You are on page 1of 1

1 रामस्य देशे नगराणि ग्रामाः च सन्ति । 2 नगरेषु ग्रामेषु च जनाः वसन्ति । 3 रामः नगरे न वसति किन्तु ग्रामे वसति

। 4 रामस्य गृहम् ग्रामस्य मध्ये अस्ति । 5 प्रतिदिनम् रामः शिवम् कु सुमैः पूजयति । 6 किन्तु अद्य गृहे कु सुमानि न
सन्ति । 7 हे सेवक ! कु सुमानि कु त्र सन्ति ? इति रामः सेवकम् पृच्छति । 8 इदानीम् कु सुमानि गृहे न सन्ति । तानि
उद्याने सन्ति इति सेवकः वदति । 9 सेवक ! उद्यानम् गच्छ कु सुमानि च हर इति रामः वदति । 10 सेवकः
कु सुमेभ्यः उद्यानम् गच्छति । 11 तत्र कु सुमानि वृक्षेषु विकसन्ति । 12 उद्याने ह्रदः अपि अस्ति । 13 ह्रदे कमलानि
विकसन्ति । 14 सेवकः वृक्षात् कु सुमानि हरति किन्तु ह्रदात् कमलानि न हरति । 15 सः कु सुमानि रामाय यच्छति ।
16 अधुना रामः कटे उपविशति । 17 रामः कु सुमैः शिवम् पूजयति । 18 तदनन्तरम् सः मन्त्रम् जपति । 19
पश्चात् रामः उत्तिष्ठति गृहात् च उद्यानम् गच्छति । 20 गृहस्य समीपे पर्वताः सन्ति । 21 रामः पर्वतान् पश्यति
चिन्तयति च । 22 पर्वतानाम् शिखरेषु देवाः वसन्ति । 23 कै लसस्य शिखरे शिवः वसति । 24 यदा प्रतिदिनम्
शिवम् पूजयामि तदा शिवः तुष्यति इति ।।

[1 rāmasya deśe nagarāṇi grāmāḥ ca santi. 2 nagareṣu grāmeṣu ca janāḥ vasanti.


3 rāmaḥ nagare na vasati kintu grāme vasati. 4 rāmasya gṛham grāmasya madhye
asti. 5 pratidinam rāmaḥ śivam kusumaiḥ pūjayati. 6 kintu adya gṛhe kusumāni na
santi. 7 he sevaka! kusumāni kutra santi? iti rāmaḥ sevakam pṛcchati. 8 idānīm
kusumāni gṛhe na santi. tāni udyāne santi iti sevakaḥ vadati. 9 sevaka! udyānam
gaccha kusumāni ca hara iti rāmaḥ vadati. 10 sevakaḥ kusumebhyaḥ udyānam
gacchati. 11 tatra kusumāni vṛkṣeṣu vikasanti. 12 udyāne hradaḥ api asti. 13 hrade
kamalāni vikasanti. 14 sevakaḥ vṛkṣāt kusumāni harati kintu hradāt kamalāni na
harati. 15 saḥ kusumāni rāmāya yacchati. 16 adhunā rāmaḥ kaṭe upaviśati. 17
rāmaḥ kusumaiḥ śivam pūjayati. 18 tadanantaram saḥ mantram japati. 19 paścāt
rāmaḥ uttiṣṭhati gṛhāt ca udyānam gacchati. 20 gṛhasya samīpe parvatāḥ santi. 21
rāmaḥ parvatān paśyati cintayati ca. 22 parvatānām śikhareṣu devāḥ vasanti. 23
kailasasya śikhare śivaḥ vasati. 24 yadā pratidinam śivam pūjayāmi tadā śivaḥ
tuṣyati iti.]

1 deśaḥ = país || 2 janaḥ = hombre; persona || 4 madhyam = centro, medio || 5


pratidinam adv = todos los días | śivaḥ = dios Śiva | kusumam = flor | pūjayati =
adorar, sacrificar || 7 sevakaḥ = sirviente, esclavo || 8 udyānam = jardín || 11
vikasati = florecer || 12 hradaḥ = estanque || 13 kamalam = loto || 16 kaṭaḥ =
estera, alfombra || 18 mantraḥ = oración, mantra | japati = recitar || 19 paścāt =
después, a continuación || 21 cintayati = pensar || 22 śikharaḥ = cima, cumbre ||
23 kailasaḥ = monte Kailas (morada de Śiva) || 24 tuṣyati = alegrarse ||

You might also like