You are on page 1of 1

MSNS 104

वैदिक संस्कृ ति : पारिभाषिक शब्द


1. वेद 9. ऋषि
2. श्रुति 10.संहिता
3. अपौरुषेय वेद 11.वेदव्यास
4. वेदत्रयी 12.मन्त्रार्थ-सम्प्रदाय
5. मन्त्र 13. कर्मकाण्ड
6. सूक्त 14.उपासनाकाण्ड
7. कवि 15.ज्ञानकाण्ड
8. श्रुतर्षि

सन्दर्भ :

o इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः।


- सायणाचार्य-तैत्तिरीयसहि
ं ताभाष्यभमि
ू का

o अनन्ता वै वेदाः । तैत्तिरीय-ब्राह्मण 3/10/11/3-4

o अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥
महा. शा.प. 232/24

o प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥


- ऋग्वेदभाष्यभमि
ू का

o जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः । अष्टौ विकृ तयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥

1|Page

You might also like