You are on page 1of 4

॥ हस्तामलकस्तोतर्म् ॥

कस्त्वं िशशो कस्य कु तोऽिस गन्ता


िक नाम ते त्वं कु त आगतोऽिस ।
एतन्मयोक्तं वद चाभर्क त्वं
मत्पर्ीतये पर्ीित िववधर्नोऽिस ॥ १॥

हस्तामलक उवाच ।
नाहं मनुष्यो न च देव-यक्षौ
न बर्ा ण-क्षितर्य-वैश्य-शूदर्ाः ।
न बर् चारी न गृही वनस्थो
िभक्षुनर् चाहं िनजबोध रूपः ॥ २॥

िनिम ं मन क्षुरािद पर्वृ ौ


िनरस्तािखलोपािधराकाशकल्पः ।
रिवल कचे ािनिम ं यथा यः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ३॥

यमग्न्युष्णवि त्यबोध स्वरूपं


मन क्षुरादीन्यबोधात्मकािन ।
पर्वतर्न्त आिशर्त्य िनष्कम्पमेकं
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ४॥

मुखाभासको दपर्णे दृश्यमानो


मुखत्वात् पृथक्त्वेन नैवािस्त वस्तु ।
िचदाभासको धीषु जीवोऽिप त त्
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ५॥

यथा दपर्णाभाव आभासहानौ


मुखं िव ते कल्पनाहीनमेकम् ।
तथा धी िवयोगे िनराभासको यः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ६॥

मन क्षुरादेिवयुक्तः स्वयं यो
मन क्षुरादेमर्न क्षुरािदः ।
मन क्षुरादेरगम्यस्वरूपः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ७॥

य एको िवभाित स्वतः शु चेताः


पर्काशस्वरूपोऽिप नानेव धीषु
शरावोदकस्थो यथा भानुरेकः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ८॥

यथाऽनेकचक्षुः-पर्काशो रिवनर्
कर्मेण पर्काशीकरोित पर्काश्यम् ।
अनेका िधयो यस्तथैकः पर्बोधः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ९॥

िववस्वत् पर्भातं यथा रूपमक्षं


पर्गृ ाित नाभातमेवं िववस्वान् ।
यदाभात आभासयत्यक्षमेकः
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ १०॥

यथा सूयर् एकोऽप्स्वनेक लासु


िस्थरास्वप्यनन्यि भा स्वरूपः
चलासु पर्िभ ः सुधीष्वेक एव
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ ११॥

घनच्छ दृि घर्नच्छ मकर् म्


यथा िनष्पर्भं मन्यते चाितमूढः ।
तथा ब व ाित यो मूढ-दृ ःे
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ १२॥

समस्तेषु वस्तुष्वनुस्यूतमेकं
समस्तािन वस्तूिन य स्पृशिन्त ।
िवय त्सदा शु मच्छस्वरूपं
स िनत्योपलिब्धस्वरूपोऽहमात्मा ॥ १३॥

उपाधौ यथा भेदता सन्मणीनां


तथा भेदता बुि भेदष
े ु तेऽिप ।
यथा चिन्दर्काणां जले च लत्वं
तथा च लत्वं तवापीह िवष्णो ॥ १४॥

॥ इित शर्ीहस्तामलकाचायर्रिचतं
हस्तामलकसंवादस्तोतर्ं सम्पूणम
र् ् ॥

You might also like