You are on page 1of 4

‌​

श्रीविद्याकवचम्अथवा श्रीषोडशीविद्याकवचम्
shrIvidyAkavacham

sanskritdocuments.org

July 28, 2018


shrIvidyAkavacham

श्रीविद्याकवचम्अथवा श्रीषोडशीविद्याकवचम्

Sanskrit Document Information

Text title : shrIvidyAkavacham

File name : shriividyaakavach.itx

Category : kavacha, devii, dashamahAvidyA, devI

Location : doc_devii

Author : Traditional

Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com

Proofread by : Ravin Bhalekar, lalitha parameswari parameswari.lalitha at gmail.com

Description-comments : siddhayAmala

Latest update : March 02, 2005

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

July 28, 2018

sanskritdocuments.org
shrIvidyAkavacham

श्रीविद्याकवचम्अथवा श्रीषोडशीविद्याकवचम्

श्रीगणेशाय नमः ।
देव्युवाच ।
देवदेव महादेव भक्तानां प्रीतिवर्धनम्।
सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥ १॥
महादेव उवाच ।
श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम्।
न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम्॥ २॥
कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः ।
छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥ ३॥
धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ।
वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥ ४॥
ऐं वाग्भवः पातु शीर्षे मां क्लीं कामराजस्तथा हृदि ।
सौः शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ ५॥
ऐं श्रीं सौः वदने पातु बाला मां सर्वसिद्धये ।
ह्सौं हसकलह्रीं ह्सौः पातु भैरवी कण्ठदेशतः ॥ ६॥
सुन्दरी नाभिदेशे च शीर्षे कामकला सदा ।
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ७॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।
भगोदया च हृदये उदरे भगसर्पिणी ॥ ८॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।
गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥ ९॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।

1
श्रीविद्याकवचम्अथवा श्रीषोडशीविद्याकवचम्

नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ॥ १०॥


ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ ११॥
आग्नेयां पातु कौमारी महालक्ष्मीस्तु नैरृते ।
वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥ १२॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ॥ १३॥
इदं तु कवचं देव्या देवानामपि दुर्लभम्।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ १४॥
नाधयो व्याधयस्तस्य न भयं च क्वचिद्भवेत्।
न च मारी भयं तस्य पातकानां भयं तथा ॥ १५॥
न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च ।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम्॥ १६॥
इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत्सदा ।
स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम्॥ १७॥
॥ इति श्रीसिद्धयामले श्रीषोडशीविद्याकवचं सम्पूर्णम्॥

Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com


and lalitha parameswari parameswari.lalitha at gmail.com

shrIvidyAkavacham
pdf was typeset on July 28, 2018

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like