You are on page 1of 2

అంకెలు

एकम ् (१) षड्विंशतिः (२६) एकपञ्चाशत ् (५१) षट्सप्ततिः (७६)


सप्तसप्ततिः
द्वि (२) सप्तविंशतिः (२७) द्विपञ्चाशत ् (५२)
(७७)

अष्टसप्ततिः
त्रिणि (३) अष्टाविंशतिः (२८) त्रिपञ्चाशत ् (५३)
(७८)

चत्वारि (४) नवविंशतिः (२९) चतःु पञ्चाशत ् (५४) नवसप्ततिः (८९)

पञ्च (५) त्रिंशत ् (३०) पञ्चपञ्चाशत ् (५५) अशीतिः (८०)

षष्ट (६) एकत्रिंशत ् (३१) षट्पञ्चाशत ् (५६) एचअशीतिः (८१)

सप्त (७) द्वात्रिंशत ् (३२) सप्तपञ्चाशत ् (५७) द्विअशीतिः (८२)

अष्ट (८) त्रयस्त्रिंशत ् (३३) अष्टपञ्चाशत ् (५८) त्रिअशीति (८३)

नव (९) चतुस्त्रिंशत ् (३५) नवपञ्चाशत ् (५९) चतुःअशीति (८४)

पञ्चअशीतिः
दश (१०) पञ्चत्रिंशत ् (३५) षष्टिः (६०)
(८५)

एकादश (११) षट्त्रिंशत ् (३६) एकषष्टिः (६१) षट्अशीतिः (८६)

सप्तअशीतिः
द्वादश (१२) सप्तत्रिंशत ् (३७) द्विषष्टिः (६२)
(८७)

त्रयोदश (१३) अष्टत्रिंशत ् (३८) त्रिषष्टिः (६३) अष्टअशीतिः (८८)

चतर्द
ु श (१४) नवत्रिंशत ् (३९) चतःु षष्टिः (६४) नवअशीति (८९)

पञ्चदश (१५) चत्वारिंशत ् (४०) पञ्चषष्टिः (६५) नवतिः (९०)

षोडश (१६) एकचत्वारिंशत ् (५१) षट्षष्टिः (६६) एकनवतिः (९१)


सप्तदश (१७) द्विचत्वारिंशत ् (४२) सप्तषष्टिः (६७) द्विनवतिः (९२)

अष्टादश (१८) त्रिचत्वारिंशत ् (४३) अष्टषष्टिः (६८) त्रिनवतिः (९३)

नवदश (१९) चतुश्चत्वारिंशत ् (४४) नवषष्टिः (६९) चतुर्नवतिः (९४)

विंशतिः (२०) पञ्चचत्वारिंशत ् (४५) सप्ततिः (७०) पञ्चनवतिः (९५)

एकविंशतिः (२१) षट्चत्वारिंशत ् (४६) एकसप्ततिः (७१) षण्णवतिः (९६)

द्विविंशतिः (२२) सप्तचत्वारिंशत ् (४७) द्विसप्ततिः (७२) सप्तनवतिः (९७)

त्रयोविंशतिः (२३) अष्टचत्वारिंशत ् (४८) त्रिसप्ततिः (७३) अष्टनवतिः (९८)

चतुविश
ं तिः (२४) नवचत्वारिंशत ् (४९) चतुःसप्ततिः (७४) नवनवतिः (९९)

पञ्चविंशतिः पञ्चाशत ् (५०) पञ्चसप्ततिः (७५) शतम ् (१००)


(२५)

క్రియా పదాలు

परस्मैपदी आत्मनेपदी
पटति नमति कम्पते भाषते
वदति पश्यति सहते याचते
पच्
ृ छति गच्छति स्पर्धते आलोकते
धावति फलति क्षमते बाधते
तिष्टति अटति लज्जते यतते
निन्दति हसति श्लाखते ईक्षते
पचति क्रीडति शङ्कते वन्दते
खादति गायति शोभते पलायते
लिखति प्रवहति कूर्दते युध्यते
पिबति चरति सेवते विस्मयते
भवति नयति उत्सहते मोदते
इच्छति विकसति त्रायते प्लवते
पतति स्फुरति व्यथते भिक्षते
यच्छति स्रवति प्रकाशते परीक्षते
खिद्य वर्धते
वहति क्षालयति
ते
तक्षति नत्ृ यति शोभते विजयते
ध्यायति जिघ्रति त्वरते सेवते
स्मरति वन्दति परीक्षते मन्यते
वयति वसति वर्तते ऊहते
आगच्छ
अपेक्षते
ति

You might also like