You are on page 1of 1

न्यग्रोधो मृगराजा तं भ्रातरं विशाखमाह ॥ विशाख एतं कावशराजं विज्ञापेम ॥ न तत्तका त्वं

मृगां स्वयमपु जीिवि यत्तका आहतका गहनेवह प्रदेशवे ह प्रविवशत्वा मरवि काकशकुिेवह
खाद्यवि ॥ ियं राज्ञो एकं मृग ं दैिविकं दास्यामः यो ति स्वयं महानिं प्रविवशष्यवत ॥ इमं
च मृगयूथ ं न एिमनयव्यिनमापवद्यष्यवि ॥ तस्य भ्राता विशाखो आह ॥ एिं भित ु
विज्ञापेम ॥ िो दावन राजा मृगव्यं वनधाावितो ॥ तेवह यूथपतीवह मृगराजेवह िो राजा दृष्टो

दूरत एि आगच्छिो िबलिाहनो अविधनशवितोमरधरे
वह िंपवरिृतो ॥ ते दावन तं राजानं
ु ा प्रत्यद्गता
दृष्ट्वा येन राजा तेन अवभमख ु अभीता अनत्त्रस्ता
ु आत्मानं पवरत्यवजत्वा ॥

You might also like