You are on page 1of 1

ध्यायति = TO MEDITATE

एक: नदी प्रवाहति। नध्या: तिरे एक: वक्ष


ृ : अस्ति। जंबुफलस्य वक्ष
ृ : अस्ति। वक्ष
ृ े एक: वानर: वसति।
वानर: जंबु फलम ् खादति। बहु आनन्दे न जीवति।
नध्यात एक: मकर: अस्ति। मकरस्य गह ृ म ् अपरे तिरे अस्ति। वानर: मकरस्य मित्रम ्। वानर: जंबु फलानि
पतति। मकर: खादति। मकर: प्रतिदिनं आगच्छति। किञ्चित ् दिने अनन्तरम वानर: मकरस्य पतन्या: कृते
जंबु फलानि सन्ति। मकर: पतन्या: सह खादति। स्वल्प दिने पश्चात ् पत्नि मकरस्य वदति इति जंबु फलम ्
बहु स्वादिष्ट: अस्ति। वानरस्य हृदयम ् च मधुरम ् अस्ति।
पत्नि मकरस्य याचति “भवान वनार: गह ृ े आनयति।“ मकर: वानर: भवन्त गहृ े आमन्त्रणं करोति।
आगामि दिने वनार: मकरस्य गह
ृ े गच्छति। वानर: मकरस्य उपरि उपविश्यति। मकर: नदी लङ्घनं करोति।
तावद् मकर: वानरस्य वदति “भवन्त: हृदयम ् अतीव मधरु म अस्ति। मम पत्नि भवन्त: हृदयम ् खादितम

इच्छती।“ वानर: वदति “हे भो:। भवान मम पूर्वम किम न वदति? अहम मम हृदय: वक्ष
ृ स्य उपरि
स्थापयति। मम अन्य तिरे प्रति नयत।ु अहम हृदय आनयामि। मकर: जंबु फलानि वक्ष
ृ : तिरे गच्छति।
वानर: वक्ष
ृ स्य उपरि उत्पतति।
वदति “मम हृदय: मम शरीरे अस्ति। भवान वञ्चक अस्ति। भवन्त: मम प्रति स्नेह: नास्ति। वयम मैत्री
समाप्त:। अहम भवन्तस्य बाह्य व्यवहारे न चिन्तयति वयम मित्रम कूर्म:। किन्तु वास्तविक स्वभाव
इदानीम ् जानामि।“

You might also like