You are on page 1of 1

त्रिसध्यं कीर्तये द्विज: सर्वप्रदं पुसां भक्ति मुक्ति प्रयच्छति इति श्री देवी महात्मे चंडिका हृदयं श्रीदेव्यै

नम: ॥
ॐ नमो भगवती जयजय चामुंडी चंडिनी चंडेश्वरी चंडायुधे चंडरूपे चंडीरूपधारिणी परे तांडवप्रिये कुं डलिनी भूतदर्भना मंडली भूत गंडस्थले समस्त जगदंड संहारिणी
परे अनंतानंतरूपे नरशिरोमाललंकृ तवक्षस्थले महाकपालेमालोज्वले मणिमकु ट चूडा बंधार्ध चंद्रखण्डे महाभीषणीदेवी परमेश्वरी इहैवपुर्मय महामाये षोडश कला परिवृतोलासिते
महादेवासुरसमरनिहनरुधिराद्रीकृ तालंकृ तो कमलोद्भासिताकारे संपूर्णारुधिरं शोभित महाकपालवज्रहासिनी दृढतरनिबंधनादि राजसहिते हेम कांचीदामोज्वलित वसनारुणीकृ त
नूपूरप्रज्वलित भूतमहीमंडले महाशंभुरूप महाव्याघ्रचर्माबरधरे महासर्पयज्ञोपवीतिनी महाश्मशानभस्मोधूलिनी सर्वांगगात्रे कालिकाली महाकालीं कालाग्नि चंद्रकाली कालसंकर्षिणी
नानाभूतप्रेतपिशाचागणसहस्रसंचारिणी नानाव्याघ्रधिप्रशमनी सर्वदुष्टप्रशमनी सर्वदारिद्र᳭ यनाशिनी
ध द्र ᳭कधके त्यास्वातखंडे गात्रविक्षेपनकं कालधारिणी सकललोकसुरगंधर्व
यक्षविद्याधरकिन्नरकिं पुरुषादिभिस्तूयमानचरिते सर्वमंत्रादिभूताधिकारिणी सर्वशक्तिप्रशांतिनी सकललोकै कपाविनी सकललोकभयप्रक्ष्यालिनी सकललोकजननी ब्रह्माणी माहेश्वरी वैष्णवी
कौमारी शंखिनी वाराहींद्राणी चामुंडे महालक्ष्मी रूपे महाविद्ये योगिनी योगेश्वरी चंडिके महामाये विश्वेश्वरी रुपिणी सर्वाभरणाभूषिते अतल वितल सुतल रसातल तलातल
महातल पातालादिषु समस्त लोकै कनाथे महाक्रू रे प्रसन्नरूपधारिणी सावित्री सर्वमंगलप्रदे महिषासुरमर्दिनी कात्यायनी दुर्गे निद्रारूपिणी शरचापशूलकरवालखड्गा डमरुकांकु श
गदापरशुतोमरभिंडिपाल भुसुंडीमुस्तुटी(?)मुत्वारमुसलपरिघायुधदोर्दंड सहस्रे चंद्रार्क वह्निनयने इंद्राग्नियमनिऋतवरुणवायुसोमेशनप्रधान शक्तिहेतुभृते समस्तद्वीपसमुद्रोपर्योपरि
महाव्याप्तेश्वरी महाचराचरप्रपंचातरुधिरे मालालंकृ तमेदिनीनाथे वशिष्टवामदेवादिमुनिगणावंद्यमानचरणारविंदे द्विचत्वारिंशद्वर्णे महाविद्येपर्यात्पवेदवेदांगणे अनेकशास्त्राधारभूते शब्दब्रह्ममये
विपिदेवितेमातृकादेवीचिरंमां रक्ष रक्ष मम शत्रून् हूंकारेण नाशय नाशय आवेशय आवेशया उच्चाटयोच्चाटय वशीकु रु वशीकु रु स्तंभय स्तंभय मोदयोमोदयन्मादयोन्मादय
विध्वंसयविध्वंसय विदारय विदारय श्रावय श्रावय सकलाधारादि मूर्ध्नि स्फोटय स्फोटय भूतप्रेतपिशाचादीनुच्चाटयोच्चाटय समस्त गृहान्वशीकु रु वशीकु रु ममशत्रून्मारय शीघ्रं
मारय जागृ

You might also like