You are on page 1of 1

Rig-Veda 3.055.

06

Saṃhitā Sāša-Pāṭha Labels Parse


a. šayúḥ parástād ádha nú dvimātā́ šayúḥ parástāt = ádha nú } dvimātā́ M ◡— ◡—— ◡◡ — ◡—— (11)
b. abandhanáš carati vatsá ékaḥ abandhanáḥ = carati vatsáḥ ékaḥ M ◡—◡— ◡◡◡ —◡ —— (11)
c. mitrásya tā́ váruṇasya vratā́ni mitrásya tā́ = váruṇasya } vratā́ni M ——◡ — ◡◡—— ◡—◡ (11)
d. mahád devā́nām asuratvám ékam mahát devā́nām = asuratvám ékam MR ◡— ——— ◡◡—◡ —— (11)

Labels: M: genre M R: repeated line

Aufrecht: šayúḥ parástād ádha nú dvimātā́bandhanáš carati vatsá ékaḥ


mitrásya tā́ váruṇasya vratā́ni mahád devā́nām asuratvám ékam

Pada-Pāṭha: šayuḥ | parastāt | adha | nu | dvi-mātā | abandhanaḥ | carati | vatsaḥ | ekaḥ | mi trasya | tā | varuṇasya | vratāni | mahat | devānām | asura-tvam | ekam

Van Nooten & Holland (2nd ed.): šayúḥ parástād ádha nú dvimātā́=<a>bandhanáš carati vatsá ékaḥ
mitrásya tā́ váruṇasya vratā́ni mahád devā́nām asuratvám ékam [buggy OCR; check source]

Griffith: Now lying far away, Child of two Mothers, he wanders unrestrained, the single youngling.
These are the laws of Varuna and Mitra. Great is the Gods' supreme and sole dominion.

Geldner: Im Jenseits zur Ruhe gehend wandelt nunmehr das Zweimütterkind als einsames unangebundenes Kalb. Dies ist das Walten des Mitra und Varuna. -
Gross ist die einzige Asuramacht der Götter. [Google Translate]

previous stanza | next stanza | back to results | new search

You might also like