You are on page 1of 13

संस्कृ त संख्या:

(१ )
पुल्लिङ्गम् १

एक: (वृक्षः)

स्त्रील्िङ्गम् १
एका (शाखा)

नपुंसकल्िङ्गम् १

एकम् (वस्त्रम्)
(२)
पुल्लिङ्गम् २

द्वौ सैल्नकौ

स्त्रील्िङ्गम् २

द्वे मल्हिे
नपुंसकल्िङ्गम् २

द्वे जिपात्रे

(३)
पुल्लिङ्गम् ३

त्रय: कृ षका:
स्त्रील्िङ्गम् ३

ल्तस्र: कथा:

नपुंसकल्िङ्गम्३
त्रीणि गृहाल्ि
(४)
पुल्लिङ्गम्४

चत्वार: श्रृगािाः

स्त्रील्िङ्गम्

चतस्र: चटका:
नपुंसकल्िङ्गम्

चत्वारर फिाल्न

5. पञ्च जना:
6. षड्
7. सप्त
8. ऄष्ट
9. नव
10.दशशबदाः
11.एकादश
12.द्वादश मृगाः
13.त्रयोदश
14.चतुदश

15.पञ्चदश
16.षोडशरुप्यकाल्ि
17.सप्तदश
18.ऄष्टादश
19.नवदश
20.ववशल्त:सैल्नकाः
21.एकववशल्तः
22.द्वाववशल्त:
23. त्रयोववशल्त:
24.चतुर्ववशल्त:
25.पञ्चववशल्त:

26.षड् ववशल्त:
28.ऄष्टाववशल्त: प्रदेशा:

30.ल्त्रशत्
33.त्रयवस्त्रशत्
34.चतुवस्त्रशत्
36.षट् ल्त्रशत् साधव:

38.ऄष्टावस्त्रशत्
40.चत्वाररशत्
44.चतुश्चत्वाररशत्
46.षट् चत्वाररशत् छात्राः
50.पञ्चाशत्
54चतु:पञ्चाशत्
56.षट् पञ्चाशत्
58. ऄष्टा पञ्चाशत्
60.षल्ष्टः
63.ल्त्र षल्ष्टः पुष्पाल्ि
64.चतु: षल्ष्टः
66.षट् षल्ष्टः
68.ऄष्टा षल्ष्टः
70.सप्तल्तः
74. चतु: सप्तल्तः नागररका:

76. षट् सप्तल्तः


78. ऄष्टसप्तल्तः
80.ऄशील्तः
81. एकाशील्तः
82. द्वयशील्तः
84.चतुरशील्त: असनाल्न

86.षडशील्त:

88.ऄष्टाशील्त:
90.नवल्त:
92.द्वा नवल्त:
93.त्रयोनवल्त: वृक्षाः
94.चतुनदवल्त:
96.षण्िवल्त:
98. ऄष्टानवल्त: वाहनाल्न
100.शतम् गजा:

(७.७.२०) हंस दत्तशास्त्री डी.ए.वी.37 फरीदाबाद

You might also like