You are on page 1of 50

चरकामत

ृ म्
(श्रेष्ट श्लोक संग्रह)
आत्रेय आयर्व
ु ेद अकादमी
महर्षि चरक जयन्तिस्य हार्दि क
शुभाशय
चरक संहिता
सत्र
ू स्थानम ्
धमााथक
ा ाममोक्षाणामारोग्यं मल
ू मत्ु तमम ्||१५||
(च. सू. 1/15)

हे तलु लङ्गौषधज्ञानं स्र्वस्थातरु परायणम ्|


त्रत्रसूत्रं शाश्वतं पुण्यं बुबध
ु े यं पपतामहः||२४||
(च. सू .1/24)

इत्युक्तं कारणं कायं ्ातुसाम्यलमहोच्यते|


धातस
ु ाम्यक्रिया चोक्ता तन्त्त्रस्यास्य प्रयोजनम ्||५३||
(च. स.ू 1/53 )

तदे व यक्
ु तं भैषज्यं यदारोग्याय कल्पते|
स चैव भभषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत ्||१३४||
(च .सू.1/134)

योगमासां तु यो पवद्याद्देशकालोपपाददतम ्|
परु
ु षं परु
ु षं वीक्ष्य स ज्ञेयो भभषगत्ु तमः||१२३||
( च. सू. 1/123)

मात्राकालाश्रया यकु क्तः, भसपियक्


ुा तौ प्रततकष्ठता|
ततष्ठत्युपरर युकक्तज्ञो द्रव्यज्ञानवतां सदा||१६||
( च. सू. 2/16)

नदह पवस्तरस्य प्रमाणमकस्त, न


चाप्यततसङ्क्क्षेपोऽल्पबुिीनां सामर्थयाायोपकल्पते,
तस्मादनततसङ्क्क्षेपेणानततपवस्तरे ण चोपददष््ाः|
एतावन्त्तो ह्यलमल्पबुिीनां व्यवहाराय, बुपिमतां च
स्वालक्षण्यानुमानयुकक्तकुशलानामनुक्ताथाज्ञानायेतत||२०||
(च. स.ू 4/20)

मन्त्दानां व्यवहाराय, बध
ु ानां बुपिवि
ृ ये|
पञ्चाशत्को ह्ययं वगाः कषायाणामद
ु ाहृतः||२८||
(च. सू. 4/28)

पवकारो धातव
ु ैषम्यं, साम्यं प्रकृततरुच्यते|
सख
ु सञ्ज्ञकमारोग्यं, पवकारो दःु खमेव च||४||
(च .सू .9/4)

पवद्या पवतको पवज्ञानं स्मतृ तस्तत्परता क्रिया|


यस्यैते षड्गुणास्तस्य न साध्यमततवताते||२१||
(च. सू. 9/21)

शास्त्रं ज्योततः प्रकाशाथद दशानं बुपिरात्मनः|


ताभ्यां भभषक् सुयुक्ताभ्यां चचक्रकत्सन्त्नापराध्यतत||२४||
(च. स.ू 9/24)

साध्यासाध्यपवभागज्ञोयःसम्यक्प्रततपकत्तमान ्|
न स मैत्रय
े तल्
ु यानांभमर्थयाबपु िंप्रकल्पयेत ्।।
( च. सू .10/22)

एषा परीक्षा नास्त्यन्त्या यया सवद परीक्ष्यते|


परीक्ष्यं सदसच्चैवं तया चाकस्त पुनभावः||२६||
(च. स.ू 11/26)
अणुदहा प्रथमं भत्ू वा रोगः पश्चाद्पववधाते|
स जातमल
ू ो मष्ु णातत बलमायश्ु च दम
ु त
ा ेः||५८|।
(च. सू. 11/58)

तमव
ु ाच भगवानात्रेयः- शक्यं तथा
प्रततपवधातम
ु स्माभभरस्मद्पवधैवााऽप्यकग्नवे श! यथा
प्रततपवदहते भसध्येदेवौषधमेकान्त्तेन,तच्च
प्रयोगसौष्ठवमप
ु दे ष््ुं यथावत ्; नदह ककश्चदकस्त य
एतदे वमुपददष््मुपधारतयतम
ु ुत्सहे त, उपधाया वा तथा
प्रततपत्तुंप्रयोक्तुं वा; सूक्ष्माणण दह
दोषभेषजदे शकालबलशरीराहारसात्म्यसत्त्वप्रकृततवयसामव
स्थान्त्तराणण, यान्त्यनुचचन्त्त्यमानातनपवमलपवपल
ु बुिेरपप
बुपिमाकुलीकुयःुा क्रकं पुनरल्पबि
ु ेः;
तस्मादभ
ु यमेतद्यथावदप
ु दे क्ष्यामः- सम्यक्प्रयोगं
चौषधानां,व्यापन्त्नानां च व्यापत्साधनातन
भसपिषूत्तरकालम ्||५||
( च .सू.15/5)

न दह सवामनष्ु याणां सकन्त्त सवे पररच्छदाः|


न च रोगा न बाधन्त्ते दररद्रानपप दारुणाः||२०||
(च. स.ू 15/20)

याभभः क्रियाभभजाायन्त्ते शरीरे धातवः समाः|


सा चचक्रकत्सा पवकाराणां कमा ततिषजां स्मत
ृ म ्||३४||
(च .सू.16/34)

आलस्यश्रमदौबाल्यं दौगान्त्ध्यमवसादकः|
श्लेष्मपपत्तसमत्ु क्लेशो तनद्रानाशोऽतततनद्रता||१४||
(च. सू .16/14)

त्यागाद्वर्वषधजमहे तूनां समानां चोपसेर्वनात ्|


वर्वषधजमा नानुबध्नन्तत जायतते ्ातर्वः समाः||३६||
(च. सू .16/36)

पवकारनामाकुशलो न कजह्रीयात ् कदाचन|


न दह सवापवकाराणां नामतोऽकस्त ध्रुवा कस्थततः||४४||
स एव कुपपतो दोषः समुत्थानपवशेषतः|
स्थानान्त्तरगतश्चैव जनयत्यामयान ् बहून ् ||४५||
तस्माद्पवकारप्रकृतीरचधष्ठानान्त्तराणण च|
समत्ु थानपवशेषांश्च बद्
ु ध्वा कमा समाचरे त ्||४६||
(च .सू. 18/44-46)

रोगमादौ परीक्षेत ततोऽनन्त्तरमौषधम ्|


ततः कमा भभषक् पश्चाज्ज्ञानपूवद समाचरे त ्||२०||
यस्तु रोगमपवज्ञाय कमााण्यारभते भभषक् |
अप्यौषधपवधानज्ञस्तस्य भसपियादृच्छया||२१||
यस्तु रोगपवशेषज्ञः सवाभैषज्यकोपवदः|
दे शकालप्रमाणज्ञस्तस्य भसपिरसंशयम ्||२२||
(च .स.ू 20/20-22)

दोषाणां बहुसंसगाात ् सङ्क्कीयान्त्ते ह्युपिमाः|


षट्तत्वं तु नाततवतान्त्ते त्रत्रत्वं वातादयो यथा||४३||
(च. सू. 22/43)

शीतोष्णकस्नग्धरूक्षाद्यैरुपिान्त्ताश्च ये गदाः|
सम्यक् साध्या न भसध्यकन्त्त रक्तजांस्तान ्
पवभावयेत ्||१७||
(च. सू. 24/17)

येषामेव दह भावानां सम्पत ् सञ्जनयेन्त्नरम ्|


तेषामेव पवपद्व्याधीकन्त्वपवधान्त्समुदीरयेत ्||२९||
(च. सू. 25/29)

तमुवाच भगवानात्रेयः- यदाहारजातमकग्नवेश! समांश्चैव


शरीरधातून ् प्रकृतौ स्थापयतत पवषमांश्च
समीकरोतीत्येतपितंपवपि, पवपरीतं त्वदहतभमतत;
इत्येतपितादहतलक्षणमनपवादं भवतत||३३||
(च .सू. 25/33)

न तु केवलं गण
ु प्रभावादे व द्रव्याणण कामक
ुा ाणण भवकन्त्त;
द्रव्याणण दह द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च
तकस्मंस्तकस्मन ् काले तत्तदचधकरणमासाद्य तां तां च
युकक्तमथद च तं तमभभप्रेत्य यत ् कुवाकन्त्त, तत ् कमा; येन
कुपवाकन्त्त, तद्वीयद; यत्र कुवाकन्त्त, तदचधकरणं; यदा
कुवाकन्त्त, स कालः; यथा कुवाकन्त्त, स उपायः; यत ्
साधयकन्त्त, तत ् फलम ्||१३||
(च. सू .26/13)

बलमारोग्यमायश्ु चप्राणाश्चाग्नौप्रततकष्ठताः।
अन्त्नपानेन्त्धनैश्चाकग्नज्वालततव्येततचान्त्यथा ॥३४२॥
(च. स.ू 27/342)

प्राणाःप्राणभत
ृ ामन्त्नमन्त्नंलोकोऽभभधावतत।
वणाःप्रसादःसौस्वयदजीपवतंप्रततभासख
ु म ्॥३४९॥

तुकष््ःपुकष््बालम
ं ेधासवामन्त्नेप्रततकष्ठतम ्।
लौक्रककंकमायद्वत्ृ तौस्वगातौयच्चवैददकम ्॥३५०॥
कमाापवगेयच्चोक्तंतच्चाप्यन्त्नेप्रततकष्ठतम ्।
(च. सू .27/349-350)

तमुवाच भगवानात्रेयः- न दहताहारोपयोचगनामकग्नवेश!


तकन्त्नभमत्ता व्याधयो जायन्त्ते, न च केवलं
दहताहारोपयोगादे वसवाव्याचधभयमततिान्त्तं भवतत, सकन्त्त
ह्यत
ृ ेऽप्यदहताहारोपयोगादन्त्या रोगप्रकृतयः, तद्यथा-
कालपवपयायः, प्रज्ञापराधः,शब्दस्पशारूपरसगन्त्धाश्चासात्म्या
इतत|
ताश्च रोगप्रकृतयो रसान ् सम्यगप
ु यञ्
ु जानमपप
पुरुषमशुभेनोपपादयकन्त्त; तस्मापिताहारोपयोचगनोऽपप
दृश्यन्त्तेव्याचधमन्त्तः|
अदहताहारोपयोचगनां पन
ु ः कारणतो न सद्यो दोषवान ्
भवत्यपचारः|
न दह सवााण्यपर्थयातन तुल्यदोषाणण, न च सवे
दोषास्तल्
ु यबलाः, न च सवााणण शरीराणण व्याचधक्षमत्वे
समथाातन भवकन्त्त|
तदे व ह्यपर्थयं
दे शकालसंयोगवीयाप्रमाणाततयोगािय
ू स्तरमपर्थयं सम्पद्यते|
स एव दोषः संसष्ृ ्योतनपवारुिोपिमो
गम्भीरानुगतकश्चरकस्थतः प्राणायतनसमुत्थो ममोपघाती
कष््तमः क्षक्षप्रकाररतमश्चसम्पद्यते|
शरीराणण
चाततस्थूलान्त्यततकृशान्त्यतनपवष््मांसशोणणतास्थीतन
दब
ु ल
ा ान्त्यसात्म्याहारोपचचतान्त्यल्पाहाराण्यल्पसत्त्वातन
चभवन्त्त्यव्याचधसहातन, पवपरीतातन पुनव्यााचधसहातन|
एभ्यश्चैवापर्थयाहारदोषशरीरपवशेषेभ्यो व्याधयो मद
ृ वो
दारुणाः क्षक्षप्रसमत्ु थाकश्चरकाररणश्च भवकन्त्त|
त एव वातपपत्तश्लेष्माणः स्थानपवशेषे प्रकुपपता
व्याचधपवशेषानभभतनवातय
ा न्त्त्यकग्नवेश!||७||
(च .सू 28/7)

ये तु शास्त्रपवदो दक्षाः शुचयः कमाकोपवदाः|


कजतहस्ता कजतात्मानस्तेभ्यो तनत्यं कृतं नमः||१३||
(च .सू. 29/13)

प्रयोजनं चास्य स्र्वस्थस ्य स्र्वास््यरक्षणमातरु स्य


वर्वकारप्रशमनं च||२६||
(च .सू. 30/26)

सोऽयमायव
ु ेदः शाश्वतो तनददा श्यते, अनाददत्वात ्,
स्वभावसंभसिलक्षणत्वात ्, भावस्वभावतनत्यत्वाच्च| न दह
नाभत
ू ् कदाचचदायष
ु ः सन्त्तानो बपु िसन्त्तानो वा,
शाश्वतश्चायष
ु ो वेददता, अनादद च
सुखदःु खंसद्रव्यहे तुलक्षणमपरापरयोगात ्| एष चाथासङ्क्रहो
पवभाव्यते आयव
ु ेदलक्षणभमतत|
गरु
ु लघश
ु ीतोष्णकस्नग्धरूक्षादीनां द्रव्याणां
सामान्त्यपवशेषाभ्यां वपृ िह्रासौ, यथोक्तं-
गुरुभभरभ्यस्यमानैगरू
ुा णामुपचयोभवत्यपचयो लघूनां,
एवमेवेतरे षाभमतत, एष भावस्वभावो तनत्यः, स्वलक्षणं च
द्रव्याणां पचृ थव्यादीनां; सकन्त्त तु द्रव्याणणगण
ु ाश्च
तनत्यातनत्याः| न ह्यायुवेदस्याभूत्वोत्पकत्तरुपलभ्यते,
अन्त्यत्रावबोधोपदे शाभ्याम ्; एतद्वै
द्वयमचधकृत्योत्पकत्तमुपददशन्त्त्येके| स्वाभापवकं चास्य
लक्षणमकृतकं, यदक्
ु तभमहाद्येऽध्याये च; यथा-
अग्नेरौष्ण्यम ्, अपां द्रवत्वम ्| भावस्वभावतनत्यत्वमपप
चास्य, यथोक्तं- गुरुभभरभ्यस्यमानैगरू
ुा णामुपचयो
भवत्यपचयो लघूनाभमतत||२७||
(च .स.ू 30/27)

तन्त्त्रस्यास्याष््ौ स्थानातन; तद्यथा-


श्लोकतनदानपवमानशारीरे कन्त्द्रयचचक्रककत्सतकल्पभसपिस्थाना
तन| तत्र त्रत्रंशदध्यायकं श्लोकस्थानम ्, अष््ाष््ाध्यायकातन
तनदानपवमानशारीरस्थानातन, द्वादशकभमकन्त्द्रयाणां,
त्रत्रंशकंचचक्रककत्सतानां, द्वादशके कल्पभसपिस्थाने
भवतः||३३||
(च. सू 30/33)

पच्
ृ छा तन्त्त्राद्यथाम्नायं पवचधना प्रश्न उच्यते| प्रश्नाथो
युकक्तमांस्तस्य तन्त्त्रेणैवाथातनश्चयः ||६९||
तनरुक्तं तन्त्त्रणात्तन्त्त्रं, स्थानमथाप्रततष्ठया|
अचधकृत्याथामध्यायनामसञ्ज्ञा प्रततकष्ठता ||७०||
इतत सवद यथाप्रश्नमष््कं सम्प्रकाभशतम ्| कात्स्न्त्येन
चोक्तस्तन्त्त्रस्य सङ्क्रहः सुपवतनकश्चतः||७१||
(च. स.ू 30/69-71)
तनदानस्थान
इहखलुतनदानदोषदष्ू यपवशेषेभ्योपवकारपवघातभावाभावप्रततपव
शेषाभवकन्त्त|
यदाह्येतेत्रयोतनदानाददपवशेषाःपरस्परं नानब
ु ध्नन्त्त्यथवा[१]
कालप्रकषाादबलीयांसोऽथवाऽनुबध्नकन्त्तनतदापवकाराभभतनवाृ
कत्तः, चचराद्वाऽप्यभभतनवातन्त्
ा ते,
तनवोवाभवन्त्त्ययथोक्तसवाभलङ्क्गावा;
पवपयायेपवपरीताः;इततसवापवकारपवघातभावाभावप्रततपवशेषा
भभतनवकाृ त्तहे तभ
ु व
ा त्यक्
ु तः||४||
(च .नन . 4/4)

साध्योऽयभमतत यः पव
ू द नरो रोगमप
ु ेक्षते| स
क्रककञ्चत्कालमासाद्य मत
ृ एवावबुध्यते||१२||
यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा| भेषजं कुरुते
सम्यक् स चचरं सख
ु मश्नत
ु े||१३||
यथा ह्यल्पेन यत्नेन तछद्यते तरुणस्तरुः| स
एवाततप्रवि
ृ स्तु तछद्यतेऽततप्रयत्नतः||१४||
एवमेव पवकारोऽपप तरुणः साध्यते सख
ु म ्| पववि
ृ ः साध्यते
कृच्रादसाध्यो वाऽपप जायते||१५||
(च .नन .5/13-15)

साहसंवजायेत्कमारक्षञ्जीपवतमात्मनः|
जीवकन्त्हपुरुषकस्त्वष््ं कमाणःफलमश्नुते||५||
(च. नन. 6/5)

क्षयःशोषस्यायतनभमततयदक्
ु तंतदनुव्याख्यास्यामः-
सवामन्त्यत्पररत्यज्यशरीरमनप
ु ालयेत ्|
तदभावेदहभावानांसवााभावःशरीररणाम ्||७||
(च .नन. 6/7)

आहारस्यपरं धामशुिंतद्रक्ष्यमात्मनः|
क्षयोह्यस्यबहून्रोगान्त्मरणंवातनयच्छतत||९||
(च. नन. 6/9)

दहताशीस्याकन्त्मताशीस्यात्कालभोजीकजतेकन्त्द्रयः|
पश्यन्रोगान्त्बहून्त्कष््ान्त्बपु िमाकन्त्वषमाशनात ्||११||
(च. नन. 6/ 11)

प्रयोगः शमयेद्व्याचधं योऽन्त्यमन्त्यमुदीरयेत ् |


नासौ पवशुिः, शुिस्तु शमयेद्यो न कोपयेत ् ||२३||
(च. नन.8/23)

र्ववृ िस्थानक्षयार्वस्थां रोगाणामप


ु लक्षयेत ् |
सुसूक्ष्मामवप च प्राञो दे हान्ननबलचेतसाम ् ||३६||
व्याध्यवस्थापवशेषान ् दह ज्ञात्वा ज्ञात्वा पवचक्षणः |
तस्यां तस्यामवस्थायां चतःु श्रेयः प्रपद्यते ||३७||
(च. नन. 8/36-37)
पवमानस्थान
इह खलु व्या्ीनां
ननलमत्तपर्व
ू रूव परूपोपशयसङ््याप्रा्ातयवर्वध्वर्वकल्प
बलकालवर्वशेषधजाननप्र
ु वर्वश्यानततरं
दोषधजभेषधजजदे शकालबलशरीरसाराहारसात्म्यसत्त्र्वप्रकृनतर्वयसां
मानमर्वहहतमनसा यथार्वज्ज्ञेयं भर्वनत लभषधजजा,
दोषधजाहदमानञानायत्तत्र्वात ् क्रियायाः|
न ह्यमानज्ञो दोषादीनां भभषग ् व्याचधतनरहसमथो भवतत|
तस्माद्दोषाददमानज्ञानाथद पवमानस्थानमप
ु दे क्ष्यामोऽकग्नवेश!
||३||
(च. वर्व.1/3)

मात्रयाऽप्यभ्यर्वहृतं प्यं चातनं न जीयवनत|


धचतताशोकभयिो्दःु खशय्याप्रजागरः||९||
(च .वर्व. 2/9)

तत्र मात्रार्वत्त्र्वं पूर्वम


व ुहिष्टं कुक्ष्यंशवर्वभागेन, तद्भय
ू ो
वर्वस्तरे णानव्ु या्यास्यामः|
तद्यथा- कुक्षेरप्रणीडनमाहारे ण, हृदयस्यानवरोधः,
पाश्वायोरपवपा्नम ्, अनततगौरवमुदरस्य,
प्रीणनभमकन्त्द्रयाणां, क्षुकत्पपासोपरमः,
स्थानासनशयनगमनोच््वासप्रश्वासहास्यसङ्क्कथासु
सुखानुवकृ त्तः, सायं प्रातश्च सख
ु ेन पररणमनं,
बलवणोपचयकरत्वं च;
इतत मात्रावतो लक्षणमाहारस्य भवतत||६||
(च. वर्व . 3/ 6)

प्रागवप चा्मावदृते नाशुभोत्पन्त्तरतयतोऽभत


ू ्| आहदकाले
ह्यहदनतसुतसमौजसोऽनतवर्वमलवर्वपुलप्रभार्वाः
प्रत्यक्षदे र्वदे र्ववषधजव्मवयञवर्वध्वर्व्ानाः
शलसारसंहतन्स्थरशरीराः प्रसतनर्वणेन्तियाः पर्वनसमबल
जर्वपरािमाश्चारुन्स्िचो
ऽलभरूपप्रमाणाकृनतप्रसादोपचयर्वततःसत्याजवर्वानश
ृ ंस्यदानदम
ननयमतपोपर्वासब्रह्मचयवव्रतपरा
व्यपगतभयरागद्र्वेषधजमोहलोभिो्
शोकमानरोगननिाततिाश्रमक्लमालस्यपिरग्रहाश्च परु
ु षधजा
बभर्व
ू रु लमतायषधज
ु ः|
तेषधजामद
ु ारसत्त्र्वगण
ु कमवणामधचतत्यरसर्वीयववर्वपाकप्रभार्वगण

समुहदतानन प्रादब
ु भ
व ूर्वुः शस्यानन सर्ववगुणसमुहदतत्र्वात ्
पधृ थव्यादीनां कृतयुगस्यादौ| भ्रश्यनत तु कृतयग
ु े
केषधजान्चचदत्यादानात ् साम्पन्तनकानां सत्त्र्वानां
शरीरगौरर्वमासीत ्, शरीरगौरर्वाच्रमः, श्रमादालस्यम ्,
आलस्यात ् सचचयः, सचचयात ् पिरग्रहः, पिरग्रहाल्लोभः
प्रादरु ासीत ् कृते| ततस्त्रेतायां लोभादलभिोहः,
अलभिोहानत
ृ र्वचनम ्, अनत
ृ र्वचनात ्
कामिो्मानद्र्वेषधजपारुष्यालभघातभयतापशोकधचततोद्र्वेगाद
यः प्रर्वत्ृ ताः| ततस्त्रेतायां ्मवपादोऽतत्ावनमगमत ्|
तस्यातत्ावनात ् युगर्वषधजवप्रमाणस्य पादह्रासः, पधृ थव्यादे श्च
गुणपादप्रणाशोऽभूत ्| तत्प्रणाशकृतश्च शस्यानां
स्नेहर्वमल्यरसर्वीयववर्वपाकप्रभार्वगण
ु पादभ्रांशः| ततस्तानन
प्रजाशरीराणण हीयमानगण
ु पाद
राहारवर्वहाररयथापूर्वम
व ुपष्टभ्यमानातयन्ननमारुतपरीतानन
प्रानव्याध्लभज्ज्र्ववराहदलभरािाततानन| अतः प्राणणनो
ह्रासमर्वापुरायुषधजः िमश इनत||२४||
(च. वर्व .3/24)
त्रत्रवर्व्ेन खल्र्वनेन ञानसमद
ु ायेन पर्व
ू ं परीक्ष्य रोगं सर्ववथा
सर्ववमथोत्तरकालमध्यर्वसानमदोषधजं भर्वनत, न हह
ञानार्वयर्वेन कृत्स्ने ञेये ञानमुत्पद्यते| त्रत्रवर्व्े त्र्वन्स्मन ्
ञानसमद
ु ये पर्व
ू म व ाप्तोपदे शाज्ज्ञानं, ततः प्रत्यक्षानम
ु ानाभ्यां
परीक्षोपपद्यते| क्रकं ह्यनुपहदष्टं पूर्वं यत्तत ्
प्रत्यक्षानुमानाभ्यां परीक्षमाणो वर्वद्यात ्| तस्माद्द्वर्ववर्व्ा
परीक्षा ञानर्वतां प्रत्यक्षम ्, अनम
ु ानं च;त्रत्रवर्व्ा र्वा
सहोपदे शेन||५||
(च वर्व. 4/5)

तत्रेदमुपहदशन्तत बुविमततः-
रोगमेककमेर्वम्प्रकोपणमेर्वंयोननमेर्वमुत्थानमेर्वमात्मानमेर्वम
ध्ष्ठानमेर्वंर्वेदनमेर्वं संस्थानमेर्वंशब्द
स्पशवरूपरसगत्मेर्वमुपिर्वमेर्वर्व
ं वृ िस्थानक्षयसमन्तर्वतमेर्वमुद
कव मेर्वतनामानमेर्वंयोगं वर्वद्यात ्; तन्स्मन्तनयं प्रतीकाराथाव
प्रर्वन्ृ त्तरथर्वा ननर्वन्ृ त्तिरत्युपदे शाज्ज्ञायते||६||
(च वर्व 4/6)
प्रत्यक्षतस्तु खलु रोगतत्त्र्वं बभ
ु त्ु सःु सर्वैिरन्तियः
सर्वावननन्तियाथावनातुरशरीरगतान ् परीक्षेत, अतयत्र
रसञानात ्; तद्यथा- अतत्रकूजनं,
सन्त्स्िुटनमङ्गल
ु ीपर्ववणां च, स्र्वरवर्वशेषधजांश्च, ये
चातयेऽवप केधचच्छरीरोपगताः शब्दाः स्युस्ताचरोत्रेण
परीक्षेत; र्वणवसंस्थानप्रमाणच्छायाः शरीरप्रकृनतवर्वकारौ,
चक्षुर्वषधज
ै नयकाणण यानन चातयातयनक्
ु तानन तानन चक्षुषधजा
परीक्षेत; रसं तु
खल्र्वातुरशरीरगतलमन्तियर्वषधजनयकमप्यनुमानादर्वगच्छे त ्, न
ह्यस्य प्रत्यक्षेण ग्रहणमप
ु पद्यते,
तस्मादातुरपिरप्रश्नेनर्वातुरमुखरसं वर्वद्यात ्, यूकापसपवणेन
त्र्वस्य शरीरर्वरस्यं, मक्षक्षकोपसपवणेन शरीरमा्ुय,ं
लोहहतवपत्तसतदे हे तु क्रकं ्ािरलोहहतं लोहहतवपत्तं र्वेनत
श्र्वकाकभक्षणािािरलोहहतमभक्षणाल्लोहहतवपत्तलमत्यनुमात
व्यम ्, एर्वमतयानप्यातुरशरीरगतान ् रसाननुलममीत;
गत्ांस्तु खलु सर्ववशरीरगतानातरु स्य प्रकृनतर्वकािरकान ्
घ्राणेन परीक्षेत; स्पशं च पाणणना प्रकृनतवर्वकृनतयुक्तम ्|
इनत प्रत्यक्षतोऽनम
ु ानादप
ु दे शतश्च परीक्षणमक्
ु तम ्||७||
(च वर्व 4 /7)
इमे तु खल्र्वतयेऽप्येर्वमेर्व भूयोऽनुमानञेया भर्वन्तत भार्वाः|
तद्यथा- अन्ननं जरणशक्त्या परीक्षेत, बलं
व्यायामशक्त्या, श्रोत्रादीनन शब्दाद्यथवग्रहणेन,
मनोऽथावव्यलभचरणेन, वर्वञानं व्यर्वसायेन, रजःसङ्गेन,
मोहमवर्वञानेन, िो्मलभिोहे ण, शोकं दतयेन, हषधजवमामोदे न,
प्रीनतं तोषधजेण, भयं वर्वषधजादे न, ्यवमवर्वषधजादे न, र्वीयवमत्ु थानेन,
अर्वस्थानमवर्वभ्रमेण, श्रिामलभप्रायेण, मे्ां ग्रहणेन, सचञां
नामग्रहणेन, स्मनृ तं स्मरणेन, हह्रयमपत्रपणेन,
शीलमनश
ु ीलनेन, द्र्वेषधजं प्रनतषधजे्ेन, उपध्मनब
ु त्ेन ,
्नृ तमलौल्येन, र्वश्यतां वर्व्ेयतया,
र्वयोभन्क्तसात्म्यव्याध्समुत्थानानन
कालदे शोपशयर्वेदनावर्वशेषधजण
े , गूढललङ्गं
व्याध्मप
ु शयानप
ु शयाभ्यां, दोषधजप्रमाणवर्वशेषधजमपचारवर्वशेषधजण
े ,
आयुषधजः क्षयमिरष्टः, उपन्स्थतश्रेयस्त्र्वं कल्याणालभननर्वेशेन,
अमलं सत्त्र्वमवर्वकारे ण, ग्रहण्यास्तु मद
ृ द
ु ारुणत्र्वं
स्र्वप्नदशवनमलभप्रायं द्वर्वष्टे ष्टसुखदःु खानन
चातरु पिरप्रश्नेनर्व वर्वद्याहदनत||८||
(च वर्व 4/8)
ञानबुविप्रदीपेन यो नावर्वशनत तत्त्र्ववर्वत ् |
आतुरस्याततरात्मानं न स रोगांन्श्चक्रकत्सनत||१२||
(च वर्व 4/12)

प्राणोदकातनरसरुध्रमांसमेदोन्स्थमज्ज्जशुिमत्र
ू पुरीषधजस्र्वेदर्वहा
नीनत र्वातवपत्तश्लेष्मणां पन
ु ः सर्ववशरीरचराणां सर्वावणण
स्रोतांस्ययनभूतानन, तद्र्वदतीन्तियाणां पुनः सत्त्र्वादीनां
केर्वलं चेतनार्वच्छरीरमयनभत
ू मध्ष्ठानभत
ू ं च| तदे तत ्
स्रोतसां प्रकृनतभत
ू त्र्वातन वर्वकाररुपसज्ज्
ृ यते शरीरम ्||७||
(च वर्व 5/7)

स्रोतांभस, भसराः, धमन्त्यः,रसायन्त्यः, रसवादहन्त्यः, नाड्यः,


पन्त्थानः,मागााः, शरीरकच्छद्राणण, संवत
ृ ासंवत
ृ ातन, स्थानातन,
आशयाः, तनकेताश्चेतत शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां
नामातन भवकन्त्त| तेषां प्रकोपात ् स्थानस्थाश्चैव मागागाश्च
शरीरधातवःप्रकोपमापद्यन्त्ते, इतरे षां प्रकोपाददतराणण च|
स्रोतांभस स्रोतांस्येव, धातवश्च धातन
ू ेव प्रदष
ू यकन्त्त प्रदष्ु ्ाः|
तेषां सवेषामेव वातपपत्तश्लेष्माणः प्रदष्ु ्ा दष
ू तयतारो
भवकन्त्त, दोषस्वभावाददतत||९||
(च वर्व 5/9)

तत्र व्याधयोऽपररसङ्क्ख्येया भवकन्त्त, अततबहुत्वात ्| दोषास्तु


खलु पररसङ्क्ख्येया भवकन्त्त, अनततबहुत्वात ्|
तस्माद्यथाचचत्रं पवकारानद
ु ाहरणाथाम ्, अनवशेषेण च
दोषान ् व्याख्यास्यामः| रजस्तमश्च मानसौ दोषौ|
तयोपवाकाराः
कामिोधलोभमोहे ष्याामानमदशोकचचत्तो(न्त्तो)द्वेगभयहषााद
यः|वातपपत्तश्लेष्माणस्तु खलु शारीरा दोषाः| तेषामपप च
पवकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः| इतत दोषाः
केवला व्याख्याता पवकारै कदे शश्च||५||
प्रकुवपतास्तु खलु ते प्रकोपणवर्वशेषधजािूष्यवर्वशेषधजाच्च
वर्वकारवर्वशेषधजानलभननर्ववतय
व तत्यपिरसङ््येयान ्||७||
ते च वर्वकाराः परस्परमनर्व
ु तवमानाः कदाधचदनब
ु ध्नन्तत
कामादयो ज्ज्र्वरादयश्च||८||
तनयतस्त्वनब
ु न्त्धो रजस्तमसोः परस्परं ,न ह्यरजस्कं तमः
प्रवताते ||९||
(च वर्व 6/ 5-9)

तत्रानुबन्त्ध्यानुबन्त्धकृतो पवशेषः- स्वतन्त्त्रो व्यक्तभलङ्क्गो


यथोक्तसमुत्थानप्रशमो भवत्यनुबन्त्ध्यः,
तद्पवपरीतलक्षणस्त्वनब
ु न्त्धः|
अनुबन्त्ध्यलक्षणसमकन्त्वतास्तत्र यदद दोषा भवकन्त्त तकत्त्रकं
सकन्त्नपातमाचक्षते, द्वयं वा संसगाम ्|
अनब
ु न्त्ध्यानब
ु न्त्धपवशेषकृतस्तु बहुपवधो दोषभेदः| एवमेष
सञ्ज्ञाप्रकृतो भभषजां दोषेषु व्याचधषु च
नानाप्रकृततपवशेषव्यूहः ||११||
(च वर्व 6/ 11)

तत्र केचचदाहुः- न समवातपपत्तश्लेष्माणो जन्त्तवः सकन्त्त,


पवषमाहारोपयोचगत्वान्त्मनष्ु याणां; तस्माच्च वातप्रकृतयः
केचचत ्, केचचत ् पपत्तप्रकृतयः, केचचत ् पुनः श्लेष्मप्रकृतयो
भवन्त्तीतत| तच्चानप
ु पन्त्नं, कस्मात ् कारणात ्?
समवातपपत्तश्लेष्माणं ह्यरोगभमच्छकन्त्त भभषजः, यतः
प्रकृततश्चारोग्यम ्, आरोग्याथाा च भेषजप्रवकृ त्तः, सा
चेष््रूपा, तस्मात ् सकन्त्त समवातपपत्तश्लेष्माणः; न खलु
सकन्त्त वातप्रकृतयः पपत्तप्रकृतयः श्लेष्मप्रकृतयो वा| तस्य
तस्य क्रकल दोषस्याचधक्यात ् सा सा दोषप्रकृततरुच्यते
मनुष्याणां, न च पवकृतेषु दोषेषु प्रकृततस्थत्वमुपपद्यते,
तस्मान्त्नैताः प्रकृतयः सकन्त्त; सकन्त्त तु खलु वातलाः
पपत्तलाः श्लेष्मलाश्च, अप्रकृततस्थास्तु ते ज्ञेयाः||१३||
(च वर्व 6/13)

सवारोगपवशेषज्ञः सवाकायापवशेषपवत ्| सवाभेषजतत्त्वज्ञो


राज्ञः प्राणपततभावेददतत||१९||
(च वर्व 6/19)

नदह ज्ञानावयवेन कृत्स्ने ज्ञेये पवज्ञानमुत्पद्यते|


पवप्रततपन्त्नास्तु खलु रोगज्ञाने उपिमयुकक्तज्ञाने चापप
पवप्रततपद्यन्त्ते | ते यदा गरु
ु व्याचधतं
लघुव्याचधतरूपमासादयकन्त्त, तदा तमल्पदोषं मत्वा
संशोधनकालेऽस्मै मद
ृ ु संशोधनं प्रयच्छन्त्तो भय
ू एवास्य
दोषानद
ु ीरयकन्त्त| यदा तु लघव्ु याचधतं
गरु
ु व्याचधतरूपमासादयकन्त्त, तदा तं महादोषं मत्वा
संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्त्तो
दोषानतततनहृात्य शरीरमस्य क्षक्षण्वकन्त्त| एवमवयवेन
ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभभमन्त्यमानाः पररस्खलकन्त्त|
पवददतवेददतव्यास्तु भभषजः सवद सवाथा यथासम्भवं
परीक्ष्यं परीक्ष्याध्यवस्यन्त्तो न क्वचचदपप पवप्रततपद्यन्त्ते,
यथेष््मथामभभतनवातय
ा कन्त्त चेतत ||४||
(च वर्व 7/4)

संशोधनं संशमनं तनदानस्य च वजानम ् |


एतावतिषजाकायद रोगे रोगे यथापवचध ||३०||
(च वर्व 7/ 30)

द्पवपवधातुखलप
ु रीक्षाज्ञानवतां- प्रत्यक्षम ्, अनम
ु ानंच|
एतपिद्वयमुपदे शश्चपरीक्षास्यात ्| एवमेषाद्पवपवधापरीक्षा,
त्रत्रपवधावासहोपदे शेन||८३||
दशपवधंतप
ु रीक्ष्यंकारणाददयदक्
ु तमरे,
तददहभभषगाददषस
ु ंसायासन्त्दशातयष्यामः-
इहकायाप्राप्तौकारणंभभषक् , करणंपन
ु भेषजं,
कायायोतनधाातव
ु ष
ै म्यं, कायदधातस
ु ाम्यं, कायाफलंसख
ु ावाकप्तः,
अनुबन्त्धःखल्वायुः, दे शोभूभमरातुरश्च,
कालःपुनःसंवत्सरश्चातुरावस्थाच,
प्रवकृ त्तःप्रततकमासमारम्भः,
उपायस्तुभभषगादीनांसौष्ठवमभभपवधानंचसम्यक् |
इहाप्यस्योपायस्यपवषयःपूवेणैवोपायपवशेषण
े व्याख्यातः|
इततकारणादीतनदशदशसभु भषगाददषस
ु ंसायासन्त्दभशातातन,
तथैवानुपव्ू यैतद्दशपवधंपरीक्ष्यमक्
ु तंच||८४||
(च वर्व 8/83- 84)

आतुरस्तुखलुकायादेशः|
तस्यपरीक्षाआयष
ु ःप्रमाणज्ञानहे तोवाास्याद्,
बलदोषप्रमाणज्ञानहे तोवाा|
तत्रतावददयंबलदोषप्रमाणज्ञानहे तोः;
दोषप्रमाणानुरूपोदहभेषजप्रमाणपवकल्पोबलप्रमाणपवशेषापेक्षो
भवतत|
सहसाह्यततबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमततपात
येत ्;
नह्यततबलान्त्याग्नेयवायवीयान्त्यौषधान्त्यकग्नक्षारशस्त्रकमाा
णणवाशक्यन्त्तेऽल्पबलैःसोढुम ्;
असह्यातततीक्ष्णवेगत्वापितातनसद्यःप्राणहराणणस्युः|
एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमपवषादकरै मद
ाृ स
ु ुकुमा
रप्रायैरुत्तरोत्तरगरु
ु भभरपवभ्रमैरनात्यतयकैश्चोपचरन्त्त्यौषधैः;
पवशेषतश्चनारीः,
ताह्यनवकस्थतमद
ृ पु ववत
ृ पवक्लवहृदयाःप्रायःसक
ु ु मायोऽबलाःप
रसंस्तभ्याश्च|
तथाबलवततबलवद्व्याचधपररगतेस्वल्पबलमौषधमपरीक्षकप्र
युक्तमसाधकमेवभवतत| तस्मादातुरंपरीक्षेतप्रकृतततश्च,
पवकृतततश्च, सारतश्च, संहननतश्च, प्रमाणतश्च,
सात्म्यतश्च, सत्त्वतश्च, आहारशकक्ततश्च,
व्यायामशकक्ततश्च, वयस्तश्चेतत,
बलप्रमाणपवशेषरहणहे तोः||९४||
(च वर्व 8/94)

परीक्षायास्तख
ु लप्र
ु योजनंप्रनतपन्त्तञानम्प्रनतपन्त्तनावमयोवर्व
कारोयथाप्रनतपत्तव्यस्तस्यतथाऽनुष्ठानञानम ्||१३२||
यत्रतख
ु लव
ु मनादीनांप्रवकृ त्तः, यत्रचतनवकृ त्तः,
तद्व्यासतःभसपिषत्ू तरमप
ु दे क्ष्यामः||१३३||
(च वर्व 8/132-133)
शारररस्थान
खरिर्वचलोष्णत्र्वं भूजलाननलतेजसाम ्| आकाशस्याप्रतीघातो
दृष्टं ललङ्गं यथािमम ्||२९||
लक्षणं सवामेवत
ै त ् स्पशानेकन्त्द्रयगोचरम ्|
स्पशानेकन्त्द्रयपवज्ञेयः स्पशो दह सपवपयायः||३०||
(च शा 1/ 29-30)

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्त्तवान ्| ताभ्यां


तनराकृताभ्यां तु सत्त्ववद्
ृ ध्या [२] तनवताते||३६||
(च शा 1/ 36)

युन्क्तमेतां पुरस्कृत्य त्रत्रकालां र्वेदनां लभषधजक् | हततीत्युक्तं


धचक्रकत्सा तु नन्ष्ठकी या वर्वनोप्ाम ्||९४||
उप्ा हह परो हे तुदव ःु खदःु खाश्रयप्रदः| त्यागः सर्वोप्ानां च
सर्ववदःु खव्यपोहकः||९५||
(च शा 1 /94-95)

धीधतृ तस्मतृ तपवभ्रष््ः कमा यत ् कुरुतेऽशुभम ्| प्रज्ञापराधं तं


पवद्यात ् सवादोषप्रकोपणम ्||१०२||
(च शा 1/ 102)

ननहदव ष्टा कालसम्प्रान्प्तव्याव्ीनां व्याध्सङ्ग्रहे |


चयप्रकोपप्रशमाः वपत्तादीनां यथा परु ा||११०||
(च शा 1/ 110)

पर्व
ू म व ध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये| एषधजु कालेषधजु
ननयता ये रोगास्ते च कालजाः||११२||
(च शा 1 /112)

शकालस्य पररणामेन जरामत्ृ युतनभमत्तजाः| रोगाः


स्वाभापवका दृष््ाः स्वभावो तनष्प्रततक्रियः||११५||
(च शा 1/ 115)

न हह कमव महत ् क्रकन्चचत ् िलं यस्य न भुज्ज्यते|


क्रियाघनाः कमवजा रोगाः प्रशमं यान्तत तत्क्षयात ्||११७||
(च शा 1/ 117)
योगे मोक्षे च सवाासां वेदनानामवतानम ्| मोक्षे
तनवकृ त्ततनाःशेषा योगो मोक्षप्रवताकः||१३७||
(च शा 1 /137)

भूतश्चतुलभवः सहहतः सुसक्ष्


ू ममवनोजर्वो दे हमुपनत दे हात ्|
कमावत्मकत्र्वातन तु तस्य दृश्यं हदव्यं वर्वना दशवनमन्स्त
रूपम ्||३१||
(च शा 2/39)

दै वं परु ा यत ् कृतमच्
ु यते तत ् तत ् पौरुषं यकत्त्वह कमा
दृष््म ्| प्रवकृ त्तहे तुपवाषमः स दृष््ो तनवकृ त्तहे तुदहा समः स
एव||४४||
(च शा 2 /44)

नरो हहताहारवर्वहारसेर्वी समीक्ष्यकारी वर्वषधजयेष्र्वसक्तः| दाता


समः सत्यपरः क्षमार्वानाप्तोपसेर्वी च भर्वत्यरोगः||४६||
मततवाचः कमा सुखानुबन्त्धं सत्त्वं पवधेयं पवशदा च बुपिः|
ज्ञानं तपस्तत्परता च योगे यस्याकस्त तं नानप
ु तकन्त्त
रोगाः||४७||
(च शा 2/ 46- 47)

पुरुषस्यानुपहतरे तसः
कस्त्रयाश्चाप्रदष्ु ्योतनशोणणतगभााशयाया यदा भवतत संसगाः
ऋतुकाले, यदा चानयोस्तथायक्
ु ते
संसगेशुिशोणणतसंसगामन्त्तगाभााशयगतं जीवोऽविामतत
सत्त्वसम्प्रयोगात्तदा गभोऽभभतनवातेते, स
सात्म्यरसोपयोगादरोगोऽभभवधाते
सम्यगुपचारै श्चोपचयामाणः, ततः प्राप्तकालः
सवेकन्त्द्रयोपपन्त्नः पररपण
ू श
ा रीरो
बलवणासत्त्वसंहननसम्पदप
ु ेतः सुखेन जायतेसमुदयादे षां
भावानां-मातज
ृ श्चायं गभाः पपतज
ृ श्चात्मजश्च सात्म्यजश्च
रसजश्च, अकस्त च खलु सत्त्वमौपपादक
ु भमतत होवाच
भगवानात्रेयः||३||
(च शा 3/ 3)

एवमयं लोकसकम्मतः परु


ु षः|
यावन्त्तो दह लोके मतू तामन्त्तो भावपवशेषास्तावन्त्तः परु
ु षे,
यावन्त्तः परु
ु षे तावन्त्तो लोके इतत; बुधास्त्वेवं
द्रष््ुभमच्छकन्त्त||१३||
(च शा 4 /13)

तनपवाकारः परस्त्वात्मा सवाभूतानां तनपवाशेषः;


सत्त्वशरीरयोस्तु पवशेषाद्पवशेषोपलकब्धः||३३||
तत्र त्रयः शरीरदोषा वातपपत्तश्लेष्माणः, ते शरीरं
दष
ू यकन्त्त; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं
दष
ू यतः|
ताभ्यां च सत्त्वशरीराभ्यां दष्ु ्ाभ्यां पवकृततरुपजायते,
नोपजायते चाप्रदष्ु ्ाभ्याम ्||३४||
(च शा 4/ 33-34)

त्रत्रवर्व्ं खलु सत्त्र्वं- शुिं, राजसं, तामसलमनत|


तत्र शुिमदोषधजमा्यातं कल्याणांशत्र्वात ्, राजसं
सदोषधजमा्यातं रोषधजांशत्र्वात ्, तामसमवप सदोषधजमा्यातं
मोहांशत्र्वात ्|
तेषधजां तु त्रयाणामवप सत्त्र्वानामेककस्य
भेदाग्रमपिरसङ््येयं
तरतमयोगाच्छरीरयोननवर्वशेषधजभ्
े यश्चातयोतयानुवर्व्ानत्र्वाच्च|
शरीरं ह्यवप सत्त्र्वमनवु र्व्ीयते, सत्त्र्वं च शरीरम ्| तस्मात ्
कनतधचत्सत्त्र्वभेदाननक
ू ालभननदे शेन
ननदशवनाथवमनुव्या्यास्यामः||३६||
(च शा 4 /36)

इत्यपररसङ्क्ख्येयभेदानां त्रयाणामपप सत्त्वानां भेदैकदे शो


व्याख्यातः; शुिस्य सत्त्वस्य
सप्तपवधोब्रह्मपषाशियमवरुणकुबेरगन्त्धवासत्त्वानुकारे ण,
राजसस्य षड्पवधो
दै त्यपपशाचराक्षससपाप्रेतशकुतनसत्त्वानुकारे ण,
तामसस्यत्रत्रपवधः पशुमत्स्यवनस्पततसत्त्वानक
ु ारे ण, कथं
च यथासत्त्वमप
ु चारः स्याददतत||४०||
(च शा 4/ 40)

परु
ु षोऽयं लोकसकम्मतः’ इत्यव
ु ाच भगवान ् पन
ु वासरु ात्रेयः|
यावन्त्तो दह लोके (मतू तामन्त्तो [१] ) भावपवशेषास्तावन्त्तः
पुरुषे, यावन्त्तः पुरुषे तावन्त्तो लोके; इत्येवंवाददनं
भगवन्त्तमात्रेयमकग्नवेश उवाच- नैतावता वाक्येनोक्तं
वाक्याथामवगाहामहे , भगवता बद्
ु ध्या
भूयस्तरमतोऽनव्ु याख्यायमानं शुश्रूषामह इतत||३||
Cha.Sha. 5/3

तनवकृ त्तरपवगाः; तत ् परं प्रशान्त्तं तत्तदक्षरं तद्ब्रह्म स


मोक्षः||११||
Cha.Sha.5/11

शुिसत्त्वस्य या शुिा सत्या बपु िः प्रवताते|


यया भभनत्त्यततबलं महामोहमयं तमः||१६||
सवाभावस्वभावज्ञो यया भवतत तनःस्पह
ृ ः|
योगं यया साधयते साङ्क्ख्यः सम्पद्यते यया||१७||
यया नोपैत्यहङ्क्कारं नोपास्ते कारणं यया|
यया नालम्बते क्रककञ्चत ् सवद सन्त्न्त्यस्यते यया||१८||
यातत ब्रह्म यया तनत्यमजरं शान्त्तमव्ययम ् [१] |
पवद्या भसपिमाततमेधा प्रज्ञा ज्ञानं च सा मता||१९||
Cha.Sha. 5/16-19

पवपापं पवरजः शान्त्तं परमक्षरमव्ययम ्|


अमत
ृ ं ब्रह्म तनवााणं पयाायैः शाकन्त्तरुच्यते||२३||
एतत्तत ् सौम्य! पवज्ञानं यज्ज्ञात्वा मक्
ु तसंशयाः|
मुनयः प्रशमं जग्मुवीतमोहरजःस्पह
ृ ाः||२४||
Cha.Sha. 5/23-24

शरीरपवचयः शरीरोपकाराथाभमष्यते|
ज्ञात्वा दह शरीरतत्त्वं शरीरोपकारकरे षु भावेषु
ज्ञानमुत्पद्यते|
तस्माच्छरीरपवचयं प्रशंसकन्त्त कुशलाः||३||
Cha.Sha. 6/3

तत्रेमे शरीरधातग
ु ुणाः सङ्क्ख्यासामर्थयाकराः; तद्यथा-
गरु
ु लघश
ु ीतोष्णकस्नग्धरूक्षमन्त्दतीक्ष्णकस्थरसरमद
ृ क
ु दठनपवश
दपपकच्छलश्लक्ष्णखरसूक्ष्मस्थूलसान्त्द्रद्रवाः|
तेषु ये गरु वस्ते
गुरुभभराहारपवकारगुणैरभ्यस्यमानैराप्याय्यन्त्ते, लघवश्च
ह्रसकन्त्त; लघवस्तु लघुभभराप्याय्यन्त्ते, गुरवश्च ह्रसकन्त्त|
एवमेव सवाधातग
ु ण
ु ानां सामान्त्ययोगाद्वपृ िः,
पवपयायाद्ध्रासः|
तस्मान्त्मांसमाप्याय्यते मांसेन भूयस्तरमन्त्येभ्यः
शरीरधातभ्
ु यः, तथा लोदहतं लोदहतेन, मेदो मेदसा, वसा
वसया, अकस्थ तरुणास्र्थना, मज्जा मज्ज्ञा, शुिं शुिेण,
गभास्त्वामगभेण||१०||
Cha.sha 6/10

कात्स्न्त्येन शरीरवपृ िकराकस्त्वमे [१] भावा भवकन्त्त;


तद्यथा- कालयोगः, स्वभावसंभसपिः, आहारसौष्ठवम ्,
अपवघातश्चेतत||१२||
बलवपृ िकराकस्त्वमे भावा भवकन्त्त|
तद्यथा- बलवत्परु
ु षे दे शे जन्त्म बलवत्परु
ु षे काले च,
सुखश्च कालयोगः, बीजक्षेत्रगण
ु सम्पच्च, आहारसम्पच्च,
शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च,
स्वभावसंभसपिश्च, यौवनं च, कमा च, संहषाश्चेतत||१३||
आहारपररणामकराकस्त्वमे भावा भवकन्त्त|
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः,
समयोगश्चेतत [१] ||१४||
Cha.Sha. 6/12-14

शरीरं सवाथा सवद सवादा वेद यो भभषक् |


आयर्व
ु ेदं स कात्स्तयेन र्वेद लोकसख
ु प्रदम ्||१९||
Cha.Sha. 6/19

आप्तोपदे शादद्भत
ु रूपदशवनात ्
समुत्थानललङ्गधचक्रकन्त्सतवर्वशेषधजाच्चादोषधजप्रकोपानुरूपा
दे र्वाहदप्रकोपननलमत्ता वर्वकाराः समुपलभ्यतते||२७||
Cha.sha 6/27

दश प्राणायतनानन; तद्यथा- मू्ाव, कण्ठः, हृदयं, नालभः,


गद
ु ं , बन्स्तः, ओजः, शुिं, शोणणतं, मांसलमनत|
तेषधजु षधजट् पूर्वावणण ममवसङ््यातानन||९||
Cha.sha 7/9
शरीरार्वयर्वास्तु परमाणुभेदेनापिरसङ््येया भर्वन्तत,
अनतबहुत्र्वादनतसौक्ष्म्यादतीन्तियत्र्वाच्च|
तेषधजां संयोगवर्वभागे परमाणूनां कारणं र्वायुः
कमवस्र्वभार्वश्च||१७||
Cha.Sha. 7/17

स्त्रीपस
ंु योरव्यापतनशुिशोणणतगभावशययोः श्रेयसीं
प्रजालमच्छतोस्तदथावलभननर्वन्वृ त्तकरं [१] कमोपदे क्ष्यामः||३||
Cha.sha 8/3

ततः पुष्पात ् प्रभनृ त त्रत्ररात्रमासीत ब्रह्मचािरण्य्ःशानयनी,


पाणणभ्यामतनमजजवरपात्राद्भच
ु जाना [१] , न च
कान्चचतमज
ृ ामापद्येत|
Cha.sha 8/4
इन्तिय स्थान
तत्र तु खल्वेषां परीक्ष्याणां कातनचचत ् परु
ु षमनाचश्रतातन,
कातनचचच्च पुरुषसंश्रयाणण|
तत्र यातन परु
ु षमनाचश्रतातन तान्त्यप
ु दे शतो यकु क्ततश्च
परीक्षेत, पुरुषसंश्रयाणण पुनः प्रकृतततो पवकृतततश्च||४||
Cha.In.1/ 4

तत्र प्रकृततजााततप्रसक्ता च, कुलप्रसक्ता च, दे शानुपाततनी


[१] च,
कालानप
ु ाततनी च वयोऽनप
ु ाततनी च, प्रत्यात्मतनयता चेतत|
जाततकुलदे शकालवयःप्रत्यात्मतनयता दह तेषां तेषां
पुरुषाणां ते ते भावपवशेषा भवकन्त्त||५||
Cha.In.1/ 5

पवकृततः पन
ु लाक्षणतनभमत्ता च, लक्ष्यतनभमत्ता च,
तनभमत्तानरू
ु पा च||६||
Cha.In.1/ 6

अप्येवं तु भवेत ् पष्ु पं फलेनाननब


ु कन्त्ध यत ्|
फलं चापप भवेत ् क्रककञ्चद्यस्य पष्ु पं न पव
ू ज
ा म ् [१] ||४||
न त्वररष््स्य जातस्य नाशोऽकस्त मरणादृते|
मरणं चापप तन्त्नाकस्त यन्त्नाररष््पुरःसरम ्||५||
Cha.In.2/4-5

भमर्थयादृष््मररष््ाभमनररष््मजानता|
अिरष्टं र्वाऽप्यसम्बि
ु मेतत ् प्रञापरा्जम ्||६||
Cha.In.2/6

मनोर्वहानां पण
ू त्व र्वािोषधजरनतबलन्स्त्रलभः|
स्रोतसां दारुणान ् स्र्वप्नान ् काले पश्यनत दारुणे||४१||
नानतप्रसुप्तः पुरुषधजः सिलानिलांस्तथा|
इन्तियेशेन मनसा स्र्वप्नान ् पश्यत्यनेक्ा||४२||
Cha.In.5/41-42

यस्य मत्र
ू ं परु ीषधजं च ग्रधथतं सम्प्रर्वतवत|े
ननरूष्मणो जठिरणः श्र्वसनो न स जीर्वनत||११||
Cha.In.6/11
बलं वर्वञानमारोनयं ग्रहणी मांसशोणणतम ् [३] |
एतानन यस्य क्षीयतते [४] क्षक्षप्रं क्षक्षप्रं स हतयते||२३||
Cha.In.6/23

प्रनतप्रमाणसंस्थाना जलादशावतपाहदषधज|ु
छाया या सा प्रनतच्छाया च्छाया र्वणवप्रभाश्रया||९||
Cha.In.7/9

र्वातव्याध्रपस्मारी कुष्ठी शोिी [३] तथोदरी|


गल्
ु मी च म्ुमेही च राजयक्ष्मी च यो नरः||८||
अधचक्रकत्स्या भर्वतत्येते बलमांसक्षये सनत|
अतयेष्र्ववप वर्वकारे षधजु तान ् लभषधजक् पिरर्वजवयेत ्||९||
Cha.In.9/8-9

शयनादासनादङ्गात ् काष्ठात ् कुड्यादथावप र्वा|


असन्त्मग
ृ यते क्रककञ्चत ् स मह्
ु यन ् कालचोददतः||१९||
Cha.In.11/29
चचककत्सा स्थान
इत्येवं षड्पवधं कालमनवेक्ष्य भभषकग्जतम ्|
प्रयुक्तमदहताय स्यात ् सस्यस्याकालवषावत ्||३०७||
Cha.Chi. 30/307

नाल्पं हन्त्त्यौषधं व्याचधं यथाऽऽपोऽल्पा महानलम ्|


दोषवच्चाततमात्रं स्यात्सस्यस्यात्युदकं यथा||३१३||
सम्प्रधाया बलं तस्मादामयस्यौषधस्य च|
नैवाततबहु नात्यल्पं भैषज्यमवचारयेत ्||३१४||
Cha.Chi. 30/313-314

कादठन्त्यादन
ू भावाद्वा दोषोऽन्त्तः कुपपतो महान ्||३२९||
पर्थयैमद्
ाृ वल्पतां नीतो मद
ृ द
ु ोषकरो भवेत ्|
पर्थयमप्यश्नतस्तस्माद्यो व्याचधरुपजायते||३३०||
ज्ञात्वैवं वपृ िमभ्यासमथवा तस्य कारयेत ्|३३१|
सातत्यात्स्वाद्वभावाद्वा पर्थयं द्वेष्यत्वमागतम ्||३३१||
कल्पनापवचधभभस्तैस्तैः पप्रयत्वं गमयेत ् पुनः|
मनसोऽथाानक
ु ू ल्यापि तकु ष््रूजाा रुचचबालम ्||३३२||
सख
ु ोपभोगता च स्याद्व्याधेश्चातो बलक्षयः|
लौल्याद्दोषक्षयाद्व्याधेवध
ै म्यााच्चापप या रुचचः||३३३||
तासु पर्थयोपचारः स्याद्योगेनाद्यं पवकल्पयेत ्|३३४|
Cha.Chi. 329-333
कल्प स्थान
अथ खलु वमनपवरे चनाथद [१] वमनपवरे चनद्रव्याणां
सुखोपभोगतमैः सहान्त्यैद्राव्यैपवापवधैः कल्पनाथद भेदाथद
पवभागाथद चेत्यथाः[२], तद्योगानां च क्रियापवधेः
सुखोपायस्य सम्यगुपकल्पनाथद
कल्पस्थानमुपदे क्ष्यामोऽकग्नवेश!||३||
Cha.Ka.1/3

अल्पस्यापप महाथात्वं प्रभूतस्याल्पकमाताम ्||४८||


कुयाात ् संयोगपवश्लेषकालसंस्कारयकु क्तभभः|४९|
Cha.Ka. 12/48-49
ससर्िस्थान
येभ्यो यतन हहतं यस्मात ् कमव येभ्यश्च यवितम ्||
न चकाततेन ननहदव ष्टे ऽप्यथेऽलभननवर्वशेद्बु्ः|
स्र्वयमप्यत्र र्वद्येन तक्यं बवु िमता भर्वेत ्||
उत्पद्येत हह साऽर्वस्था दे शकालबलं प्रनत|
यस्यां कायवमकायं स्यात ् कमव कायं च र्वन्जवतम ्||
छहदव हृविोगगल्
ु मानां र्वमनं स्र्वे धचक्रकन्त्सते|
अर्वस्थां प्राप्य ननहदव ष्टं कुन्ष्ठनां बन्स्तकमव च||
तस्मात ् सत्यवप ननदे शे कुयावदह्
ू य स्र्वयं ध्या|
वर्वना तकेण या लसवियवदृच्छालसविरे र्व सा||
Cha.Si. 2/24-27

दीघामायय
ु श
ा ः स्वास्र्थयं [१] त्रत्रवगद चापप पष्ु कलम ्||३५||
भसपिं चानुत्तमां लोके प्राप्नोतत पवचधना पठन ्|३६|
पवस्तारयतत लेशोक्तं सङ्क्क्षक्षपत्यततपवस्तरम ्||३६||
संस्कताा कुरुते तन्त्त्रं परु ाणं च पन
ु नावम ्|
अतस्तन्त्त्रोत्तमभमदं चरकेणाततबुपिना||३७||
Cha.Si.12/35-37
यथाऽम्बज
ु वनस्याकाः प्रदीपो वेश्मनो यथा||४६||
प्रबोधनप्रकाशाथाास्तथा तन्त्त्रस्य युक्तयः|४७|
एककस्मन्त्नपप यस्येह शास्त्रे लब्धास्पदा मततः||४७||
स शास्त्रमन्त्यदप्याशु यकु क्तज्ञत्वात ् प्रबध्
ु यते|
अधीयानोऽपप शास्त्राणण तन्त्त्रयुक्त्या [१] पवना भभषक् |
नाचधगच्छतत शास्त्राथाानथाान ् भाग्यक्षये यथा||४८||
Cha.Si.12/46-48

सोऽथाज्ञः स पवचारज्ञकश्चक्रकत्साकुशलश्च सः||५२||


रोगांस्तेषां चचक्रकत्सां च स क्रकमथद न बध्
ु यते|
चचक्रकत्सा वकह्नवेशस्य सुस्थातुरदहतं प्रतत||५३||
यददहाकस्त तदन्त्यत्र यन्त्नेहाकस्त न तत्क्वचचत ्|
अकग्नवेशकृते तन्त्त्रे चरकप्रततसंस्कृते||५४||
Cha.Si.12/52-54

You might also like