You are on page 1of 2

BRIDGE SAMBHASHANAM LECTURES

TOPIC 1:

1. इति = SAYS or better still, THINKS = IS MORE POWERFUL THAN


AN ORDINARY QUOTATION MARK, EXPRESSES AN ATTITUDE OF
MIND
स्वराज्य जन्मसिद्ध: अधिकार: इति तिलक उक्तवान ् ।

2. इति CAN BE CONVERTED INTO यत ्


संस्कृतम ् वदतु इति अहं वदामि। अहं वदामि यत ् संस्कृतम ् वदत।ु OR अहं
वदामि यत ् संस्कृतम ् पठत।ु
दीपक जवालयति इति सेवक वदति। सेवक वदति यत ् दीपक जवालयतु।
उष्णम जलम पिबतु इति वैद्य: वैद्य: वदति यत ् ऊष्ण जलम पिबतु।
वदति।
स: अप्रयोजक: इति पिता चिन्तयति। पिता चिन्तयति यत ् स: अप्रयोजक:।
कष्टम ् अस्ति इति अधिकारी वदति। अधिकारी वदति यत ् कष्टम ् अस्ति।
न शक्नोमि इति कृपया न वदत।ु कृपया न वदतु यत ् न शक्नोमि।
गह
ृ पाठम ् आनयतु इति शिक्षिका वदति शिक्षिका वदति यत ् गहृ पाठम आनयत।ु
धैर्यं सर्वत्र साधनं इति ज्येष्ठा वदन्ति। ज्येष्ठा वदन्ति यत ् धैर्यं सर्वत्र साधनं।
फलं खादतु इति वैद्य: उक्तवान। वैद्य: उक्तवान यत ् फलं खादतु।
अहं शांता इति लता उक्तवान। लता उक्तवान यत ् अहं शांता।

3. न अस्ति IS OPPOSITE OF अस्ति


4. स्म IS PLURAL OF अस्मि
5. यदि ----- तर्हि (IF ----- SO)
यदि फलम ् इच्छति तर्हि अत्र आगच्छत।ु
यदि अहं तत्र आगच्छामि तर्हि भवान ददाति वा?
यदि पिबासा अस्ति तर्हि जलम ् पिबत।ु
यदि धनम ् अस्ति तर्हि ददात।ु
यदि दरू दर्शनम ् अस्ति तर्हि प्रवर्तयत।ु (OPERATE)
यदि परिक्षा आगच्छति तर्हि सम्यक् पठति।
यदि जलम ् अस्ति तर्हि स्नानम करोति।
यदि प्रवासम ् करोमि तर्हि ज्ञानम ् सम्पादयामि। (PROCURING)
यदि संस्कृतं पठति तर्हि आनन्दम ् भवति।

6.

You might also like