयानेन गnछामः । = Let's go by bus.
• लोकयानेन = By bus
• 67चKbकायाम ् = In a rickshaw
• सुखयानेन = By luxury bus
• पादा}याम ् = On foot
• साDमसख
ु यानेन = By semi-luxury bus
• संलप9तः = talking
• कः )ती>ते भोः ? = Who waits for ?
• 67चKbकायां एव गnछामः । = Let's go by rickshaw only.
• Kकमथe वथ
ृ ा cययः इXत ? = Why waste money unnecessarily ?
• बहुकालतः )ती>ां करोDम । = I have been waiting for long.
• कदा )ि0थतः ? = When did you start ?
• काशीं रामेqवरं सवe suटवान ् वा ? = Have you visited Kashi and Rameshvar ?
• Kकयत ् सु9दरं अ0तीXत जानाXत वा ? = Do you know how nice it is ?
• महU अUभुतम ् । = Fantastic.

छा?ाः (Students)[स,पा.यताम ्]
• अ7ैव कलाशालायां पठाDम । = Studying in a college here.
• DसUधता कथम ् अि0त ? = How is your preparation ?
• पा•यभागः एव न समाtतः । = Portions have not been completed.
• ग_णतGवणमा7ेण मम Dशरोवेदना । = Mathematics is a head-ache to me.
• गाढं अ}यासः वा ? = Studying very hard ?
• अUय KकमQप न पaठतवान ् एव । = Couldn't read much today.
• मम अ>रा_ण न स9ु दरा_ण । = My handwriting is not good.
• एतां काद?बर[ं पaठतवान ् वा ? = Have you read this novel ?
• बहु स?यक् अि0त । = It is very interesting.
• बहु पूवfमेव पaठतवान ् । = I read it long ago.
• शीƒं पaठLवा ददाDम भोः । = I'll return it early after reading.
• अUय उLथाने Qवल?बः स{जातः । = Got up a bit late today.
• अहं गह
ृ े एव LयlLवा आगतवान ् । = I have left it at home.
• अUय तु Qवरामः । = Today is a holiday, anyway.
• भवतः वगfDश>कः कः ? = Who is your class teacher ?
• अUय समव07ेण ग9तcयं वा ? = Do we have to go in our uniforms today ?
• यावत ् शालां गतवान ् तावत ् घंठा ता’डता । = The bell went by the time I reached school.
• Gीमन ्, अ9तः आगnछाDम वा ? = May I come in, sir ?
• Gीमन ्, Qवशेषकhयां 0वीकरोXत वा ? = Are you going to take a special class,sir ?
• लेखनीं एकवारं ददाXत वा ? = May I borrow your pen ?
• aटtपणीं Kकि{चत ् ददाXत वा ? = Would you kindly lend me your notes ?
• ‡यः एव @गर[शः 0वीकृतवान ् । = Girish borrowed it yesterday.
• अहं तUaदने वगe न आगतवान ् आसम ् । = I did not attend the class that day.
• आगnछतु भोः, b‰डामः । = Come on, let's play.
• पठनीयं बहु अि0त भोः । = I have a lot to read, you know.
• Kकं मम पठनीयं नाि0त वा ? = Do you think I don't have anything to read ?
• पदवी अशीXततमे वषJ समाQपता वा ? = Did you take your degree in the year 1980 ?
• स?यक् न 0मराDम भोः । = I do not remember exactly.
• Xतuठतु, अहं 0मराDम तत ् । = Wait, I know it.
• qवः आर}य सहाYययनं कुमfः । = Let us do combined study from tomorrow.

परJKा (Examination)[स,पा.यताम ्]
• पर[>ार?भः कदा इXत `ातः वा ? = Do you know when is the examination going to begin ?
• )वेशप7ं 0वीकृतं वा ? = Have you taken the admission ticket ?
• पर[>ा अjे गता । = The examination is postponed.
• वेलाप67का आगता वा ? = Has the examination time table come ?
• पर[>ा कथं आसीत ् ? = How was the exam. ?
• )qन प67का Kकि{चत ् िlलuटा आसीत ् = The question paper was a bit tough.
• अतीव सुलभा आसीत ् । = It was very easy.
• अहं )थमGे•यां उgीणfः । = I have passed in I class.
• ‡यः फDलतांशः )कaटतः । = The result was announced yesterday.
• अ^कUवयेन )थमGेणी न लˆधा । = I missed I class by two marks.
• )qनेषु Qवक…पः एव नासीत ् । = There was no choice at all.
• फDलतांशः qवः `ातः भQवuयXत । = The result will be announced tomorrow.
• रमेशः उgीणfः वा ? = Has Ramesh passed ?
• एकं प7ं अवDशuटं इXत उlतवान ् । = He has told me that he has to complete one paper yet.
• पaठतं KकमQप न 0मराDम भोः । = Don't remember what I have read, you know.
• दशवारं पaठतवान ्, तथाQप न 0मराDम । = I read it ten times, even then I do not remember.
• )ायशः UQवतीयGेणी ल}येत । = Most probably, I will pass in II class.
• अ0माकं गणे सवJऽQप उgीणाfः । = Everyone passed in our batch.
• )Xतशतं कXत अ^काः )ाtताः ? = What is the percentage ?

चलनLच?म ् (Film)[स,पा.यताम ्]
• मासे कXत @च7ा_ण पqयXत ? = How often do you go to films in a month ?
• UQववारं 67वारं वा ? = Twice or three times.
• @च7मि9दरं पूणe आसीत ् । = It was house-full.
• महान ् स?मदfः आसीत ् । = There was a lot of rush.
• चीaटका न लˆधा वा ? = couldn't you get a ticket ?
• @च7ं कथं आसीत ् ? = How was the film ?
• करमl
ु तं इXत suटवान ् । = I just saw that it is tax-free.
• कः XनदJ शकः ? = Who is the director ?
• तaहf समीचीनं एव 0यात ् । = In that case it should be good.
• संवादः/कथा समीचीना अि0त । = The dialogue/story is good.
• एतU UQवतीयवारं पqयन ् अि0म । = I am seeing it for the second time.
• एकमQप @च7ं स?यक् नाि0त । = Not a single film is good.
• पर‡यः एव suटवान ् अहम ् । = I saw it the day before yesterday.
• केवलं Xन0सारं , जाDमता भवXत । = Just bogus, terribly boring.
• तaहf Kकमथe •uटcयम ् ? = Why should you see it then ?
• मयाQप एकवारं •uटcयम ् । = I must see it once myself.
• सवJ DमDलLवा गतव9तः वा ? = Did you all go together ?
• केवलं धनं cयथfम ् । = Just waste of money.

!शKकः (Teacher)[स,पा.यताम ्]
• भवतः वेतनGेणी का ? = What is your scale of pay ?
• इदानीं सवf7 समाना Kकल ? = Now it is uniform everywhere, isn't it ?
• )ाचायf0य आदे शं suटवान ् वा ? = Have you seen the Principal's memo (orders) ?
• अहो! तgु सामा9यम ् । = Oh!leave it. It is common.
• अ@धवेतनं लˆधं वा ? = Got your increment ?
• DलQपकं suटवान ् वा? = Have you seen the clerk ?
• एवं चेत ् कथं जीवामः ? = How to live in that case ?
• महान ् कोलाहलः इXत Gुतवान ् । = I heard, there was a lot of noise.
• प67का पaठता वा ? वेतनं व@धfतम ् । = Read the newspaper. A rise in pay is announced.
• कदा आर}य अ9वयः ? = When does it come into effect ?
• इदानीं कhया अि0त वा ? = Do you have classes now ?
• अUय कhयां न 0वीकरोDम, इXत सूचयतु । = Tell them, I am not going to take classes today.
• )ाचायfः आगतः वा ? = Has the Principal come ?
• अि0मन ् मासे कXत Qवरामः ? = How many holidays (are there) this month ?
• परqवः Qवरामः अि0त वा ? = Is there a holiday, the day after ?
• )qनप67का स‚जीकृता वा? = Is the question paper ready ?
• अि0मन ् वषJ फDलतांशः कथम ् ? = How is the result this year ?
• एताव9तः अ^काः कथं लˆधाः इXत ? = How did he manage to get such high marks ?
• पर[>काणां औदायfम ् । = Examiners' large heartedness.
• पर[>ा अ9या, योŒयता अ9या ! = Examination is one thing, ability another.
• मौ…यमापनाथe गnछXत वा ? = Are you going for valuation ?
• मौ…यमापनं कु7 ? = Where is valuation going to be ?
• अ0व0थः अQप आगतवान ् । = I am here in spite of being ill.
• इदानींतन बाला0तु ! = The students of the present day !
• अये अ7 आगnछतु ! = Hey, come here.
• ग_णत0य अYयापकः अि0त वा पqयतु । = See, if the mathematics teacher is there.
• ते तु बालाः Kकल ! = After all they are students.
• Kकं भोः स?यक् पठXत Kकल ! = You are studying well, aren't you ?
• संशयः अि0त चेत ् पn
ृ छ9तु ! = Ask if you have any doubts !
• `ातं Kकल ! = Understand !
• पुनः एकवारं वदतु । = Beg your pardon (This means please repeat).
• एकं अQप ग_णतं न कृतवान ् वा ? = Haven't you worked out a single sum ?
• एवं चेत ् पर[>ायां Kकं करोXत ? = At this rate how are you going to face examination?
• सेवकं Kकि{चत ् आ‡वयतु । = Please call the peon.
• घ•टा नाaदता वा ? = Has the bell gone ?
• aटtपणीं Dलख9तु । = Please take the notes.
• एकोऽQप न जानाXत वा ? = Does not even one know the answer ?
• भवान ् `ातवान ् वा ? वदतु Kकि{चत ् । = Have you understood? Come on. Repeat.
• अUय एतावदे व पयाftतम ् । = Enough for today.
• अ0य अनn
ु छे द0य अ9ते समापयामः । = Let us stop at the end of this paragraph.
• qवः एतU स?यक् पaठLवा आग9तcयम ् । = Read this well when you come tomorrow.
• गह
ृ े KकमQप पठि9त वा ? = Do you read anything at home ?
• Kकं भोः कोलाहलः । = Whaat is the noise there about ?
• ‡यः Kकयत ् पयf9तं पाaठतवान ् ? = Where did we stop yesterday ?

िG?यः (Women)[स,पा.यताम ्]
• गह
ृ कायe सवe समाtतं वा ? = Finished your household work ?
• समाtत)ायम ् । = Yes, almost finished.
• Kकं UQव7ी_ण aदनाXन न suटा ! = Not seen for two or three days ?
• अहं मातग
ृ ह
ृ ं गतवती । = I had been to my mother's house.
• एषु aदनेषु Qवमला DमDलतवती वा ? = Have you met Vimala recently ?
• कायाfलयतः त0य आगमन समयः एषः । = It is time he comes from the office.
• ममाQप बहु कायe अि0त । = I have a lot of work to do myself.
• अXतथयः आगताः सि9त । = Guests have come.
• Kकि{चत ् {\rm `}शकfरां{\rm '} ददाXत वा ? = Would you kindly lend me some sugar ?
• शकfराम ् = sugar
• >ीरम ् = milk
• काफ‰चूणfम ् = coffee powder
• सQु पuटम ् = wheat flour
• पथ
ृ ुकम ् = beaten rice
• चालनीम ् = sieve
• भवतः मातः Kकं करोXत 0म ? = What was your mother doing ?
• अUय )ातः आर}य बहु कायाf_ण = I've had a lot of work since morning.
• तेषां पु–याः Qववाहः Xनिqचतः इXत Gुतवान ् = Their daughter's marriage is fixed, I think.
• वरः Qवदे शे अि0त । = The bridegroom is in a foreign country.
• क9यायाः कृते Kकं Kकं आभरणं दा0यि9त ? = What jewellery are they going to give the bride ?
• मg
ृ ैलं लˆधं वा ? = Got kerosene ?
• मg
ृ ैलं Qवb‰यते इXत Gुतवती । = I heard, they are selling kerosene.

पाकः (cooking)[स,पा.यताम ्]
• पाकः समाtतः वा ? = Finished cooking ?
• अUय कः पाकः ? = What cooked today ?
• भोजनं अभवत ् वा ? = Have you had lunch ?
• भवLयाः गह
ृ ं किqचU आगत इव । = It seems someone has come to your house.
• अ9यत ् KकमQप नाि0त केवलं सारः । = Nothing ewxcept soup.
• अ0मत ् गह
ृ े एकैक0य एकैका —@चः । = In our house every one has his/her different tastes.

वेषभूषणाCन (Dress, jewellery)[स,पा.यताम ्]


• भवLयाः शाaटका नूतना वा ? = Is your saree new ?
• नैव, गतवषJ एव b‰तवती = No, it was brought last year.
• तथाQप नूतनं इव )XतभाXत = Still it appears to be new.
• एताsशी शाaटका मम समीपे अQप अि0त । = I have one saree like this.
• अहं नत
ू नशाaटकां b‰तवती = I have bought a new saree.
• अ{चलः बहु स?यक् अि0त । = The border is very beautiful.
• इमां कु7 b‰तवती ? = Where did you buy this ?
• अ0याः शाaटकायाः अनु€पः चोलः न लˆधः । = I could not get a matching blouse for this saree.
• वलय0य Qव9यासः आकषfकः अि0त । = The style of the bangles is really attractive.
• शाaटकया सा )ौढा इव sqयते । = This saree makes her look taller.
• प"रणाहः बहु 9यूनः । = Width is less.
• अहं अQप एकां bेतंु इnछाDम । = I would like to buy one.
• बहु सु9दरं अि0त Kकल एतU ? = It is very good, isn't it ?
• }वLयाः एतU यु‚यते । = This suits you well.
• KकयU दgवती । = How much did you pay ?
• मु?बईतः मम अjजः आनीतवान ् । = Brother brought it from Bombay.

काया>लयः (Office)[स,पा.यताम ्]
• भवान ् कXत aदनाXन Qवरामं 0वीकरोXत ? = How many days of leave are you taking ?
• एषु aदनेषु महान ् कायfभारः । = Of late the weight of work is unbearable.
• इमां सूचनाफलके 0थापयतु । = Put this up on the notice board.
• अ7 ह0तांकनं करोतु । = Sigh here, please.
• सः Qवरामं 0वीकृतवान ् । = He is on leave.
• अि0मन ् Qवषये पुनः अQप @च9तयाDम । = I will think about this again.
• आगाDम सtताहे मां पqयतु । = See me next week.
• अि0मन ् Qवषये अन9तरं वदाDम । = I'll tell you about it later.
• एतत ् अहं अवqयं 0मराDम । = I'll certainly remember this.
• भवदl
ु तं सवe `ातवान ् भोः । = I have understood what you said.
• अ7 त0य एव सवाf@धकारः । = He is all in all here.
• मम कृते काऽQप दरू वाणी आगता वा ? = Any phone calls for me ?
• भवतः कृते दरू वाणी आगता आसीत ् । = There was a phone call for you.
• भवान ् कि0मन ् 0थाने Xनयl
ु तः अि0त ? = Which post do you occupy in the office ?
• एषः सवfदा आगLय पीडयXत । = He troubles me always.
• इदानीं समयः अतीतः । = It is getting late.
• कृपया qवः आगnछतु । = Come tomorrow,please.
• सः आगतवान ् इXत 0मराDम । = I remember, he came here.
• प{चवादनपयf9तं अ7ैव आसीत ् । = He was here till 5.00.
• मां आहूतवान ् वा ? = Did you call me?
• तU cयव0थां अहं करोDम । = I will see to that arrangement.
• कायाfलय0य समािtतः कदा ? = When does your office close ?
• एतUQवषये qवः पुनरQप 0मारयतु । = Remind me about this tomorrow.
• तं अ7 आग9तुं सूचयतु । = Ask him to come here.
• Kकमथe इदानीं अQप कायe न आरˆधम ् ? = Why hasn't the work begun ?
• अ9येषां उपहासेनैव कालं यापयXत । = He spends time criticizing othere.
• मया Kकं करणीयं, वदतु । = Tell me what I should do.
• अहं Kकं करोDम भोः ? = What shall I do ?
• अ0तु, प"रशीलयामः । = Be it so, let us see.
• आगnछत,ु Kकि{चत ् काफ‰ं Qपबामः । = Come, let's have a cup of coffee.
• भवान ् शीƒं )LयागnछXत वा ? = Are you going to be back soon ?
• कृपया उपQवशतु । = Please, sit down.
• प{चXनमेषेषु एतU कृLवा ददाDम । = I'll get it done in five minutes.
• अUय सः अ7 नाि0त Kकल । = As you know, he is not here today.
• सः एकसtताहा}य9तरे आगnछे त ् । = He may be back in a week's time.

आरोRयम ् (Health)[स,पा.यताम ्]
• मम आरोŒयं समीचीनं नाि0त । = I am not well.
• महती पादवेदना । = Terrible leg pain.
• सामा9यतः Dशरोवेदना तदा तदा आगnछXत । = Generally I get headache now and then.
• Kकि{चत ् ‚वरः इव । = Feel a little feverish...
• वैUयं पqयतु । = Consult a doctor.
• मम वमनश^का । = I feel like vomitting.
• वैUय0य XनदJ शनं 0वीकरोतु । = Get a doctor's advice.
• Kकमथe क•ठः अव—Uधः ? = Why is there the blocking of the throat ?
• अहं अतीव Gा9तः । = I am very tired.
• त0य आरोŒयं कथं अि0त ? = How is his health ?
• अUय Kकि{चत ् उgमा (दे हि0थXतः ) । = A bit better today.
• )ातः आर}य लघु Dशरोवेदना । = Slight head-ache since morning.
• आरोŒयं तावत ् स?यक् नाि0त । = Somehow, my health is not good.
• वैUयं कदा suटवान ् ? = When did you see the doctor last ?
• उLसाहः एव नाि0त भोः । = Don't feel active, you know.
• ‡यः तु 0व0थः आसीत ् । = He was all right yesterday.
• Kकं अUय अहं भोजनं करोDम वा ? = Shall I have my meals today ?
• अUय ‚वरः कथं अि0त ? = How is the fever today ?
• यथावत ् । = As usual.
• तदा तदा उदरवेदना पीडयXत Kकल ? = You get stomach-ache now and then, don't you ?
• ‚वरपी’डतः वा? कदा आर}य ? = Fever ? Since when ?
• अ•यो! रlतं ™वXत ! = Oh! Blood is coming out.
• अपघाते सः जीQवतः इLयेव Qवशेषः । = It is a miracle, he survived the accident.
• सः @चKकLसालये )वेDशतः । = He is admitted to the hospital.
• मम Dशरः ŠमXत इव । = I feel giddy.

समयः (Time)[स,पा.यताम ्]
• कः समयः ? = What is the time?
• सपादचतुवाfदनम ् । = A quarter past four.
• UQववादने अवqयं ग9तcयं अि0त । = I must leave at 2.
• 67वादने एकं यानं अि0त । = There is a bus at three.
• पादोन षšवादने भवान ् DमलXत वा ? = Will you meet at a quarter to six ?
• साधfप{चवादने अहं गह
ृ े XतuठाDम । = I will be at home at half past five.
• प{च ऊन दशवादने मम घट[ 0थ@गता । = My watch stoppped at 5 minutes to 10 o'clock.
• सं0कृतवाताf)सारः सायं दशा@धक षšवादने । = The Sanskrit news bulletin is at 6.10 p.m.
• साधe UQवघ•टाLमकः कायfbमः । = It is a programme for two and a half hours.
• षšवादनपयf9तं त7 Kकं करोXत ? = What are you going to do there till six o'clock ?
• शाला दशवादनतः Kकल ? = The school is from 10 o'clock, isn't it ?
• इतोऽQप यथेuटं समयः अि0त । = Still there is a lot of time.
• सः षšवादनतः सtतवादनपयf9तं योगासनं करोXत । = He does Yogasana from 6 A.M. to 7 A.M.
• मम घट[ XनमेषUवयं अjे सरXत । = My watch goes two minutes fast every day.
• समये आगnछतु । = Come in time.
• अरे ! दशवादनम ् ! = Oh! it is 10 o'clock.
• भवतः आकाशवाणी समयः वा? = Is yours the radio time ?
• इदानीं यथाथfः समयः कः ? = What is the exact time now ?
• Kकमथe एतावान ् Qवल?बः ? = Why (are you) so late ?
• इदानीं भवतः समयावकाशः अि0त वा ? = Are you free now? (Can you spare a few minutes for me ?)
• रQववासरे कः aदना^कः ? = What date is Sunday ?
• रQववासरे चतQु वeशXततमaदना^कः ? = Sunday is 24th ?
• प{चदशaदना^के कः वासरः ? = Which/What day is 15th ?
• भवतः शाला कदा आरˆधा ? = When did your school begin ?
• जून )थम aदना^के । = On 1st June.
• भवतः ज9मaदना^कः कः ? = Which/What is your date of birth ?
• अuटादश दश षडशीXतः । = 18-10-63 (Should be 18-10-86).

दरू वाणी (Telephone)[स,पा.यताम ्]


• ह"रः ओम ् । = Hello
• )Xतuठान0य कायाfलयः वा ? = Is it the Pratishthana office ?
• राजुमहोदय0य गह
ृ ं वा ? = Is it Mr. Raju's house ?
• एषा ष~ शू9य शू9य शू9य चLवा"र वा ? = Is it 60004 ?
• कः त7 ? (कः संभाषणं करोXत ?) = Who is speaking, please ?
• अहं कृuणः । = I am Krishna, speaking.
• कः अपेr>तः ? = Whom do you want to speak to ?
• कृuणः गह
ृ े अि0त वा ? = Is Mr. Krishna at home ?
• >?यतां, सः गह
ृ े नाि0त । = Sorry, he is not at home.
• कृपया एतत ् कृuणं सूचयतु । = Would you kindly pass this on to Mr. Krishna ?
• कृपया तं आ‡वयXत वा ? = Would you please call him ?
• अ0त,ु एक>णं Xतuठतु । = Yes, wait a minute, please.
• कः दरू वाणीं कृतवान ् इXत वदाDम ? = Who shall I say phoned him up ?
• सः qवः आगnछे त ् । = He may be back, tomorrow.
• अ0तु, qवः पुनः दरू वाणीं करोDम । = O.K. I will ring him up again tomorrow.
• Kकं , इदानीमQप न आगतवान ् वा ? = What ? Hasn't he come yet ?
• त0य दरू वाणी संdया का ? = What is his phone number ?
• गह
ृ े Dमलेत ् वा ? = Will he be available at home ?
• म•ासतः इदानीमQप न आगतवान ् । = Not yet returned from Madras.
• अवqयं सूचयाDम । = Certainly I will inform him.
• 0थापयाDम वा ? = Shall I put down the phone ? (Shall I hang up ?).
• Kकि{चत ् उnचैः वदतु । = Speak louder, please.

वाSणTयम ् (Commerce)[स,पा.यताम ्]
• €tयक0य कXत फलाXन ? = How many a rupee ?
• एकैक0य प{चQवंशXतपैसाः । = 25 paise each, please.
• €tयक0य प{च । = Five per rupee.
• शुUधं नवनीतं ददातु । = Give me good butter, please.
• पु0तकाXन समाtताXन । = The book is out of stock.
• एतU पु0तकं नाि0त वा ? = Don't you have this book ?
• त•डुलः स?यक् नाि0त । = The rice is not good.
• दशपैसाः 9यूनाः सि9त । = The amount is short by 10 paise.

• मम cयवहारं समापयतु । = Please settle my account.


• भवतः पर[वQृ gः कथमि0त ? = How is your business ?
• त7 गमनं मा0तु भोः, सः बहुम…
ू यं वदXत। = He is very expensive, let us not go to him.
• कृपया दे यकं / )ािtतप7ं ददातु । = Please give me the bill/receipt.
• QवंशXत€tयका_ण वा ? तaहf मा0तु । = Is it Rs.20 ? Then I don't want it.
• आवqयकं आसीत ्, पर9तु भवान ् मू…यं अ@धकं वदXत । = I wanted it, but you quote a very high price.
• भवतः कृते इXत 9यूनमू…येन ददाDम । = I am selling it at a lower price to you.
• पाqवाfपणे पn
ृ छतु । = Please enquire at the next shop.
• एतावत ् 9यूनमू…येन अ9य7 कु7ाQप न DमलXत । = You can't get it cheaper anywhere else.
• एकप{चाशत ् €/ 0वीकुवf9तु । = Please take Rs.51.
• नैव, त7 Qववादः एव नाि0त । = No, no haggling, please.
• एतU व07ं कु7 b‰तव9तः ? = Where did you buy this cloth ?
• भवान ् अ@धकं (म…
ू यं) दgवान ् । = You paid more.
• {\rm `}Kकलो{\rm '} कृते कXत ? = How much is this per kilo ?
• फेनक0य मू…यं Kकयत ् ? = How much does this soap cost ?
• {\rm `}Kकलो{\rm '} दाल0य कृते कXत €tयका_ण ? = How much is the pulse per kilo ?
• द9तफेनः अि0त वा ? = Have got toothpaste ?
• Xतuठतु, ददाDम । = Please wait, I'll give you.
• कXत/Kकयत ् ददाDम ? = How much shall I give you ?
• इदानीं मा0त,ु अन9तरं आगnछाDम । = Not now, I will come later.
• एतU समीचीनं अि0त वा ? = Is it good ?

वातावरणम ् (Weather)[स,पा.यताम ्]
• वायुः एव नाि0त। = The wind is still.
• आरा67 विृ uटः आसीत ् । = It rained for the whole night.
• घमœ घमfः । = Very hot indeed.
• Kकं भोः ! िlल9नः अि0त ! = You have perspired all over.
• )ातः आर}य एवमेव विृ uटः । = It has been raining like this since morning.
• अUय विृ uटः भवXत वा ? = Is it going to rain today ?
• Kकं एषा उuणता भोः ! = What sultry weather, you know.
• शैLयं अहो शैLयं ! = It is very cold indeed.
• महती विृ uटः । = Heavy rain.
• विृ uटतः एव भयम ् । = I am frightened only of the rain.
• aदने aदने शीतं अ@धकं भवXत । = The cold is increasing day by day.
• यUवा तUवा विृ uटः । = Too much rain/It is raining cats and dogs.
• वायुरहो वायुः । = Too much of wind/Too windy.
• अ7 वायुः सुuठु वाXत । = Nice breeze here.
• बहु औu•यं Kकल ? = It is very hot, isn't it ?
• अUय Kकि{चत ् शैLयं अ@धकम ् । = It is a bit colder today.
• भवतः )दे शे विृ uटः कथम ् ? = Have you had rains in your place ?
• कु7ाQप विृ uटः नाि0त । = No sign of rain anywhere.

गह
ृ स,भाषणम ् (Domestic)[स,पा.यताम ्]
• अUय )ातराशः का ? = What have you cooked for breakfast ?
• अUय पाको नाम पाकः (अUयतन पाकः बहु स?यक् अि0त । = Today's cooking is really grand.
• Kकमथe अUय —@चरे व नाि0त । = Why dishes are not tasty today ?
• —@चकरं नाि0त वा ? = Aren't they tasty, really ?
• लवणं एव नाि0त । = No salt at all.
• cय{जने लवणं 9यूनम ् । = This curry has no salt at all.
• अ9नं बहु उuणम ् । = The rice is very hot.
• तU Kकि{चत ् प"रवेषयतु । = Serve the other dish a bit more.
• जलं पूरयतु । = Get me some water, please.
• एकचषकं जलं आनयतु । = Get me a glass of water, please.
• Kकि{चत ् cय{जनं प"रवेषयतु । = Get me some dry curry.
• अ9नं = rice
• lव@थतम ् = Sambar
• तbम ् = buttermilk
• cय{जनम ् = dry curry
• सारः = soup
• उपदं शम ् = pickle
• तैलम ् = oil
• उपसेचनम ् = Chutney
• लवणम ् = salt
• घत
ृ म ् = ghee
• पपfटम ् = Pappadam
• Kकं , न रोचते वा ? = Aren't they tasty ? Don't you like them ?
• लवणं Kकि{चत ् अ@धकम ् = A bit too much of salt in it.
• Kकं अ?ब, )Xतaदनं सारः एव ? = Dear, why, only soup/Rasam every day ?
• अUय अQप सारः एव ? = Just soup today also ?
• Kकं अ?ब ! Kकयत ् प"रवेQषतवती ? = Dear, you have served a bit too much.
• KकयU अि0त तत ् ? = Oh ! That is not much.
• अ?ब ! Kकि{चत ् उपदं शं प"रवेषयतु । = Mummy, get me some pickles, please.
• अ?ब ! अUय कदा वा भोजनम ् ? = Mummy, What time are you going to serve lunch/dinner today ?
• सावधानं प"रवेषयतु । = Serve slowly, please.
• अUय भ"ू र भोजनम ् । = Today we have a grand meal.
• अ@धकं जलं मा Qपबतु, शीतं भवXत । = Don't drink too much water. You will catch a cold.
• अनेन cय{जनं करणीयं आसीत ् । = You should have cooked dry curry with this vegetable.
• तेमनं न प"रवेQषतवती एव । = You have not served 'curd sambar' at all.
• पुनः एकवारं पायसं प"रवेषयतु । = May I have a second helping with 'payasam ' ?
• उQguठतु, भोजनं कुमfः । = Get ready, please, let us have meals.
• इदDमदानीं भोजनं समाtतम ् । = I have just had meals, thank you.
• अहं रोaटकां न खादाDम । = I do not eat 'chapathis'.
• रोaटका अि0त चेत ् समीचीनं (अभQवuयत ्) । = It would have been wonderful had there been 'chapatis'.
• Kकं भोः, भोजनमेव न करोXत ? = Why dear, you do not eat anything ?
• अ9ने केवलं पाषाणाः । = A lot of stones in the rice.
• दYय9नं प"रवेषयाDम वा ? = Shall I serve curd-rice ?
• तbं न इnछXत वा ? = Don't you want buttermilk ?
• भोजनं स?यक् करोXत चेत ् b‰डनकं ददाDम । = Eat well, please. I will give a doll.
• तेषां गह
ृ े Kकं खाaदतवान ् ? = What did you eat in their house ?
• शीƒं भोजनं करोतु, Qवल?बः अभवत ् । = It is getting late, eat quickly.
• इदानीं मा0त,ु अन9तरं ददाDम । = Not now, I will give it to you later.
• Kकि{चत ् वा दYय9न0य भोजनं करोतु । = Eat at least a little curd-rice.
• अUय मधुरभhयं Kकम ् ? = What sweets have you prepared today ?
• बहु मधुरम ् । = It is too sweet.
• अ?ब, बुबु>ा भवXत । = Mummy, I am hungry.
• मम तु इदानीं अतीव बुबु>ा । = I am very hungry.
• भोजनं DसUधं वा ? शालायाः Qवल?बः भवXत । = Have you finished eating? It is getting late for school.
• भोजनं कृLवा Xन•ां करोतु । = Have a nap after meals.
• अ0तु, प"रवेषणं करोDम । = Yes, I am going to serve in a minute.
• Kकि{चत ् 0वीकरोतु । = Take a little.
• मा0तु, अ@धकं भवXत । = No, thank you. It is too much for me.
• प"रवेषणाथe Kकयान ् Qवल?बः ? = Dear, how long do you take to serve ?
• यावU रोचते तावदे व 0वीकरोतु । = Eat only what you can.
• सवJ DमDलLवा भोजनं कुमfः । = Let us eat together.
• अ•यो, घत
ृ ं एव न प"रवेQषतवती अहम ्। = My goodness ! I haven't served ghee at all.
• भवता वlतcयं आसीत ् Kकल ? = Shouldn't you have told me that ?
• Kकयान ् Qवल?बः भोः, शीƒं आगnछतु । = How long do you take,come quickly.
• सः इदानीं अQप न आगतवान ् वा ? = Hasn't he come yet ?
• 0थाDलका 0थाQपता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
• 0थाDलका एव न 0थाQपता ! = You haven't laid the table yet !
• लवणं Kकि{चत ् योजयतु, स?यक् भवXत । = Add some salt. It will be O.K.
• ह0तं )>ा…य उपQवशतु । = Wash (the hand ) before you come for meals.
• मा0तु, यथेuटं अभवत ् । = No, thank you, I have had enough.
• स^कोचः मा0त,ु आवqयकं चेत ् पn
ृ छतु । = Please feel at home. Ask for anything you want.
• न, मम स^कोचः एव नाि0त । = No, I do not have any reservations.
• Kकि{चत ् । = A little more.
• अ?ब, अ7 Kकि{चत ् प"रवेषयतु । = Mummy, get me some more.
• कः लवणं आवqयकं इXत उlतवान ् ? = Who has asked for salt ?
• lव@थतापे>या सारः एव —@चकरः । = The soup is tastier than the `sambar'.
• एकैकशः वदतु नाम । = Speak one at a time, please.
• Qवना शˆदं भोजनं कुवf9तु नाम । = Eat without making too much noise.
• )थमः कः ? सः वा भवान ् वा ? = Who is first ? He or you ?
• पाकः शीतलं भवXत । = Dishes are getting colder.
• पाकः तदानीं एव DसUधः । = Lunch/Dinner is ready.
• cयाघरणं कृतं चेत ् पाकः DसUधः । = Everything is ready. I have to season the curry, that is all.(?)
• शाकः नाि0त, अहं Kकं करोDम ? = No vegetables, what can I do ?
• भवती पlतुं एव न जानाXत अ?ब ! = Mummy, you do not know how to cook.
• ‡य0तनं cय{जनं Kकयत ् —@चकरं आसीत ् ! = How tasty was yesterday's dry curry !
• कXतवारं उlतवान ् एतU म‡यं न रोचते इXत ? = How many times did I tell you that I don't like it.
• तथा चेत ् qवः भवान ् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
• अ0य —@चं पqयतु । = Taste this, please.
• 'Kीरं दXू षतम ् |= Milk has become sour.
• तूuणीं भोजनं करोतु वा ? = Will you eat without comments ?
• पुनः पुनः चवfणं कृLवा खादतु । = Chew the food well before you swallow it.
• प"रवेषणं कृतं, शीƒं आगnछतु । = Food is already served. Come quickly.
• भवान ् KकमQप न खाaदतवान ् ? = You haven't eaten anything.
• पुनः प"रवेषयतु । = Serve again.

Xपतरः पु?ाः च (Fathers/sons/mothers)[स,पा.यताम ्]


• एतावLपयf9तं कु7 गतवान ् ? = Where had you been so long ?
• कु7ाQप न, अ7ैव आसम ् । = I was just here.
• पठनं KकमQप नाि0त वा ? = Nothing to read ? (Don't you have anything to read ?)
• वlता )uटा कोऽQप नाि0त वा ? = Is there no one to keep you under check ?
• सह™वारं उlतं, Gत
ु वान ् वा ? = I told you a thousand times. Did you listen to me ?
• मम गह
ृ पाठः बहु अि0त । = I have a lot of homework to do.
• अUय एव शु…कं दातcयं अि0त । = I have to pay the fees right today.
• अि9तमaदना^कः कदा ? = Which is the last date for payment of fees ?
• अUय एव दातcयं वा ? = Have to pay it right today ?
• Kकं , अUय दातcयं वा ? = What, do we have to pay it today ?
• अ?ब, एकं नवीनं युतकं आवqयकम ् । = Mummy, I would like to have a new shirt.
• गोQव9द, आपणं गLवा आगnछXत वा ? = Govind, will you go to the shop to get something ?
• अ?ब, वेणीब9धं करोतु, शालायाः Qवल?बः भवXत । = Mummy, twine my plait, it is getting late for school.
• कः समयः इXत जानाXत वा ? = Do you know what time it is now ?
• Kकमथe Qवल?बः ? = Why are you late ?
• Qपतरं एकवारं आ‡वयतु । = Please ask daddy to come here.
• भवतः कृते कथनापे>या 0वयं करणं वरम ् । = Better do the work myself rather than asking you to do it.
• भवती अन9तरं उपQवशतु । = You sit down a little later.
• त0य कृते चLवा"र दgवती, मम कृते तु 7ी_ण एव ! = You gave him four, only three to me.
• सवe भवान ् एव खाaदतवान ् वा ? = Have you eaten everything yourself ?
• एकं कायe कXतवारं वlतcयम ् ? = How often should I tell you about that ?
• कु7ाQप 0थापयXत, अन9तरं मां पn
ृ छXत । = You misplace it somewhere and come and ask me.
• भोजनसमये आ‡वयाDम, इदानीं गnछतु । = I will call you during meal time, off you go now.
• {\rm `}तेन सह न गnछत{ु \rm '} इXत दशवारं उlतवती । = I have asked you ten times not to go in his
company.
• पाqवfगह
ृ ं गLवा प67कां आनयतु । = Get me the newspaper from our neighbour.
• अहं सवe cयवि0थतं 0थापXयत,ुं सः cय0तं कतुfम ् । = I keep things in order and he throws everything
away.
• अ?ब, Kकि{चत ् सीवनं करोतु । = Mummy, stitch this up, please.
• कृपया एतU बaहः r>पतु । = Please, throw this away.
• शाकं Kकि{चत ् कतfXयLवा ददातु । = Cut the vegetables, please.
• एकवारं एव सवe वदतु भवती । = Tell me everything at one go.
• भवान ् धीमान ्/कुशलः बालः । = You are a good boy.
• अ?ब, अ7 Kकि{चत ् वेदना अि0त । = Mummy, it pains me here.
• Xन•ां करोतु,स?यक् भQवuयXत । = Sleep well, you will be all right.
• रा7ौ कषायं करोDम । = I'll make some concoction (medicine) at night.
• पीLवा शयनं करोतु । = You may drink it and then sleep.
• इदानीं गLवा Kकि{चत ् पठतु । = Go and read now.
• Kकं , इदानीम ् एव Xन•ा वा ? = What ! feeling sleepy so early ?
• {\rm `}ग_णते दश अ^काः एव{\rm '} इXत 0मरXत वा ? = Do you remember, you have secured only 10
marks in Mathematics ?
• अ?ब, तान ् अ9य7 पaठतुं वदतु । = Mummy, ask them to read in separate rooms.
• एतावत ् धनं न पयाftतम ् । = This much money is not enough.
• DशरDस तैलसम>
ु णं करोतु । = Please apply oil to my head.
• Xन•या आ9दोलनं करोXत, पqयतु । = See, he is dozing.
• Dशशुः रोaदXत । = The child is crying.
• संमाजfनं कृतवती वा ? = Have you swept the floor ?
• इदानीं अQप र^गव…ल[ं न Dल_खतवती वा? = Haven't you yet drawn designs in front of the house ?
• कXतवारं वlतcयम ् ? = How often should I tell you ?
• कु7 गतवान ् ? गह
ृ े नाि0त वा ? = Where has he gone ? Isn't he at home ?
• )Lयुgरं न वदतु । = Don't answer back.
• उlतं न Gुतवान ् वा ? = Haven't you listened to what I told you ?
• अUयतन प67कां ददातु । = Give me today's newspaper.
• सः आगतवान ्, एषः )ि0थतवान ् । = He has arrived and this fellow has started/departed.
• कटं )सारयतु । = Spread the mat.
• रजकः व07ं नीतवान ् वा ? = Has the washerman taken the clothes?
• व07ा_ण शuु कXयतंु )सारयतु । = Spread the clothes for drying.
• गLवा शयनं करोतु । = Go to bed and sleep.
• एकं आस9दं आनयतु । = Bring me a chair.
• इदानीम ् अQप Xन•ा न आगता वा ? = Haven't you slept yet ?
• पqयतु, कः शˆदं करोXत ? = see, who is making that noise ?
• KकDमदं , सवf7 अवकरः ? = What is this ? It is dirty everywhere.
• Uवारं Qपदधातु (UवारQपधानं करोतु) । = Close the door, please.
• एतU Kकि{चLकालं ग‡
ृ णातु । = Hold it for some time.
• मYये स?भाषणं न करोतु । = Don't butt in when I speak.
• कोलाहलं मा करोतु । = Don't make noise, be quiet.
• द[पान ् ‚वालयतु । = Put on the lights, please.
• द[पान ् Xनवाfपयतु । = Put off the lights, please.
• cयजनं चालयतु । = Put on the fan,please.
• बaहः अ9धकारः, करद[पं गह
ृ [Lवा गnछतु । = It is dark outside, take the torch with you.
• अवaहतमनसा करणीयम ् । = Do it with some interest, please.
• GUधया करणीयम ् । = Do it with your heart in it, please.
• तं यानं आरोtय आगnछतु । = Please see him on to the bus.
• पा_णपादं )>ालयतु । = Have a wash,please (Wash your hands and feet).
• कुšमान ् योजयतु । = Button your shirt, please.
• आरोŒयं Xनलfhय मा पठतु । = Don't read too much and spoil your health.
• इतः परं एवं न कतfcयम ् । = Don't do this again.
• •ाQवड)ाणायामेन न वदतु, सा>ात ् वदतु । = Don't go on beating about the bush, speak plainly.
• स?यक् द9तधावनं करोतु । = Brush your teeth well.
• Qवना कारणं कुtयXत । = You get angry and shout unnecessarily.
• वथ
ृ ा कालहरणं करोXत । = You are wasting time.
• मां न कोपयतु । = Don't enrage me.
• हठं मा करोतु । = Don't be arrogant.
• Kकमथe भवान ् >ु}यXत ? = Why are you shouting ?
• )थमं Dशरोमाजfनं करोतु । = Dry your hair first.
• आ•fव07ं न धारयतु । = Don't put on wet clothes.
• शीƒं 0नानं कृLवा आगnछतु । = Have your bath quickly.
• भा•डे जलं अि0त वा ? = Is there water in the barrel ?
• आकाशवाणीं चालयतु । = Put on the radio, please.
• QवQवधभारतीं योजयतु । = Switch on to Vividhabharathi, please.
• वाताf समाtता वा ? = Is the news over ?

माताXपतरः (Parents)[स,पा.यताम ्]
• अUय Kकि{चLपूवe आगnछि9त वा ? = Will you come back home a bit early today, dear ?
• Kकमथe ? कः Qवशेषः ? = Why? anything special ?
• सायं आगमनसमये शाकं आनयि9त वा ? = Bring home some leafy vegetable, will you ?
• रQववासरे तान ् आ‡वयामः वा ? = Shall we invite them on Sunday ?
• बाDलका KकमQप आवqयकं इXत वदXत 0म । = The girl was asking for something.
• अवqयं 0मLृ वा आनय9तु । = Please bring it without fail.
• Kकमथe )Xतaदनं Qवल?बेन आगnछि9त ? = Why do you come late everyday ?
• कि0मन ् समये आगnछि9त अUय ? = What time will you be back today ?
• कुि{चकां पाqवfगह
ृ े दLवा गnछाDम । = I will leave the key with our neighbours.
• KकDमXत पदे पदे आ‡वयि9त ? = Why are you calling me again and again ?
• सवe त7ैव अि0त, Kकि{चत ् पqय9तु । = Everything is there. Look for them a bit more carefully, please.
• भोजनाथe कोऽQप Qवशेषः ? = Any special arrangement for meals ?
• अUय अ0माकं कृते काफ‰ अि0त वा ? = Is there going to be some coffee for us ?
• इदानीम ् अQप 0नानं न कृतम ् ? = No bath yet ?
• भव9तः Kकल मा0तु इXत उlतव9तः । = It is you who said you did not want it.
• समये एकमQप/KकमQप न DमलXत । = You do not get anything when you need it badly.
• वेतनं लˆधं वा ? = Got your salary ?
• >ीराथe अUय एव दातcयं अि0त । = We have to pay the milk-man today.
• ते सवfदा कलहं कुवfि9त । = They always quarrel.
• तथा Kकमथe वदXत ? = Why do you say so ?
• त7 अि0त वा नाि0त वा इXत )थमं एव •uटcयम ् । = You have to see first if it is there or not.
• अहं कायाfलयं गnछाDम । = I am going to my office.
• अ0य जतुलेपं कारय9तु । = Get this vessel gilted.
• मागJ सौ@चकं Qवचायf गnछ9तु । = Look up the tailor on your way.

सुताः (Children)[स,पा.यताम ्]
• मम लेखनीं 0वीकृतवान ् वा ? = Have you taken my pen ?
• Qपता अि0त, तuू णीं उपQवश9तु । = Daddy is in, be quiet.
• कृपया मनDस पठतु । = Read silently, please.
• भ@गXन, मम कृते ग_णतं पाठयXत वा ? = Sister dear, will you teach me mathematics ?
• 'मम !शKकः एवं एव पा<ठतवान ् । = My teacher has taught one just this way.
• भवतः लेखनी कु7 ? = Where is your pen ?
• मम छ7ं भवान ् Kकमथe 0वीकृतवान ् ? = Why did you take my umbrella ?
• त0य कृते Kकमथe दgवान ् ? = Why did you give it to him ?
• तLकारणतः इदानीं अनुभवतु । = Now you suffer on account of that.
• न, अहं Qपतरं सूचयाDम । = No, I am going to tell daddy.
• पठनं नाि0त, KकमQप नाि0त, केवलं अटXत । = Doesn't read at all, just roams about.
• भवतः सवe अहं जानाDम । = I know all your secrets.
• भवती बहु पठXत, जानाDम । = You read a lot,I know.
• अUय भवतः Dम7ं मागJ DमDलतः । = I met your friend on the way.
• भवतः Dम7ं अहं DमDलतवान ् = I met your friend.
• सः KकमQप उlतवान ् वा ? = Did he say anything ?
• पर[>ा कदा इXत 0मरXत Kकल ? = You remember when your examination commences, don't you ?
• रमेशः भव9तं आ‡वयXत । = Ramesh is calling ypou.
• पqयतु, नाDसका ™वXत । = Look, you have a running nose.
• नाDसकां 0वnछं कृLवा आगnछतु । = Clean your nose, will you ?
• वlतcयं आसीत ्, करोDम 0म । = You should have told me, I would have done it.
• अ^क9या मा0त,ु लेख9या Dलखतु । = Write with your pen, not with a pencil.
• Xतuठतु, युतकं प"रवLयf आगnछाDम । = Wait, I will just change the shirt.
• एतU युतकं बहु स?पl
ृ तम ् । = This shirt is a bit too small.
• अपरं युतकं एवं नाि0त । = The other shirt is not so.

स^क_ण> वाBयाCन (Miscellaneous sentences)[स,पा.यताम ्]


• उnचLया उभावQप समानौ । = Both are of the same height.
• अ0माकं गह
ृ े सवJ अ0व0थाः । = Everyone is ill in my house.
• मशको मशकः ! = Too many mosquitoes.
• मLकुणो मLकुणः । = Too many bugs.
• मशकजालः कु7 ? = Where is the mosquito net ?
• अ9तः कोऽQप नाि0त वा ? = Isn't there any one at home ?
• दQू षतः कालः । = Times have changed for the worse.
• कमfकराः एव दल
ु fभाः । = You don't get labourers at all.
• महती घो"रका भोः महाराव0य । = This big fellow snores loudly.

अCतLथः (Guests)[स,पा.यताम ्]
• पानीयं Kकं ददाDम ? = What would you like to have for a drink ?
• तaहf पानकं आनयाDम । = O.K. I will bring juice.
• भवान ् काफ‰ं QपबXत उत चायम ् ? = Do you prefer coffee or tea ?
• Kकि{चत ् QवGाि9तं अनुभवतु । = Have some rest, please.
• अUयैव ग9तcयं वा ? = Do you have to leave right now ?
• भोजना9तरं गnछतु । = Go after lunch.
• aदनUवयं Xतuठतु भोः । = Stay for two days.
• रा7ौ Xन•ा स?यक् आसीत ् । = I had sound sleep last night.
• रा7ौ Xन•ा एव नाि0त भोः । = I did not have even a wink of sleep last night.
• बaहः गतवान ्, इदानीं आगnछXत । = He has gone out, will be back in a few minutes.

शुभाशयाः (Greetings)[स,पा.यताम ्]
• द[पावल[ शुभाशयाः । = Wish you a happy Deepavali.
• युगाaद शुभाशयाः । = Wish you a happy New Year.
• मकरस^bमण0य/पो^गल ् शुभाशयाः । = Wish you a happy Sankranti/Pongal.
• नववषf0य शुभाशयाः । = Hearty greetings for a happy New Year.
• नववषe नवचैत9यं ददातु । = Let the new year bring a new life.
• भवतः वैवाaहकजीवनं शभ
ु मयं भवतु । = Wish you a very happy married life.
• नवद?पLयोः वैवाaहकजीवनं सुमधुरं भूयात ् । = Wish the couple a very happy married life.
• सफलतायै अDभन9दनम ् । = Hearty congratulations on your success.
• भवद[यः समार?भः यश0वी भवतु । = Wish the function a grand success.
• शतं जीव शरदो वधfमानाः । = May you live for one hundred years.
• शुभाः ते प9थानः । = Good bye (God be with you)

You might also like