You are on page 1of 1

(मुखं पिदधाति। )

सखी - मिथिलानगरवासिनां अह्लादकरी सीता इत: परं रामचन्द्रस्य नेत्रानन्दकरी भविष्यति। (कम्बरामायणम् –
पद्यम् ५१२)

सीता - अलं प्रसंशया। अयि! ह्स्ते स्वर्णमयी जयमालां गृह्णामि किल! आर्यस्य गलम् अलङ्कर्तुमेव इयं माला
योग्या। तदिदं अर्पयितुम् माम तन्निकटं नय।

सखी – बाढम्।

(सखी धनुर्भङ्ग – स्थानं प्रति सीतां नयति।


सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे ।

राम्स्योपरि निक्षिप्य स्मयमाना मुदं ययौ ॥

अध्यात्मरामायणम् – बालकाण्ड – ६ सर्ग – श्लोक २९,३०

You might also like