You are on page 1of 2

Сандхи гласных

сандхи Пример с­тра


a/ā _ a/ā nitya-_ānanda nityānanda daçävatära ekätmake militvä trivikramaù
_ i/ī gaṇa-_īśa  gaṇeśa a-dvayam i-dvaye e
_ u/ū puruṣa-_uttama puruṣottama u-dvaye o
_ ṛ/ṝ deva-_ṛṣi devarṣi å-dvaye ar
_ e/ai na _eva naiva e-dvaye ai
_ o/au o-dvaye au
uttama-_oja uttamauja
i/ī _ i/ī śrī-_īśa  śrīśa daçävatära ekätmake militvä trivikramaù
_ др.гл. yadi _api yady api i-dvayam eva yaù sarveçvare
u/ū _ u/ū bāhu-_udara bāhūdara daçävatära ekätmake militvä trivikramaù
_ др.гл. manu-_antara  manvantara u-dvayaà vaù
e _a vande _aham vande ‘ham e-obhyäm asya haro viñëupadänte
_ др.гл. yotsye _iti yotsya(y) iti e ay ai äy
o _а namo _astu te namo ‘stu te e-obhyäm asya haro viñëupadänte
au _ гл. dvau _imau dvā(v) imau o av au äv

Сандхи согласных

k _m vāk-_mayam vāṅ-mayam hariveëau hariveëur vä


_гл,гопалы pṛthak-_vidha  pṛthag vidha viñëudäso viñëupadänte harighoñe ca harigadä
t _ гл. jagat-_īśa  jagad-īśa viñëudäso viñëupadänte harighoñe ca harigadä
_c āścaryavat _ca āścaryavac ca da-tau para-varëau la-ca-öa-vargeñu nityam
_j syāt _janardana syāj janardana da-tau para-varëau la-ca-öa-vargeñu nityam
_n jagat-_nāthaḥ jagan-nāthaḥ hariveëau hariveëur vä
_l -bhuvanāt-_lokāḥ  -bhuvanāl lokāḥ da-tau para-varëau la-ca-öa-vargeñu nityam
_ś taç ca çe + tataù çaç cho vä
yuddhāt _śreyaḥ yudhāc chreyaḥ
_h viñëudäso viñëupadänte… + ho harighoñaù
sākṣāt _hari  sākṣād dhari
_др.гопалы viñëudäso viñëupadänte harighoñe ca harigadä
Bhagavat-_gītā  Bhagavad-gītā
d _c mad-_cittaḥ mac-cittaḥ da-tau para-varëau la-ca-öa-vargeñu nityam
_j yad _jñātvā yaj jñātvā da-tau para-varëau la-ca-öa-vargeñu nityam
_n tad-_niṣṭha tan niṣṭha hariveëau hariveëur vä
_m mad-_manaḥ  man-manaḥ hariveëau hariveëur vä
_ś yad _śreyaḥ  yac chreyaḥ yädava-mätre harikamalam + taç ca çe + tataù çaç cho vä
_др.ядавы yädava-mätre harikamalam
suhṛd _satām  suhṛt satām
_вирама viñëudäsasya harikamalaṁ vā virāme
tattvavid_  tattvavit
n _c agatāsūn _ca  agatāsūṁś ca no ’ntaç ca-chayoù ça-rämaù, öa-öhayoù ña-rämaù, ta-
thayoù sa-rämaù, viñëucakra-pürvo…
_j spṛśan _jighran spṛśañ jighran ja-jha-ïa-ça-rämeñu ïa-rämaù
_t tān _titikṣasva  tāṁs titikṣasva no ’ntaç ca-chayoù ça-rämaù, öa-öhayoù ña-rämaù, ta-
thayoù sa-rämaù, viñëucakra-pürvo…
_l śraddhāvān _labhate śraddhāvāl labhate le la-räma eva
_ś ja-jha-ïa-ça-rämeñu ïa-rämaù
paśyan _śṛṇvan paśyañ śṛṇvan
an _гл. vämanät ìa-ëa-nä dviù sarveçvare
prahasan _iva prahasann iva
in _гл. vämanät ìa-ëa-nä dviù sarveçvare
svāmin _iti svāminn iti
m _ согл. aham _bhajāmi ahaṁ bhajāmi mo viñëucakraà viñëujane
_варга sam_kīrtana saṅkīrtana viñëucakrasya hariveëur viñëuvarge, viñëupadäntasya tu

Сандхи висарги

ḥ _k kh p ph ś ṣ s īśvaraḥ paramaḥ kṛṣṇaḥ (нет сандхи)


ḥ _c vedaiḥ _ca vedaiś ca ca-chayoù ça-rämaù, öa-öhayoù ña-rämaù, ta-thayoù sa-
rämaù
_t namaḥ _te namas te ca-chayoù ça-rämaù, öa-öhayoù ña-rämaù, ta-thayoù sa-
rämaù
aḥ _a namaḥ _astu te namo ‘stu te äd a-räma-gopälayor ur nityam + e-obhyäm asya haro
viñëupadänte
_ др.гл arjunaḥ _uvaca arjuna uvaca a-dvaya-bho-bhago-aghobhyo lopyaù…
_ гопалы namaḥ _namaḥ namo namaḥ äd a-räma-gopälayor ur nityam
Eṣaḥ, _a saḥ _arjunaḥ so ‘rjunaḥ äd a-räma-gopälayor ur nityam + e-obhyäm asya haro
Saḥ viñëupadänte
_ не «а» saḥ _kaunteyaḥ sa kaunteyaḥ eña-sa-paro viñëujane
āḥ _гл., гоп. maṇigaṇāḥ _iva maṇigaṇā iva a-dvaya-bho-bhago-aghobhyo lopyaù…
iḥ _гл., гоп. agniḥ _jyotiḥ _ahaḥ agnir jyotir ahaḥ ra éçvarät sarveçvara-gopälayoù
eḥ _гл., гоп. hareḥ _nāma harer nāma ra éçvarät sarveçvara-gopälayoù
aiḥ _гл., гоп. guṇamayaiḥ _bhāvaiḥ _ebhiḥ ra éçvarät sarveçvara-gopälayoù
guṇamayair bhāvair ebhiḥ
oḥ _гл., гоп. senayoḥ _ubhayoḥ _madhye senayor ra éçvarät sarveçvara-gopälayoù
ubhayor madhye

*гопалы *ядавы

ga gha ìa
ka kha
ja jha ïa
ca cha
òa òha ëa
öa öha
da dha na
ta tha
ba bha ma
pa pha
ya ra la va
ça ña sa
ha

*варга

ka kha ga gha ìa

ca cha ja jha ïa

öa öha òa òha ëa

ta tha da dha na

pa pha ba bha ma

You might also like