You are on page 1of 1

RATRI-SUKTAM PAURAANAM

OM Vishvesharim jagad-dhaatrim stithi samhaar kaarinim I


Nidraam Bhagavatim Vishnor atulaam tejasah prabhuh II 1 II
Sri Brahm-uvaach II
Tvam svaahaa tvam svadhaa tvam hi vashat-kaarah svar-aatmikaa I
Sudhaa tvam akshare nitye tridhaa maatra-aatmikaa sthitaa II 2 II
Ardha-maatraa sthita nityaa yaan-uchaaryaa visheshatah I
Tvam ev Sandhyaa Saavitri tvam Devi janani paraa II 3 II
Tva-yei-tad dhaaryate vishvam tva-yei-tat sruja-yate jagat I
Tva-yei-tat paalyate Devi tvam-at-syante cha sarva daa II 4 II
Vishrush-tou srushti-rupaa tvam sthiti-rupaa cha paalane I
Tathaa samhruti-rup-aante jagato-asya jagan-maye II 5 II
Mahaa-vidyaa mahaa-maayaa mahaa-medhaa mahaa smrutih I
Mahaa-mohaa cha bhavati mahaa-Devi Maheshvari II 6 II
Prakrutis tvam cha sarvasya gun-tray vibhaavini I
Kaal-raatrir mahaa-raatrir moh-raatris cha daarunaa II 7 II
Tvam sris tvam Ishvari tvam Hrim tvam buddhir bodh lakshnaa I
Lajjaa pushtis tathaa tushtis tvam shaantih kshaantir eva cha II 8 II
Khadagini shulini ghoraa gadini chakrini tathaa I
Shankhini chaapini baan-bhushundi parigh-aayudhaa II 9 II
Soumyaa somya-taraa-sesh soumye-bhyas tva ati sundari I
Paraa-paraa-naam param tvam eva Parameshvari II 10 II
Yach cha kinchit kvachid vastu sad-asad vaakhil-aatmike I
Tasya sarvasya yaa shaktih saa tvam kim stuyate mayaa II 11 II
Yayaa tvayaa jagat-srashtaa jagat-paatyati yo jagat I
So-api nidraa-vasam nitah kas tvam stotum ihesh-varah II 12 II
Vishnu sharir grahanam aham ishaan eva cha I
Kaaritaas te yato-tas tvaam kah stotum shakti-maan bhavet II 13 II
Saa tvam ittham prabhaav-eih sveir udaareir Devi samstu-taa I
Moh-yei-tou duraa-dhar-saav asurou Madhu-Kaitabham II 14 II
Prabhodam cha jagat-svaami niyataam achyuto laghu I
Bodhash cha kriya-taam asya hantum etau mahaa-asurou II 15 II
II Iti Raatri Suktam Pauraanam II

You might also like