You are on page 1of 2

अभ्यासः

१ रमेशः खादति

२ रमेशः लड्डुं खादति

३ रमेशः मुखेन लड्डुं खादति

४ रमेशः बुभुक्षानिवारणार्थं लड्डुं खादति

५ गणेशस्य पुत्रः रमेशः बुभुक्षानिवारणार्थं लड्डुं खादति

६ गणेशस्य पत्र
ु ः रमेशः भोजनालये बुभुक्षानिवारणार्थं लड्डुं खादति
सायङ्काले गणेशस्य पुत्रः रमेशः भोजनालये बुभुक्षानिवारणार्थं लड्डुं

खादति

१ बालकः पश्यति

२ बालकः दूरदर्शनं पश्यति

३ बालकः नयनाभ्याम् दूरदर्शनं पश्यति

४ बालकः मनोरज्जनार्थं नयनाभ्याम दूरदर्शनं पश्यति

५ हरेशस्य बालकः मनोरज्जनार्थं नयनाभ्याम दूरदर्शनं पश्यति

६ हरेशस्य गृहे बालकः मनोरज्जनार्थं नयनाभ्याम दूरदर्शनं पश्यति

७ पञ्चवादने हरेशस्य गृहे बालकः मनोरज्जनार्थं नयनाभ्याम दूरदर्शनं पश्यति


१ बालिका नयति
२ बालिका वस्त्रपेटिकायाम् नयति

३ बालिका नदीं वस्त्रपेटिकायाम नयति

४ बालिका द्विचक्रिकाय नदीं वस्त्रपेटिकायाम् नयति

५ बालिका द्विचक्रिकाय नदीं वस्त्रपेटिकायाम् क्षालनार्थं नयति

६ गृहतः बालिका द्विचक्रिकाय नदीं वस्त्रपेटिकायाम् क्षालनार्थं नयति

७ राधस्य गृहतः बालिका द्विचक्रिकाय नदीं वस्त्रपेटिकायाम् क्षालनार्थं नयति

८ सायङ्काले राधस्य गृहतः बालिका द्विचक्रिकाय नदीं वस्त्रपेटिकायाम् क्षालनार्थं नयति


You might also like