You are on page 1of 5

परीस्मैपदि

एक द्वि बहु

प्रथम पठति पठतः पठन्ति

वर्तमान मथ्यम पठसि पठथः पठथ

उत्तम पठामि पठावः पठामः

प्रथम अपठत ् अपठताम ् अपठन ्

भूतकाल मथ्यम अपठः अपठतम ् अपठत

उत्तम अपठम ् अपठाव अपठाम

प्रथम पठिष्यति पठिष्यतः पठिष्यन्ति

भविष्य
मथ्यम पठिष्यसि पठिष्यथः पठिष्यथ

उत्तम पठिष्यामि पठिष्यावः पठिष्यामः


आत्मेनेपदि

एक द्वि बहु

प्रथम वन्दते वन्दे ते वन्दन्ते

वर्तमान मथ्यम वन्दसे वन्दे थे वन्दध्वे

उत्तम वन्दे वन्दावहे वन्दामहे

प्रथम अवन्दत अवन्दे ताम ् अवन्दन्त

भूतकाल मथ्यम अवन्दथाः अवन्दे थाम ् अव्नदध्वम ्

उत्तम अवन्दे अवन्दावहि अवन्दामहि

प्रथम वन्दिष्यते वन्दिष्येत वन्दिष्यन्ते

भविष्य
मथ्यम वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे

उत्तम वन्दिष्ये वन्दिष्यावहे वन्दिष्यावह


एक द्वि बहु

प्रथम

वर्तमान मथ्यम

उत्तम

प्रथम

भूतकाल मथ्यम

उत्तम

प्रथम

भविष्यत मथ्यम

उत्तम
एक द्वि बहु

प्रथम

वर्तमान मथ्यम

उत्तम

प्रथम

भूतकाल मथ्यम

उत्तम

प्रथम

भविष्यत मथ्यम

उत्तम

वर्तमानकालं भूतकालम ् भविष्यत्कालं


प्रश्नः त्वं कुत्र गच्छसि त्वं कुत्र अगच्छः त्वं कुत्र गमिष्यसि

समाधानं अहं गह
ृ ं गच्छामि अहं गह
ृ म ् अगच्छम ् अहं गह
ृ ं गमिष्यामि

You might also like