You are on page 1of 58

.. śrī gaṇeśāya namaḥ ..

.. oṃ namaḥ śrī devyai ..

atha śrīmaddevīgītā prārabhyate .


.. atha prathamo'dhyāyaḥ ..

himālaya uvāca -

yogaṃ ca bhaktisahitaṃ jñānaṃ ca śrutisaṃmatam .

vadasva parameśāni tvamevāhaṃ yato bhaveḥ ..

vyāsa uvāca -

iti tasya vacaḥ śrutvā prasannamukhapaṅkajā .

vaktumārabhatāmbā sā rahasyaṃ śrutigūhitam..

śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .

yasya śravaṇamātreṇa madrūpatvaṃ prapadyate .. 1..

ahamevāsa pūrvaṃ me nānyatkiñcinnagādhipa .

tadātmarūpaṃ citsaṃvitparabrahmaikanāmakam .. 2..

apratarkyamanirdeśyamanaupamyamanāmayam .

tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..


na satī sā nāsatī sā nobhayātmā virodhataḥ .

etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..

pāvakasyoṣṇateveyamuṣṇāṃśoriva dīdhitiḥ .

candrasya candrikeveyaṃ mameyaṃ sahajā dhruvā .. 5..

tasyāṃ karmāṇi jīvānāṃ jīvāḥ kālāśca sañcare .

abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..

svaśakteśca samāyogādahaṃ bījātmatāṃ gatā .

svadhārāvaraṇāttasyā doṣatvaṃ ca samāgatam .. 7..

caitanyasya samāyogānnimittatvaṃ ca kathyate .

prapañcapariṇāmācca samavāyitvamucyate .. 8..

kecittāṃ tapa ityāhustamaḥ kecijjaḍaṃ pare .

jñānaṃ māyā pradhānaṃ ca prakṛtiṃ śaktimapyajām .. 9..

vimarśa iti tāṃ prāhuḥ śaivaśāstraviśāradāḥ .

avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..

evaṃ nānāvidhāni syurnāmāni nigamādiṣu .

tasyājaḍatvaṃ dṛśyatvājjñānanāśāttato'satī ..11..


caitanyasya na dṛśyatvaṃ dṛśyatve jaḍameva tat .

svaprakāśaṃ ca caitanyaṃ na pareṇa prakāśitam .. 12..

anavasthādoṣasattvānna svenāpi prakāśitam .

karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..

prakāśamānamanyeṣāṃ bhāsakaṃ viddhi parvata .

ata eva ca nityatvaṃ siddhaṃ saṃvittanormama .. 14..

jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .

saṃvido vyabhicāraśca nānubhūto'sti karhicit .. 15..

yadi tasyāpyanubhavatarhyayaṃ yena sākṣiṇā .

anubhūtaḥ sa evātra śiṣṭaḥ saṃvidvapuḥ purā .. 16..

ata eva ca nityatvaṃ proktaṃ sacchāstrakovidaḥ .

ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..

mā na bhūvaṃ hi bhūyāsamiti premātmani sthitam .

sarvasyānyasya mithyātvādasaṅgatvaṃ sphuṭaṃ mama .. 18..

aparicchinnatāpyevamata eva matā mama .

tacca jñānaṃ nātmadharmo dharmatve jaḍatā''tmanaḥ .. 19..


jñānasya jaḍaśeṣatvaṃ na dṛṣṭaṃ na ca saṃbhavi .

ciddharmatvaṃ tathā nāsti citaścinna hi bhidyate .. 20..

tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .

satyaḥ pūrṇo'pyasaṅgaśca dvaitajālavivarjitaḥ .. 21..

sa punaḥ kāmakarmādiyuktayā svīyamāyayā .

pūrvānubhūtasaṃskārātkālakarmavipākataḥ .. 22..

avivekācca tattvasya sisṛkṣāvānprajāyate .

abuddhipūrvaḥ sargo'yaṃ kathitaste nagādhipa .. 23..

etaddhi yanmayā proktaṃ mama rūpamalaukikam .

avyākṛtaṃ tadavyaktaṃ māyāśabalamityapi .. 24..

procyate sarvaśāstreṣu sarvakāraṇakāraṇam .

tattvānāmādibhūtaṃ ca saccidānandavigraham .. 25..

sarvakarmaghanībhūtamicchājñānakriyāśrayam .

hrīṅkāramantravācyaṃ tadāditattvaṃ taducyate .. 26..

tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .

bhavetsparśātmako vāyustejo rūpātmakaṃ punaḥ .. 27..


jalaṃ rasātmakaṃ paścāttato gandhātmikā dharā .

śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..

śabdasparśarūpaguṇaṃ teja ityucyate budhaiḥ .

śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..

śabdasparśarūparasagandhaiḥ pañcaguṇā dharā .

tebhyo'bhavanmahatsūtraṃ yalliṅgaṃ paricakṣate .. 30..

sarvātmakaṃ tatsamproktaṃ sūkṣmadeho'yamātmanaḥ .

avyaktaṃ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..

yasmiñjagadbījarūpaṃ sthitaṃ liṅgodbhavo yataḥ .

tataḥ sthūlāni bhūtāni pañcīkaraṇamārgataḥ .. 32..

pañca saṅkhyāni jāyante tatprakārastvathocyate .

pūrvoktāni ca bhūtāni pratyekaṃ vibhajeddvidhā .. 33..

ekaikaṃ bhāgamekasya caturdhā vibhajedgire .

svasvetaradvitīyāṃśe yojanātpañca pañca te.. 34..

tatkāryaṃ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .

pañcabhūtasthasattvāṃśaiḥ śrotrādīnāṃ samudbhavaḥ .. 35..


jñānendriyāṇāṃ rājendra pratyekaṃ mīlitaistu taiḥ .

antaḥkaraṇamekaṃ syādvṛttibhedāccaturvidham .. 36..

yadā tu saṅkalpavikalpakṛtyaṃ

tadā bhavettanmana ityabhikhyam .

syādbuddhisaṃjñaṃ ca yadā pravetti

suniścitaṃ saṃśayahīnarūpam .. 37..

anusandhānarūpaṃ taccittaṃ ca parikīrtitam .

ahaṅkṛtyā''tmavṛtyā tu tadahaṅkāratāṃ gatam .. 38..

teṣāṃ rajoṃ'śairjātāni kramātkarmendriyāṇi ca .

pratyekaṃ mīlitaistaistu prāṇo bhavati pañcadhā .. 39..

hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .

kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..

jñānendriyāṇi pañcaiva pañca karmendriyāṇi ca .

prāṇādi pañcakaṃ caiva dhiyā ca sahitaṃ manaḥ .. 41..

etatsūkṣmaśarīraṃ syānmama liṅgaṃ yaducyate .

tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..

sattvātmikā tu māyā syādavidyā guṇamiśritā .


svāśrayaṃ yā tu saṃrakṣetsā māyeti nigadyate .. 43..

tasyāṃ yatpratibimbaṃ syādbimbabhūtasya ceśituḥ .

sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..

sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .

avidyāyāṃ tu yatkiñcitpratibiṃbaṃ nagādhipa .. 45..

tadeva jīvasaṃjñaṃ syātsarvaduḥkhāśrayaṃ punaḥ .

dvayorapīha samproktaṃ dehatrayamavidyayā .. 46..

dehatrayābhimānāccāpyabhūnnāmatrayaṃ punaḥ .

prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..

sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .

evamīśo'pi samprokta īśasūtravirāṭpadaiḥ .. 48..

prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .

sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..

karoti vividhaṃ viśvaṃ nānābhogāśrayaṃ punaḥ .

macchaktiprerito nityaṃ mayi rājanprakalpitaḥ .. 50..

iti śrīdevībhāgavate devīgītāyāṃ prathamo'dhyāyaḥ ..


.. atha dvitīyo'dhyāyaḥ ..

devyuvāca -

manmāyāśaktisaṃklṛptaṃjagatsarvaṃ carācaram .

sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ .. 1..

vyavahāradṛśā seyaṃ māyā'vidyeti viśrutā .

tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam .. 2..

sāhaṃ sarvaṃ jagatsṛṣṭvā tadantaḥ praviśāmyaham .

māyā karmādisahitā gire prāṇapuraḥsarā .. 3..

lokāntaragatirno cetkathaṃ syāditi hetunā .

yathā yathā bhavantyeva māyābhedāstathā tathā .. 4..

upādhibhedādbhinnā'haṃ ghaṭākāśādayo yathā .

uccanīcādi vastūni bhāsayanbhāskaraḥ sadā .. 5 ..

na duṣyati tathaivāhaṃ doṣairliptā kadāpi na .

mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ .. 6..

vadanti cātmā karteti vimūḍhā na subuddhayaḥ .

ajñānabhedatastadvanmāyāyā bhedatastathā .. 7..


jīveśvaravibhāgaśca kalpito māyayaiva tu .

ghaṭākāśamahākāśavibhāgaḥ kalpito yathā .. 8..

tathaiva kalpito bhedo jīvātmaparamātmanoḥ .

yathā jīvabahutvaṃ ca māyayaiva na ca svataḥ .. 9..

tatheśvarabahutvaṃ ca māyayā na svabhāvataḥ .

dehendriyādisaṅghātavāsanābhedabheditā .. 10..

avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ .

guṇānāṃ vāsanābhedabheditā yā dharādhara .. 11..

māyā sā parabhedasya heturnānyaḥ kadācana .

mayi sarvamidaṃ protamotaṃ ca dharaṇīdhara .. 12..

īśvaro'haṃ ca sūtrātmā virāḍātmā'hamasmi ca .

brahmā'haṃ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī .. 13..

sūryo'haṃ tārakāścāhaṃ tārakeśastathāsmyaham .

paśupakṣisvarūpā'haṃ cāṇḍālo'haṃ ca taskaraḥ .. 14..

vyādho'haṃ krūrakarmā'haṃ satkarmo'haṃ mahājanaḥ .

strīpunnapuṃsakākāro'pyahameva na saṃśayaḥ .. 15..


yacca kiñcitkvacidvastu dṛśyate śrūyate'pi vā .

antarbahiśca tatsarvaṃ vyāpyāhaṃ sarvadā sthitā .. 16..

na tadasti mayā tyaktaṃ vastu kiñciccarācaram .

yadyasti cettacchūnyaṃ syādvandhyāputropamaṃ hi tat .. 17..

rajjuryathā sarpamālābhedairekā vibhāti hi .

tathaiveśādirūpeṇa bhāmyahaṃ nātra saṃśayaḥ .. 18..

adhiṣṭhānātirekeṇa kalpitaṃ tanna bhāsate .

tasmānmatsattayaivaitatsattāvannānyathā bhavet .. 19..

himālaya uvāca -

yathā vadasi deveśi samaṣṭyā''tmavapustvidam .

tathaiva draṣṭumicchāmi yadi devi kṛpā mayi .. 20..

vyāsa uvāca -

iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ .

nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ .. 21..

atha devamataṃ jñātvā bhaktakāmadughā śivā .

adarśayannijaṃ rūpaṃ bhaktakāmaprapūriṇī .. 22..


apaśyaṃste mahādevyā virāḍarūpaṃ parātparam .

dyaurmastakaṃ bhavedyasya candrasūryau ca cakṣuṣī .. 23..

diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ .

viśvaṃ hṛdayamityāhuḥ pṛthivī jaghanaṃ smṛtam .. 24..

nabhastalaṃ nābhisaro jyotiścakramurasthalam .

maharlokastu grīvā syājjano loko mukhaṃ smṛtam .. 25..

tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ .

indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṃ maheśituḥ .. 26..

nāsatyadasrau nāse stau gandho ghrāṇaṃ smṛto budhaiḥ .

mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī .. 27..

brahmasthānaṃ bhrūvijṛṃbho'pyāpastāluḥ prakīrtitāḥ .

raso jihvā samākhyātā yamo daṃṣṭrāḥ prakīrtitāḥ .. 28..

dantāḥ snehakalā yasya hāso māyā prakīrtitā .

sargastvapāṅgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ .. 29..

lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ .

prajāpatiśca meḍhraṃ syādyaḥ sraṣṭā jagatītale .. 30..


kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ .

nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ .. 31..

kaumārayauvanajarāvayo'sya gatiruttamā .

balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ .. 32..

rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ .

vijñānaśaktistu harī rudrontaḥkaraṇaṃ smṛtam .. 33..

aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ .

atalādimahālokāḥ kaṭyadhobhāgatāṃ gatāḥ .. 34..

etādṛśaṃ mahārūpaṃ dadṛśuḥ surapuṅgavāḥ .

jvālāmālāsahasrāḍhyaṃ lelihānaṃ ca jihvayā .. 35..

daṃṣṭrākaṭakaṭārāvaṃ vamantaṃ vahnimakṣibhiḥ .

nānāyudhadharaṃ vīraṃ brahmakṣatraudanaṃ ca yat .. 36..

sahasraśīrṣanayanaṃ sahasracaraṇaṃ tathā .

koṭisūryapratīkāśaṃ vidyutkoṭisamaprabham .. 37..

bhayaṅkaraṃ mahāghoraṃ hṛdakṣṇostrāsakārakam .

dadṛśuste surāḥ sarve hāhākāraṃ ca cakrire .. 38..


vikampamānahṛdayā mūrcchāmāpurduratyayām .

smaraṇaṃ ca gataṃ teṣāṃ jagadambeyamityapi .. 39..

atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ .

bodhayāmāsuratyugraṃ mūrcchāto mūrcchitānsurān .. 40..

atha te dhairyamālambya labdhvā ca śrutimuttamām .

premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ .. 41..

bāṣpagadgadadayā vācā stotuṃ samupacakrire .

devā ūcuḥ -

aparādhaṃ kṣamasvāmba pāhi dīnāṃstvadudbhavān .. 42..

kopaṃ saṃhara deveśi sabhayā rūpadarśanāt .

kā te stutiḥ prakartavyā pāmarairnijarairiha .. 43..

svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ .

tadarvāgjāyamānānāṃ kathaṃ sa viṣayo bhavet .. 44..

namaste bhuvaneśāni namaste praṇavātmake .

sarva vedāntasaṃsiddhe namo hrīṅkāramūrtaye .. 45..

yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ .

yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ .. 46..


yasmācca devāḥ saṃbhūtāḥ sādhyāḥ pakṣiṇa eva ca .

paśavaśca manuṣyāśca tasmai sarvātmane namaḥ .. 47..

prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṃ tathā .

brahmacaryaṃ vidhiścaiva yasmāttasmai namo namaḥ .. 48..

sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca .

homāḥ sapta tathā lokāstasmai sarvātmane namaḥ .. 49..

yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca .

yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ .. 50..

yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ .

ṛco yajūṃṣi sāmāni tasmai sarvātmane namaḥ .. 51..

namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ .

adha ūrdhvaṃ caturdikṣu mātarbhūyo namo namaḥ .. 52..

upasaṃhara deveśi rūpametadalaukikam .

tadeva darśayāsmākaṃ rūpaṃ sundarasundaram .. 53..

vyāsa uvāca -

iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā .


saṃhṛtya rūpaṃ ghoraṃ taddarśayāmāsa sundaram .. 54..

pāśāṅkuśavarābhītidharaṃ sarvāṅgakomalam .

karuṇāpūrṇanayanaṃ mandasmitamukhāmbujam .. 55..

dṛṣṭvā tatsundaraṃ rūpaṃ tadā bhītivivarjitāḥ .

śānticittā praṇemuste harṣagadgadaniḥsvanāḥ .. 56..

.. iti śrīdevībhāgavate devīgītāyāṃ dvitīyo'dhyāyaḥ ..

.. atha tṛtīyo'dhyāyaḥ ..

śrīdevyuvāca -

kva yūyaṃ mandabhāgyā vai kvedaṃ rūpaṃ mahādbhutam .

tathāpi bhaktavātsalyādīdṛśaṃ darśitaṃ mayā .. 1..

na vedādhyayanairyogairna dānaistapasejyayā .

rūpaṃ draṣṭumidaṃ śakyaṃ kevalaṃ matkṛpāṃ vinā .. 2..

prakṛtaṃ śṛṇu rājendra paramātmātra jīvatām .

upādhiyogātsamprāptaḥ kartṛtvādikamapyuta .. 3..

kriyāḥ karoti vividhā dharmādharmaikahetavaḥ .

nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate .. 4..


punastatsaṃskṛtivaśānnānākarmarataḥ sadā .

nānādehānsamāpnoti sukhaduḥkhaiśca yujyate .. 5..

ghaṭīyantravadetasya na virāmaḥ kadāpi hi .

ajñānameva mūlaṃ syāttataḥ kāmaḥ kriyāstataḥ .. 6..

tasmādajñānanāśāya yateta niyataṃ naraḥ .

etaddhi janmasāphalyaṃ yadajñānasya nāśanam .. 7..

puruṣārthasamāptiśca jīvanmuktidaśā'pi ca .

ajñānanāśane śaktā vidyaiva tu paṭīyasī .. 8..

na karma tajjaṃ nopāstirvirodhābhāvato gire .

pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām .. 9..

anarthadāni karmāṇi punaḥ punaruśanti hi .

tato rāgastato doṣastato'nartho mahānbhavet .. 10..

tasmātsarvaprayatnena jñānaṃ sampādayennaraḥ .

kurvanneveha karmāṇītyataḥ karmāpyavaśyakam .. 11..

jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ .

sahāyatāṃ vrajetkarma jñānasya hitakāri ca .. 12..


iti kecidvadantyatra tadvirodhānna saṃbhavet .

jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṃbhavaḥ .. 13..

yaugapadyaṃ na saṃbhāvyaṃ virodhāttu tatastayoḥ .

tamaḥprakāśayoryadvadyaugapadyaṃ na saṃbhavi .. 14..

tasmātsarvāṇi karmāṇi vaidikāni mahāmate .

cittaśuddhyantameva syustāni kuryātprayatnataḥ .. 15..

śamo damastitikṣā ca vairāgyaṃ sattvasaṃbhavaḥ .

tāvatparyantameva syuḥ karmāṇi na tataḥ param .. 16..

tadante caiva saṃnyasya saśrayedgurumātmavān .

śrotriyaṃ brahmaniṣṭhaṃ ca bhaktyā nirvyājayā punaḥ .. 17..

vedāntaśravaṇaṃ kuryānnityamevamatandritaḥ .

tattvamasyādivākyasya nityamarthaṃ vicārayet .. 18..

tattvamasyādivākyaṃ tu jīvabrahmaikyabodhakam .

aikye jñāte nirbhayastu madrūpo hi prajāyate .. 19..

padārthāvagatiḥ pūrvaṃ vākyārthāvagatistataḥ .

tatpadasya ca vācyārtho gire'haṃ parikīrtitaḥ .. 20..


tvaṃpadasya ca vācyārtho jīva eva na saṃśayaḥ .

ubhayoraikyamasinā padena procyate budhaiḥ .. 21..

vācyārthayorviruddhatvādaikyaṃ naiva ghaṭeta ha .

lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṃsthayoḥ .. 22..

cinmātraṃ tu tayorlakṣyaṃ tayoraikyasya saṃbhavaḥ .

tayoraikyaṃ tathā jñātvā svābhedenādvayo bhavet .. 23..

devadattaḥ sa evāyamitivallakṣaṇā smṛtā .

sthūlādideharahito brahmasampadyate naraḥ .. 24 ..

pañcīkṛtamahābhūtasaṃbhūtaḥ sthūladehakaḥ .

bhogālayo jarāvyādhisaṃyutaḥ sarvakarmaṇām .. 25..

mithyābhūto'yamābhāti sphuṭaṃ māyāmayatvataḥ .

so'yaṃ sthūla upādhiḥ syādātmano me nageśvara .. 26..

jñānakarmendriyayutaṃ prāṇapañcakasaṃyutam .

manobuddhiyutaṃ caitatsūkṣmaṃ tatkavayo viduḥ .. 27..

apañcīkṛtabhūtotthaṃ sūkṣmadeho'yamātmanaḥ .

dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ .. 28..


anādyanirvācyamidamajñānaṃ tu tṛtīyakaḥ .

deho'yamātmano bhāti kāraṇātmā nageśvara .. 29..

upādhivilaye jāte kevalātmā'vaśiṣyate .

dehatraye pañcakośā antasthāḥ santi sarvadā .. 30..

pañcakośaparityāge brahmapucchaṃ hi labhyate .

neti netītyādivākyairmama rūpaṃ yaducyate .. 31..

na jāyate mriyate vā kadāci-

nnāyaṃ bhūtvā na babhūva kaścit .

ajo nityaḥ śāśvato'yaṃ purāṇo

na hanyate hanyamāne śarīre .. 32..

hantā cenmanyate hantuṃ hataścenmanyate hatam .

ubhau tau na vijānīto nāyaṃ hanti na hanyate .. 33..

aṇoraṇīyānmahato mahīyā-

nātmā'sya jantornihito guhāyām .

tamakratuḥ paśyati vītaśoko

dhātuprasādānmahimānamasya .. 34..

ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu .


buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca .. 35..

indriyāṇi hayānāhurviṣayāṃsteṣu gocarān .

ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ .. 36..

yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ .

sa tu tatpadamavāpnoti saṃsāraṃ cādhigacchati .. 37..

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .

sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 38..

vijñānasārathiryastu manaḥ pragrahavānnaraḥ .

so'dhvanaḥ pāramāpnoti madīyaṃ yatparaṃ padam .. 39..

itthaṃ śrutyā ca matyā ca niścityātmānamātmanā .

bhāvayenmāmātmarūpāṃ nididhyāsanato'pi ca .. 40..

yogavṛtteḥ purā svāminbhāvayedakṣaratrayam .

devīpraṇavasaṃjñasya dhyānārthaṃ mantravācyayoḥ .. 41..

hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ .

īkāraḥ kārāṇātmā'sau hrīṅkāro'haṃ turīyakam .. 42..

evaṃ samaṣṭidehe'pi jñātvā bījatrayaṃ kramāt .


samaṣṭivyaṣṭyorekatvaṃ bhāvayenmatimānnaraḥ .. 43..

samādhikālātpūrvaṃ tu bhāvayitvaivamādṛtaḥ .

tato dhyāyennilīnākṣo devīṃ māṃ jagadīśvarīm .. 44..

prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .

nivṛttaviṣayākāṅkṣo vītadoṣo vimatsaraḥ .. 45..

bhaktyā nirvyājayā yukto guhāyāṃ niḥsvane sthale .

hakāraṃ viśvamātmānaṃ rakāre pravilāpayet .. 46..

rakāraṃ taijasaṃ devamīkāre pravilāpayet .

īkāraṃ prājñayātmānaṃ hrīṅkāre pravilāpayet .. 47..

vācyavācakatāhīnaṃ dvaitabhāvavivarjitam .

akhaṇḍaṃ saccidānandaṃ bhāvayettacchikhāntare .. 48..

iti dhyānena māṃ rājansākṣātkṛtya narottamaḥ .

madrūpa eva bhavati dvayorapyekatā yataḥ .. 49..

yogayuktyā'nayā draṣṭā māmātmānaṃ parātparam .

ajñānasya sakāryasya tatkṣaṇe nāśako bhavet .. 50..

.. iti śrīdevībhāgavate devīgītāyāṃ tṛtīyo'dhyāyaḥ ..


.. atha caturto'dhyāyaḥ ..

himālaya uvāca -

yogaṃ vada maheśāni sāṅga saṃvitpradāyakam .

kṛtena yena yogyo'haṃ bhaveyaṃ tattvadarśane .. 1..

śrīdevyuvāca -

na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale .

aikyaṃ jīvātmanorāhuryogaṃ yogaviśāradāḥ .. 2..

tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha .

kāmakrodhau lobhamohau madamātsaryasaṃjñakau .. 3..

yogāṅgaireva bhittvā tānyogino yogamāpnuyuḥ .

yamaṃ niyamamāsanaprāṇāyāmau tataḥparam .. 4..

pratyāhāraṃ dhāraṇākhyaṃ dhyānaṃ sārdhaṃ samādhinā .

aṣṭāṅgānyāhuretāni yogināṃ yogasādhane .. 5..

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayā''rjavam .

kṣamā dhṛtirmitāhāraḥ śaucaṃ ceti yamā daśa .. 6..

tapaḥ santoṣa āstikyaṃ dānaṃ devasya pūjanam .


siddhāntaśravaṇaṃ caiva hrīrmatiśca japo hutam .. 7..

daśaite niyamāḥ proktā mayā parvatanāyaka .

padmāsanaṃ svastikaṃ ca bhadraṃ vajrāsanaṃ tathā .. 8..

vīrāsanamiti proktaṃ kramādāsanapañcakam .

ūrvorupari vinyasya samyakpādatale śubhe .. 9..

aṅgiṣṭhau ca nibadhnīyāddhastābhyāṃ vyutkramāttataḥ .

padmāsanamiti proktaṃ yogināṃ hṛdayaṃgamam .. 10..

jānūrvorantare samyakkṛtvā pādatale śubhe .

ṛjukāyo viśedyogī svastikaṃ tatpracakṣate .. 11..

sīvanyāḥ pārśvayornyasya gulphayugmaṃ suniścitam .

vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṃ paribandhayet .. 12..

bhadrāsanamiti proktaṃ yogibhiḥ paripūjitam .

ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṅgulī .. 13..

karau vidadhyādākhyātaṃ vajrāsanamanuttamam .

ekaṃ pādamadhaḥ kṛtvā vinyasyoruṃ tathottare .. 14..

ṛjukāyo viśedyogī vīrāsanamitīritam .


īḍayākarṣayedvāyuṃ bāhyaṃ ṣoḍaśamātrayā

dhārayetpūritaṃ yogī catuḥṣaṣṭyā tu mātrayā .. 15..

suṣumnāmadhyagaṃ samya dvātriṃśanmātrayā śanaiḥ .. 16..

nāḍyā piṅgalayā caiva recayedyogavittamaḥ .

prāṇāyāmamimaṃ prāhuryogaśāstraviśāradāḥ .. 17..

bhūyo bhūyaḥ kramāttasya bāhyamevaṃ samācaret .

mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa .. 18..

japadhyānādibhiḥ sārthaṃ sagarbhaṃ taṃ vidurbudhāḥ .

tadapetaṃ vigarbhaṃ ca prāṇāyāmaṃ pare viduḥ .. 19..

kramādabhyasyataḥ puṃso dehe svedodgamo'dhamaḥ .

madhyamaḥ kaṃpasaṃyukto bhūmityāgaḥ paro mataḥ .. 20..

uttamasya guṇāvāptiryāvacchīlanamiṣyate .

indriyāṇāṃ vicaratāṃ viṣayeṣu nirargalam .. 21..

balādāharaṇaṃ tebhyaḥ pratyāhāro'bhidhīyate .

aṅguṣṭhagulphajānūrumūlādhāraliṅganābhiṣu .. 22..

hṛdgrīvākaṇṭhadeśeṣu laṃbikāyāṃ tato nasi .


bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi .. 23..

dhāraṇaṃ prāṇamaruto dhāraṇeti nigadyate .

samāhitena manasā caitanyāntaravartinā .. 24..

ātmanyabhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate .

samatvabhāvanā nityaṃ jīvātmaparamātmanoḥ .. 25..

samādhirmāhurmunayaḥ proktamaṣṭāṅgalakṣaṇam .

idānīṃ kathaye te'haṃ mantrayogamanuttamam .. 26..

viśvaṃ śarīramityuktaṃ pañcabhūtātmakaṃ naga .

candrasūryāgnitejobhirjīvabrahmaikyarūpakam .. 27..

tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ .

tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ .. 28..

pradhānā merudaṇḍe'tra candrasūryāgnirūpiṇī .

iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī .. 29..

śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā .

dakṣiṇe yā piṅgalākhyā puṃrūpā sūryavigrahā .. 30..

sarvatejomayī sā tu suṣumnā vahnirūpiṇī .


tasyā madhye vicitrākhye icchājñānakriyātmakam .. 31..

madhye svayaṃbhūliṅgaṃ tu koṭisūryasamaprabham .

tadūrdhvaṃ māyābījaṃ tu harātmābindunādakam .. 32..

tadūrdhvaṃ tu śikhākārā kuṇḍalī raktavigrahā .

devyātmikā tu sā proktā madabhinnā nagādhipa .. 33..

tadbāhye hemarūpābhaṃ vādisāntacaturdalam .

drutahemasamaprakhyaṃ padmaṃ tatra vicintayet .. 34..

tadūrdhvaṃ tvanalaprakhyaṃ ṣaḍdalaṃ hīrakaprabham .

vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam .. 35..

mūlādhāra ṣaṭkoṇaṃ mūlādhāraṃ tato viduḥ .

svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ .. 36..

tadūrdhvaṃ nābhideśe tu maṇipūraṃ mahāprabham .

meghābhaṃ vidyudābhaṃ ca bahutejomayaṃ tataḥ .. 37..

maṇivadbhinnaṃ tatpadmaṃ maṇipadmaṃ tathocyate .

daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam .. 38..

viṣṇunā'dhiṣṭhitaṃ patraṃ viṣṇvālokanakāraṇam .


tadūrdhve'nāhataṃ padmamudyadādityasannibham .. 39..

kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam .

tanmadhye bāṇaliṅgaṃ tu sūryāyutasamaprabham .. 40..

śabdabrahmamayaṃ śabdānāhataṃ tatra dṛśyate .

anāhatākhyaṃ tatpadmaṃ munibhiḥ parikīrtitam .. 41..

ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ param .

tadūrdhvaṃ tu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .. 42..

svaraiḥ ṣoḍaśabhiryuktaṃ dhūmravarṇaṃ mahāprabham .

viśuddhaṃ tanute yasmājjīvasya haṃsalokanāt .. 43..

viśuddhaṃ padmamākhyātamākāśākhyaṃ mahādbhutam .

ājñācakraṃ tadūrdhve tu ātmanā'dhiṣṭhitaṃ param .. 44..

ājñāsaṅkramaṇaṃ tatra tenājñeti prakīrtitam .

dvidalaṃ hakṣasaṃyuktaṃ padmaṃ tatsumanoharam .. 45..

kailāsākhyaṃ tadūrdhvaṃ tu rodhinī tu tadūrdhvataḥ .

evaṃ tvādhāracakrāṇi proktāni tava suvrata .. 46..

sahasrārayutaṃ bindusthānaṃ tadūrdhvamīritam .


ityetatkathitaṃ sarvaṃ yogamārgamanuttamam .. 47..

ādau pūrakayogenāpyādhāre yojayenmanaḥ .

gudameḍhrāntare śaktistāmākuñcya prabodhayet .. 48..

liṅgabhedakrameṇaiva binducakraṃ ca prāpayet .

śaṃbhunā tāṃ parāśaktimekībhūtāṃ vicintayet .. 49..

tatrotthitāmṛtaṃ yattu drutalākṣārasopamam .

pāyayitvā tu tāṃ śaktiṃ māyakhyāṃ yogasiddhidām .. 50..

ṣaṭcakradevatāstatra santarpyāmṛtadhārayā .

ānayettena mārgeṇa mūlādhāraṃ tataḥ sudhīḥ .. 51..

evamabhyasyamānasyāpyahanyahani niścitam .

pūrvoktadūṣitā mantrāḥ sarve sidhyanti nānyathā .. 52..

jarāmaraṇaduḥkhādyairmucyate bhavabandhanāt .

ye guṇāḥ santi devyā me jaganmāturyathā tathā .. 53..

te guṇāḥ sādhakavare bhavantyeva cānyathā .

ityevaṃ kathitaṃ tāta vāyudhāraṇamuttamam .. 54..

idānīṃ dhāraṇākhyaṃ tu śṛṇuṣvāvahito mama .


dikkālādyanavacchinnadevyāṃ ceto vidhāya ca .. 55..

tanmayo bhavati kṣipraṃ jīvabrahmaikyayojanāt .

athavā samalaṃ ceto yadi kṣipraṃ na sidhyati .. 56..

tadāvayavayogena yogī yogānsamabhyaset .

madīyahastapādādāvaṅge tu madhure naga .. 57..

cittaṃ saṃsthāpayenmantrī sthānasthānajayātpunaḥ .

viśuddhacittaḥ sarvasminrūpe saṃsthāpayenmanaḥ .. 58..

yāvanmanolayaṃ yāti devyāṃ saṃvidi parvata .

tāvadiṣṭamidaṃ mantrī japahomaiḥ samabhyaset .. 59..

mantrābhyāsena yogena jñeyajñānāya kalpate .

na yogena vinā mantro na mantreṇa vinā hi saḥ .. 60..

dvayorabhyāsayogo hi brahmasaṃsiddhikāraṇam .

tamaḥparivṛte gehe ghaṭo dīpena dṛśyate .. 61..

evaṃ māyāvṛto hyātmā manunā gocarīkṛtaḥ .

iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā .. 62..

.. iti śrīdevībhāgavate devīgītāyāṃ caturtho'dhyāyaḥ ..


.. atha pañcamo'dhyāyaḥ ..

śrīdevyuvāca -

ityādi yogayuktātmā dhyāyenmāṃ brahmarūpiṇīm .

bhaktyā nirvyājayā rājannāsane samupasthitaḥ .. 1..

āviḥ sannihitaṃ guhācaraṃ nāma mahatparam .

atraitatsarvamarpitamejatprāṇanimiṣacca yat .. 2..

etajjānatha sadasadvareṇyaṃ

vijñānādyadvariṣṭhaṃ prajānām .

yadarcimadyadaṇubhyo'ṇu ca

yasmiṃllokā nihitā lokinaśca .. 3..

tadetadakṣaraṃ brahma sa prāṇastadu vāṅ manaḥ .

tadetatsatyamamṛtaṃ tadveddhavyaṃ saumya viddhi .. 4..

dhanurgṝtvaupaniṣadaṃ mahāstraṃ

śaraṃ hyupāsāniśitaṃ sandhayīta .

āyamya tadbhāvagatena cetasā

lakṣyaṃ tadevākṣaraṃ saumya viddhi .. 5..

praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate .


apramattena veddhavyaṃ śaravattanmayo bhavet .. 6..

yasmindyauśca pṛthivī cāntarikṣa-

motaṃ manaḥ saha prāṇaiśca sarvaiḥ .

tamevaikaṃ jānathātmānamanyā

vāco vimuñcathā amṛtasyaiṣa setuḥ .. 7..

arā iva rathanābhau saṃhatā yatra nāḍyaḥ .

sa eṣontaścarate bahudhā jāyamānaḥ .. 8..

omityevaṃ dhyāyathātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt .

divye brahmapure vyomni ātmā sampratiṣṭhitaḥ .. 9..

manomayaḥ prāṇaśarīranetā

pratiṣṭhito'nne hṛdayaṃ saṃnidhāya .

tadvijñānena paripaśyanti dhīrā

ānandarūpamamṛtaṃ yadvibhāti .. 10..

bhidyate hṛdayagranthiścchidyante sarvasaṃśayāḥ .

kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare .. 11..

hiraṇmaye pare kośe virajaṃ brahma niṣkalam .

tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ .. 12..


na tatra sūryo bhāti na candratārakaṃ

nemā vidyuto bhānti kuto'yamagniḥ .

tameva bhāntamanubhāti sarvaṃ

tasya bhāsā sarvamidaṃ vibhāti .. 13..

brahmaivedamamṛtaṃ purastād

brahma paścād brahma dakṣiṇaścottareṇa .

adhaścordhvaṃ prasṛtaṃ brahma

evedaṃ viśvaṃ variṣṭham .. 14..

etādṛganubhavo yasya sa kṛtārtho narottamaḥ .

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati .. 15..

dvitīyādvai bhayaṃ rajaṃstadabhāvādbibheti na .

na tadviyogo me'pyasti madviyogo'pi tasya na .. 16..

ahameva sa so'haṃ vai niścitaṃ viddhi parvata .

maddarśanaṃ tu tatra syādyatra jñānī sthito mama .. 17..

nāhaṃ tīrthe na kailāse vaikuṇṭhe vā na karhicit .

vasāmi kintu majjñānihṛdayāṃbhojamadhyame .. 18..

matpūjākoṭiphaladaṃ sakṛnmajjñānino'rcanam .

kulaṃ pavitraṃ tasyāsti jananī kṛtakṛtyakā .. 19..


viśvaṃbharā puṇyavatī cillayo yasya cetasaḥ .

brahmajñānaṃ tu yatpṛṣṭaṃ tvayā parvatasattama .. 20..

kathitaṃ tanmayā sarvaṃ nāto vaktavyamasti hi .

idaṃ jyeṣṭhāya putrāya bhaktiyuktāya śīline .. 21..

śiṣyāya ca yathoktāya vaktavyaṃ nānyathā kvacit .

yasya deve parā bhaktiryathā deve tathā gurau .. 22..

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .

yenopadiṣṭā vidyeyaṃ sa eva parameśvaraḥ .. 23..

yasyāyaṃ sukṛtaṃ kartumasamarthastato ṛṇī .

pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ .. 24..

pitṛjātaṃ janma naṣṭaṃ netthaṃ jātaṃ kadācana .

tasmai na druhyedityādi nigamo'pyavadannaga .. 25..

tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ .

śive ruṣṭe gurustrātā gurau ruṣṭe na śaṅkaraḥ .. 26..

tasmātsarvaprayatnena śrīguruṃ toṣayennaga .

kāyena manasā vācā sarvadā tatparo bhavet .. 27..


anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ .

indreṇātharvaṇāyoktā śiraśchedapratijñayā .. 28..

aśvibhyāṃ kathane tasya śiraśchinnaṃ ca vajriṇā .

aśvīyaṃ tacchiro naṣṭaṃ dṛṣṭvā vaidyo surottamau .. 29..

punaḥ saṃyojitaṃ svīyaṃ tābhyāṃ muniśirastadā .

iti saṅkaṭasampādyā brahmavidyā nagādhipa .

labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara .. 30..

.. iti śrīdevībhāgavate devīgītāyāṃ pañcamo'dhyāyaḥ ..

.. atha ṣaṣṭho'dhyāyaḥ ..

himālaya uvāca -

svīyāṃ bhaktiṃ vadasvāmba yena jñātaṃ sukhena hi .

jāyate manujasyāsya madhyamasyavirāgiṇaḥ .. 1..

devyuvāca -

mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa .

karmayogo jñānayogo bhaktiyogaśca sattama .. 2..

trayāṇāmapyayaṃ yogyaḥ kartuṃ śakyo'sti sarvathā .


sulabhatvānmānasatvātkāyacittādyapīḍanāt .. 3..

guṇabhedānmanuṣyāṇāṃ sā bhaktistrividhā matā .

parapīḍāṃ samuddiśya daṃbhaṃ kṛtvā puraḥsaram .. 3..

mātsaryakrodhayukto yastasya bhaktistu tāmasī .

parapīḍādirahitaḥ svakalyāṇārthameva ca .. 5..

nityaṃ sakāmo hṛdaye yaśorthī bhogalolupaḥ .

tattatphalasamāvāptyai māmupāste'tibhaktitaḥ .. 6..

bhedabuddhyā tu māṃ svasmādanyāṃ jānāti pāmaraḥ .

tasya bhaktiḥ samākhyātā nagādhipa tu rājasī .. 7..

parameśārpaṇaṃ karma pāpasaṅkṣālanāya ca .

vedoktatvādavaśyaṃ tatkartavyaṃ tu mayāniśam .. 8..

iti niścitabuddhistu bhedabuddhimupāśritaḥ .

karoti prīyate karma bhaktiḥ sā naga sāttvikī .. 9..

parabhakteḥ prāpikeyaṃ bhedabuddhyavalambanāt .

pūrvaproktetyubhe bhaktī na paraprāpike mate .. 10..

adhunā parabhaktiṃ tu procyamānāṃ nibodha me .


madguṇaśravaṇaṃ nityaṃ mama nāmānukīrtanam .. 11..

kalyāṇaguṇaratnānāmākarāyāṃ mayi sthiram .

cetaso vartanaṃ caiva tailadhārāsamaṃ sadā .. 12..

hetustu tatra ko vāpi na kadācidbhavedapi .

sāmīpyasārṣṭisāyujyasalokyānāṃ na caeṣaṇā .. 13..

matsevāto'dhikaṃ kiñcinnaiva jānāti karhicit .

sevyasevakatābhāvātatra mokṣaṃ na vāñchati .. 14..

parānuraktyā māmeva cintayedyo hyatandritaḥ .

svābhedenaiva māṃ nityaṃ jānāti na vibhedataḥ .. 15..

madrūpatvena jīvānāṃ cintanaṃ kurute tu yaḥ .

yathā svasyātmani prītistathaiva ca parātmani .. 16..

caitanyasya samānatvānna bhedaṃ kurute tu yaḥ .

sarvatra vartamānāṃ māṃ sarvarūpāṃ ca sarvadā .. 17..

namate yajate caivāpyācāṇḍālāntamīśvaram .

na kutrāpi drohabuddhiṃ kurute bhedavarjanāt .. 18..

matsthānadarśane śraddhā madbhaktadarśane tathā .


macchāstraśravaṇe śraddhā mantratantrādiṣu prabho .. 19..

mayi premākulamatī romāñcitatanuḥ sadā .

premāśrujalapūrṇākṣaḥ kaṇṭhagadgadanisvanaḥ .. 20..

ananyenaiva bhāvena pūjayedyo nagādhipa .

māmīśvarīṃ jagadyoniṃ sarvakāraṇakāraṇam .. 21..

vratāni mama divyāni nityanaimittikānyapi .

nityaṃ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ .. 22..

madutsvadidṛkṣā ca madutsvakṛtistathā .

jāyate yasya niyataṃ svabhāvādeva bhūdhara .. 23..

uccairgāyaṃśca nāmāni mamaiva khalu nṛtyati .

ahaṅkārādirahito dehatādātmyavarjitaḥ .. 24..

prārabdhena yathā yacca kriyate tattathā bhavet .

na me cintāsti tatrāpi dehasaṃrakṣaṇādiṣu .. 25..

iti bhaktistu yā proktā parabhaktistu sā smṛtā .

yasyāṃ devyatiriktaṃ tu na kiñcidapi bhāvyate .. 26..

itthaṃ jātā parā bhaktiryasya bhūdhara tattvataḥ .


tadaiva tasya cinmātre madrūpe vilayo bhavet .. 27..

bhaktestu yā parā kāṣṭhā saiva jñānaṃ prakīrtitam .

vairāgyasya ca sīmā sā jñāne tadubhayaṃ yataḥ .. 28..

bhaktau kṛtāyāṃ yasyāpi prārabdhavaśato naga .

na jāyate mama jñānaṃ maṇidvīpaṃ sa gacchati .. 29..

tatra gatvā'khilānbhogānanicchannapi carcchati .

tadante mama cidrūpajñānaṃ samyagbhavennaga .. 30..

tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā .

ihaiva yasya jñānaṃ syādhṛdgatapratyagātmanaḥ .. 31..

mama saṃvitparatanostasya prāṇā vrajanti na .

brahmaiva saṃstadāpnoti brahmaiva brahma veda yaḥ .. 32..

kaṇṭhacāmīkarasamamajñānāttu tirohitam .

jñānādajñānanāśena labdhameva hi labhyate .. 33..

viditāviditādanyannagottama vapurmama .

yathā''darśe yathā''tmani yathā jale tathā pitṛloke .. 34..

chāyātapau tathā svacchau viviktau tadvadeva hi .


mama loke bhavejjñānaṃ dvaitabhānavivarjitam .. 35..

yastu vairāgyavāneva jñānahīno mriyeta cet .

brahmaloke vasennityaṃ yāvatkalpaṃ tataḥparam .. 36..

śucīnāṃ śrīmatāṃ gehe bhavettasyā janiḥ punaḥ .

karoti sādhanaṃ paścāttato jñānaṃ hi jāyate .. 37..

anekajanmabhī rājañjñānaṃ syānnaikajanmanā .

tataḥ sarvaprayatnena jñānārthaṃ yatnamāśrayet .. 38..

nocenmahāvināśaḥ syājjanmetaddurlabhaṃ punaḥ .

tatrāpi prathame varṇe vede prāptiśca durlabhā .. 39..

śamādiṣaṭkasampattiryogasiddhistathaiva ca .

tathottamaguruprāptiḥ sarvamevātra durlabham .. 40..

tathendriyāṇāṃ paṭutā saṃskṛtatvaṃ tanostathā .

anekajanmapuṇyaistu mokṣecchā jāyate tataḥ .. 41..

sādhane saphale'pyevaṃ jāyamāne'pi yo naraḥ .

jñānārthaṃ naiva yatate tasya janma nirarthakam .. 42..

tasmādrājanyathāśaktyā jñānārthaṃ yatnamāśrayet .


pade pade'śvamedhasya phalamāpnoti niścitam .. 43..

ghṛtamiva payasi nigūḍhaṃ bhūte ca vasati vijñānam .

satataṃ manthayitavyaṃ manasā manthānabhūtena .. 44..

jñānaṃ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ .

sarvamuktaṃ samāsena kiṃ bhūyaḥ śrotumicchasi .. 45..

.. iti śrīdevībhāgavate devīgītāyāṃ ṣaṣṭho'dhyāyaḥ ..

.. atha saptamo'dhyāyaḥ ..

himālaya uvāca -

kati sthānāni deveśi draṣṭavyāni mahītale .

mukhyāni ca pavitrāṇi devīpriyatamāni ca .. 1..

vratānyapi tathā yāni tuṣṭidānyutsavā api .

tatsarvaṃ vada me mātaḥ kṛtakṛtyo yato naraḥ .. 2..

śrīdevyuvāca -

sarvaṃ dṛśyaṃ mama sthānaṃ sarve kālā vratātmakāḥ .

utsavāḥ sarvakāleṣu yato'haṃ sarvarūpiṇī .. 3..

tathāpi bhaktavātsalyātkiñcitkiñcidathocyate .
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama .. 4..

kolāpuraṃ mahāsthānaṃ yatra lakṣmīḥ sadā sthitā .

mātuḥpuraṃ dvitīyaṃ ca reṇukādhiṣṭhitaṃ param .. 5..

tulajāpuraṃ tṛtīyaṃ syātsaptaśṛṅgaṃ tathaiva ca .

hiṅgulāyāṃ mahāsthānaṃ jvālāmukhyāstathaiva ca .. 6..

śākaṃbharyāḥ paraṃ sthānaṃ bhrāmaryāḥ sthānamuttamam .

śrīraktadantikāsthānaṃ durgāsthānaṃ tathaiva ca .. 7..

vindhyācalanivāsinyāḥ sthānaṃ sarvottamottamam .

annapūrṇāmahāsthānaṃ kāñcīpuramanuttamam .. 8..

bhīmādevyāḥ paraṃ sthānaṃ vimalāsthānameva ca .

śrīcandralāmahāsthānaṃ kauśikīsthānameva ca .. 9..

nīlāṃbāyāḥ paraṃ sthānaṃ nīlaparvatamastake .

jāṃbūnadeśvarīsthānaṃ tathā śrīnagaraṃ śubham .. 10..

guhyakālyā mahāsthānaṃ nepāle yatpratiṣṭhitam .

mīnākṣyāḥ paramaṃ sthānaṃ yacca proktaṃ cidaṃbare .. 11..

vedāraṇyaṃ mahāsthānaṃ sundaryā samadhiṣṭhitam .


ekāṃbaraṃ mahāsthānaṃ paraśaktyā pratiṣṭhitam .. 12..

mahālasā paraṃ sthānaṃ yogeśvaryāstathaiva ca .

tathā nīlasarasvatyāḥ sthānaṃ cīneṣu viśrutam .. 13..

vaidyanāthe tu bagalāsthānaṃ sarvottamaṃ matam .

śrīmacchrībhuvaneśvaryā maṇidvīpaṃ mama smṛtam .. 14..

śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam .

bhūmaṇḍale kṣetraratnaṃ mahāmāyādhivāsitam .. 15..

nātaḥ parataraṃ sthānaṃ kvacidasti dharātale .

pratimāsaṃ bhaveddevī yatra sākṣādrajasvalā .. 16..

tatratyā devatāḥ sarvāḥ parvatātmakatāṃ gatāḥ .

parvateṣu vasantyeva mahatyo devatā api .. 17..

tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ .

nātaḥ parataraṃ sthānaṃ kāmākhyāyonimaṇḍalāt .. 18..

gāyatryāśca paraṃ sthānaṃ śrīmatpuṣkaramīritam .

amareśe caṇḍikā syātprabhāse puṣkarekṣiṇī .. 19..

naimiṣe tu mahāsthāne devī sā liṅgadhāriṇī .


puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā .. 20..

caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī .

bhārabhūtau bhavedbhūtirnākule nakuleśvarī .. 21..

candrikā tu hariścandre śrīgirau śāṅkarī smṛtā .

japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare .. 22..

śāṅkarī tu mahākāle śarvāṇī madhyamābhidhe .

kedārākhye mahākṣetre devī sā mārgadāyinī .. 23..

bhairavākhye bhairavī sā gayāyāṃ maṅgalā smṛtā .

sthāṇupriyā kurukṣetre svāyaṃbhuvyapi nākule .. 24..

kanakhale bhavedugrā viśveśā vimaleśvare .

aṭṭahāse mahānandā mahendre tu mahāntakā .. 25..

bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike .. 26..

avimukte viśālākṣī mahābhāgā mahālaye .

gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake .. 27..

utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṃjñake .

kamalālaye tu kamalā pracaṇḍā chagalaṇḍake .. 28..


kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī .

maṇḍaleśe śāṇḍakī syātkālī kālañjare punaḥ .. 29..

śaṅkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare .

jñānināṃ hṛdayāṃbhoje hṛllekhā parameśvarī .. 30..

proktānīmāni sthānāni devyāḥ priyatamāni ca .

tattatkṣetrasya māhātmyaṃ śrutvā pūrvaṃ nagottama .. 31..

taduktena vidhānena paścāddevīṃ prapūjayet .

athavā sarvakṣetrāṇi kāśyāṃ santi nagottama .. 32..

tatra nityaṃ vasennityaṃ devībhaktiparāyaṇaḥ .

tāni sthānāni sampaśyañjapandevīṃ nirantaram .. 33..

dhyāyaṃstaccaraṇāṃbhojaṃ mukto bhavati bandhanāt .

iamāni devīnāmāni prātarutthāya yaḥ paṭhet .. 34..

bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram .

śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ .. 35..

muktāstatpitaraḥ sarve prayānti paramāṃ gatim .

adhunā kathayiṣyāmi vratāni tava suvrata .. 36..


nārībhiśca naraiścaiva kartavyāni prayatnataḥ .

vratamanantatṛtīyākhyaṃ rasakalyāṇinīvratam .. 37..

ārdrānandakaraṃ nāmnā tṛtīyāyāṃ vrataṃ ca yat .

śukravāravataṃ caiva tathā kṛṣṇacaturdaśī .. 38..

bhaumavāravrataṃ caiva pradoṣavratameva ca .

yatra devo mahādevo devīṃ saṃsthāpya viṣṭare .. 39..

nṛtyaṃ karoti purataḥ sārdhaṃ davairniśāmukhe .

tatropoṣya rajanyādau pradoṣe pūjayācchivām .. 40..

pratipakṣaṃ viśeṣeṇa taddevīprītikārakam .

somavāravrataṃ caiva mamātipriyakṛnnaga .. 41..

tatrāpi devīṃ sampūjya rātrau bhojanamācaret .

navarātradvayaṃ caiva vrataṃ prītikaraṃ mama .. 42..

evamanyānyapi vibho nityanaimittikāni ca .

vratāni kurute yo vai matprītyarthaṃ vimatsaraḥ .. 43..

prāpnoti mama sāyujyaṃ sa me bhaktaḥ sa me priyaḥ .

utsavānapi kurvīta dolotsavamukhānvibho .. 44..


śayanotsavaṃ tathā kuryāttathā jāgaraṇotsavam .

rathotsavaṃ ca me kuryāddamanotsavameva ca .. 45..

pavitrotsavamevāpi śrāvaṇe prītikārakam .

mama bhaktaḥ sadā kuryādevamanyānmahotsavān .. 46..

madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ .

kumārībaṭukāṃścāpi madbuddhyā tadgatāntaraḥ .. 47..

vittaśāṭhyena rahito yajedetānsumādibhiḥ .

ya evaṃ kurute bhaktyā prativarṣamatandritaḥ .. 48..

sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramañjasā .

sarvamuktaṃ samāsena mama prītipradāyakam .

nāśiṣyāya pradātavyaṃ nābhaktāya kadācana .. 49 ..

.. iti śrīdevībhāgavate devīgītāyāṃ saptamo'dhyāyaḥ ..

.. atha aṣṭamo'dhyāyaḥ ..

himālaya uvāca -

devadevi maheśāni karuṇāsāgare'mbike .

brūhi pūjāvidhiṃ samyagyathāvadadhunā nijam .. 1..


śrīdevyuvāca -

vakṣye pūjāvidhiṃ rājannambikāyā yathāpriyam .

atyantaśraddhayā sārdhaṃ śṛṇu parvatapuṅgava .. 2..

dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca .

bāhyāpi dvividhā proktā vaidikī tāntrikī tathā .. 3..

vaidikyarcāpi dvividhā mūrtibhedena bhūdhara .

vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ .. 4..

tantroktadīkṣāvadbhistu tāntrikī saṃśritā bhavet .

itthaṃ pūjārahasyaṃ ca na jñātvā viparītakam .. 5..

karoti yo naro mūḍhaḥ sa patatyeva sarvathā .

tatra yā vaidikī proktā prathamā tāṃ vadāmyaham .. 6..

yanme sākṣātparaṃ rūpaṃ dṛṣṭavānasi bhūdhara .

anantaśīrṣanayanamanantacaraṇaṃ mahat .. 7..

sarvaśaktisamāyuktaṃ prerakaṃ yatparātparam .

tadeva pūjayennityaṃ nameddhyāyetsmaredapi .. 8..

ityetatprathamācāryāḥ svarūpaṃ kathitaṃ naga .


śāntaḥ samāhitamanā daṃbhāhaṅkāravarjitaḥ .. 9..

tatparo bhava tadyājī tadeva śaraṇaṃ vraja .

tadeva cetasā paśya japa dhyāyasva sarvadā .. 10..

ananyayā premayuktabhaktyā madbhāvamāśritaḥ .

yajñairyaja tapodānairmāmeva paritoṣaya .. 11..

itthaṃ mamānugrahato mokṣyase bhavabandhanāt .

matparā ye madāsaktacittā bhaktaparā matāḥ .. 12..

pratijāne bhavādasmāduddhārāmyacireṇa tu .

dhyānena karmayuktena bhaktijñānena vā punaḥ .. 13..

prāpyāhaṃ sarvathā rājanna tu kevalakarmabhiḥ .

dharmātsañjāyate bhaktirbhaktyā sañjāyate param .. 14..

śrutismṛtibhyāmuditaṃ yatsa dharmaḥ prakīrtitaḥ .

anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate .. 15..

sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ .

ajñānasya mamābhāvādapramāṇā na ca śrutiḥ .. 16..

smṛtayaśca śruterarthaṃ gṛhītvaiva ca nirgatāḥ .


manvādīnāṃ smṛtīnāṃ ca tataḥ prāmāṇyamiṣyate .. 17..

kvacitkadācittantrārthakaṭākṣeṇa paroditam .

dharmaṃ vadanti soṃ'śastu naiva grāhyo'sti vaidikaiḥ .. 18..

anyeṣāṃ śāstrakartṝṇāmajñānaprabhavatvataḥ .

ajñānadoṣaduṣṭatvāttadukterna pramāṇatā .. 19..

tasmānmumukṣurdharmārthaṃ sarvathā vedamāśrayet .

rājājñā ca yathā loke hanyate na kadācana .. 20..

sarveśāyā mamājñā sā śrutistyājyā kathaṃ nṛbhiḥ .

madājñārakṣaṇārthaṃ tu brahmakṣatriyajātayaḥ .. 21..

mayā sṛṣṭāstato jñeyaṃ rahasyaṃ me śrutervacaḥ .

yadā yadā hi dharmasya glānirbhavati bhūdhara .. 22..

abhyutthānamadharmasya tadā veṣānbibharmyaham .

devadaityavibhāgaścāpyata evābhavannṛpa .. 23..

ye na kurvanti taddharmaṃ tacchikṣārthaṃ mayā sadā .

sampāditāstu narakāsrāso yacchravaṇādbhavet .. 24..

yo vedadharmamujjhitya dharmamanyaṃ samāśrayet .


rājā pravāsayeddeśānnijādetānadharmiṇaḥ .. 25..

brāhmaṇairna ca saṃbhāṣyāḥ paṅktigrāhyā na ca dvijaiḥ .

anyāni yāni śāstrāṇi loke'sminvividhāni ca .. 26..

śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ .

vāmaṃ kāpālakaṃ caiva kaulakaṃ bhairavāgamaḥ .. 27..

śivena mohanārthāya praṇīto nānyahetukaḥ .

yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ .. 28..

dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ .

teṣāmuddharaṇārthāya sopānakramataḥ sadā .. 29..

śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca .

gāṇapatyā āgamāśca praṇītāḥ śaṅkareṇa tu .. 30..

tatra vedāviruddhoṃ'śo'pyukta eva kvacitkvacit .

vaidikastadgrahe doṣo na bhavatyeva karhicit .. 31..

sarvathā vedabhinnārthe nādhikārī dvijo bhavet .

vedādhikārahīnastu bhavettatrādhikāravān .. 32..

tasmātsarvaprayatnena vaidiko vedamāśrayet .


dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet .. 33..

sarvaiṣaṇāḥ parityajya māmeva śaraṇaṃ gatāḥ .

sarvabhūtadayāvanto mānāhaṅkāravarjitāḥ .. 34..

maccittā madgataprāṇā matsthānakathane ratāḥ .

saṃnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ .. 35..

upāsante sadā bhaktyā yogamaiśvarasaṃjñitam .

teṣāṃ nityābhiyuktānāmahamajñānajaṃ tamaḥ .. 36..

jñānasūryaprakāśena nāśayāmi na saṃśayaḥ .

itthaṃ vaidikapūjāyāḥ prathamāyā nagādhipa .. 37..

svarūpamuktaṃ saṅkṣepāddvitīyāyā atho bruve .

mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale .. 38..

jale'thavā bāṇaliṅge yantre vāpi mahāpaṭe .

tathā śrīhṛdayāṃbhoje dhyātvā devīṃ parātparām .. 39..

saguṇāṃ karuṇāpūrṇāṃ taruṇīmaruṇāruṇām .

saundaryasārasīmāntāṃ sarvāvayavasundarām .. 40..

śṛṅgārarasasampūrṇāṃ sadā bhaktārtikātarām .


prasādasumukhīmambāṃ candrakhaṇḍāśikhaṇḍinīm .. 41..

pāśāṅkuśavarābhītidharāmānandarūpiṇīm .

pūjayedupacāraiśca yathāvittānusārataḥ .. 42..

yāvadāntarapūjāyāmadhikāro bhavenna hi .

tāvadbāhyāmimāṃ pūjāṃ śrayejjāte tu tāṃ tyajet .. 43..

ābhyantarā tu yā pūjā sā tu saṃvillayaḥ smṛtaḥ .

saṃvidevaparaṃ rūpamupādhirahitaṃ mama .. 44..

ataḥ saṃvidi madrūpe cetaḥ sthāpyaṃ nirāśrayam .

saṃvidrūpātiriktaṃ tu mithyā māyāmayaṃ jagat .. 45..

ataḥ saṃsāranāśāya sākṣiṇīmātmarūpiṇīm .

bhāvayannirmanaskena yogayuktena cetasā .. 46..

ataḥparaṃ bāhyapūjāvistāraḥ kathyate mayā .

sāvadhānena manasā śṛṇu parvatasattama .. 47..

.. iti śrīdevībhāgavate devīgītāyāṃ aṣṭamo'dhyāyaḥ ..


.. atha navamo'dhyāyaḥ ..

śrīdevyuvāca -

prātarutthāya śirasi saṃsmaretpadmamujjvalam .

karpūrābhaṃ smarettatra śrīguruṃ nijarūpiṇam .. 1..

suprasannaṃ lasadbhūṣābhūṣitaṃ śaktisaṃyutam .

namaskṛtya tato devīṃ kuṇḍalīṃ saṃsmaredbudhaḥ .. 2..

prakāśamānāṃ prathame prayāṇe

pratiprayāṇe'pyamṛtāyamānām .

antaḥpadavyāmanusañcarantī-

mānandarūpāmabalāṃ prapadye .. 3..

dhyātvaivaṃ tacchikhāmadhye saccidānandarūpiṇīm .

māṃ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet .. 4..

agnihotraṃ tato hutvā matprītyarthaṃ dvijottamaḥ .

homānte svāsane sthitvā pūjāsaṅkalpamācaret .. 5..

bhūtaśuddhiṃ purā kṛtvā mātṛkānyāsameva ca .

hṛllekhāmātṛkānyāsaṃ nityameva samācaret .. 6..

mūlādhāre hakāraṃ ca hṛdaye ca rakārakam .


bhrūmadhye tadvadīkāraṃ hrīṅkāraṃ mastake nyaset .. 7..

tattanmantroditānanyānnyāsānsarvānsamācaret .

kalpayetsvātmano dehe pīṭhaṃ dharmādibhiḥ punaḥ .. 8..

tato dhyāyenmahādevīṃ prāṇāyāmairvijṛmbhite .

hṛdambhoje mama sthāne pañcapretāsane budhaḥ .. 9..

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .

ete pañca mahāpretāḥ pādamūle mama sthitāḥ .. 10..

pañcabhūtātmakā hyete pañcāvasthātmakā api .

ahaṃ tvavyaktacidrūpā tadatītā'smi sarvathā .. 11..

tato viṣṭaratāṃ yātāḥ śaktitantreṣu sarvadā .

dhyātvaivaṃ mānasairbhogaiḥ pūjayenmāṃ japedapi .. 12..

japaṃ samarpya śrīdevyai tato'rghyasthāpanaṃ caret .

pātrāsādanakaṃ kṛtvā pūjādravyāṇi śodhayet .. 13..

jalena tena manunā cāstramantreṇa deśikaḥ .

digbandhaṃ ca purā kṛtvā gurūnnatvā tataḥ param .. 14..

tadanujñāṃ samādāya bāhyapīṭhe tataḥ param .


hṛdisthāṃ bhāvitāṃ mūrtiṃ mama divyāṃ manoharām .. 15..

āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā .

āsanāvāhane cārghyaṃ pādyādyācamanaṃ tathā .. 16..

snānaṃ vāsodvayaṃ caiva bhūṣaṇāni ca sarvaśaḥ .

gandhapuṣpaṃ yathāyogyaṃ dattvā devyai svabhaktitaḥ .. 17..

yantrasthānāmāvṛtīnāṃ pūjanaṃ samyagācaret .

prativāramaśaktānāṃ śukravāro niyamyate .. 18..

mūladevīprabhārūpāḥ smartavyā aṅgadevatāḥ .

tatprabhāpaṭalavyāptaṃ trailokyaṃ ca vicintayet .. 19..

punarāvṛttisahitāṃ mūladevīṃ ca pūjayet .

gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ .. 20..

naivedyaistarpaṇaiścaiva tāṃbūlairdakṣiṇādibhiḥ .

toṣayenmāṃ tvatkṛtena nāmnāṃ sāhasrakeṇa ca .. 21..

kavacena ca sūktenāhaṃ rudrebhiriti prabho .

devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ .. 22..

mahāvidyāmahāmantraistoṣayenmāṃ muhurmuhuḥ .
kṣamāpayejjagaddhātrīṃ premārdrahṛdayo naraḥ .. 23..

pulakāṅkitasarvāṅgairbālyaruddhākṣiniḥsvanaḥ .

nṛtyagītādighoṣeṇa toṣayenmāṃ muhurmuhuḥ .. 24..

vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi .

pratipādyā yato'haṃ vai tasmāttaistoṣayettu mām .. 25..

nija sarvasvamapi me sadehaṃ nityaśo'rpayet .

nityahomaṃ tataḥ kuryādbrāhmaṇāṃśca suvāsinīḥ .. 26..

baṭukānpāmarānananyāndevībuddhyā tu bhojayet .

natvā punaḥ svahṛdaye vyutkrameṇa visarjayet .. 27..

sarvaṃ hṛllekhayā kuryātpūjanaṃ mama suvrata .

hṛllekhā sarvamantrāṇāṃ nāyikā paramā smṛtā .. 28 ..

hṛllekhādarpaṇe nityamahaṃ tu pratibimbitā .

tasmādhṛllekhayā dattaṃ sarvamantraiḥ samarpitam .. 29..

guruṃ sampūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet .

ya evaṃ pūjayeddevīṃ śrīmadbhuvanasundarīm .. 30..

na tasya durlabhaṃ kiñcitkadāvhitkvacidasti hi .


dehānte tu maṇidvīpaṃ māma yātyeva sarvathā .. 31..

jñeyo devīsvarūpo'sau devā nityaṃ namanti tam .

iti te kathitaṃ rājanmahādevyāḥ prapūjanam .. 32..

vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ .

kuru me pūjanaṃ tena kṛtārthastvaṃ bhaviṣyasi .. 33..

idaṃ tu gītāśāstraṃ me nāśiṣyāya vadetkvacit .

nābhaktāya pradātavyaṃ na dhūrtāya ca durhṛde .. 34..

etatprakāśanaṃ māturuddhāṭanamurojayoḥ .

tasmādavaśyaṃ yatnena gopanīyamidaṃ sadā .. 35..

deyaṃ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi .

suśīlāya suveṣāya devībhaktiyutāya ca .. 36..

śrāddhakāle paṭhedetad brāhmaṇānāṃ samīpataḥ .

tṛptāstatpitaraḥ sarve prayānti paramaṃ padam .. 37..

vyāsa uvāca -

ityuktvā sā bhagavatī tatraivāntaradhīyata .

devāśca muditāḥ sarve devīdarśanato'bhavan .. 38..


tatā himālaye jajñe devī haimavatī tu sā .

yā gaurīti prasiddhāsīddattā sā śaṅkarāya ca .. 39..

tataḥ skandaḥ samudbhūtastārakastena pātitaḥ .

samudramanthane pūrvaṃ ratnānyāsurnarādhipa .. 40..

tatra devaistutā devī lakṣmīprāptyarthamādarāt .

teṣāmanugrahārthāya nirgatā tu ramā tataḥ .. 41..

vaikuṇṭhāya surairdattā tena tasya śamābhavat .

iti te kathitaṃ rājandevīmāhātmyamuttamam .. 42..

gaurīlakṣmyoḥ samudbhūtiviṣayaṃ sarvakāmadam .

na vācyaṃ tvetadanyasmai rahasyaṃ kathitaṃ yataḥ .. 43..

gītā rahasyabhūteyaṃ gopanīyā prayatnataḥ .

sarvamuktaṃ samāsena yatpṛṣṭaṃ tatvayānagha .

pavitraṃ pāvanaṃ divyaṃ kiṃ bhūyaḥ śrotumicchasi .. 44 ..

.. iti śrīdevībhāgavate devīgītāyāṃ navamo'dhyāyaḥ ..

.. iti śrīmaddevīgītā samāptā..

You might also like