You are on page 1of 6

सहजबोधे धातुविभागः२

Dhaatu Meaning पदम् Dixit_no

पा॒
पाने| प ९६८ विकारी धातुः

घ्रा॒
गन्धोपादाने (घ्राणे)| प ९६९ विकारी धातुः

ध्मा॒
शब्दाग्निसंयोगयोः| प ९७० विकारी धातुः

ष्ठा॒
गतिनिवृत्तौ | प ९७१ विकारी धातुः

म्ना॒
अभ्यासे | प ९७२ विकारी धातुः

दा॒ण्
दाने | प ९७३ विकारी धातुः

दृ॒शिँर्
प्रेक्षणे | प ९७४ विकारी धातुः

ऋ॒
गतिप्रापणयोः| प ९७५ विकारी धातुः

सृ॒
गतौ| प ९७६ विकारी धातुः

श॒दॢँ॒
शातने | आ ९७७ विकारी धातुः

ष॒दॢँ
विशरणगत्यवसादनेषु| प ९७८ विकारी धातुः

ग॒मॢँ
गतौ| प १९१ विकारी धातुः

य॒मँ
उपरमे | प ९८६ विकारी धातुः

ष्ठिवुँ
निरसने | प १००५ विकारी धातुः

चमुँ
अदने | प १००६ विकारी धातुः
क्रमुँ
पादविक्षेपे | प ९८४ विकारी धातुः

गुहूँ॑
संवरणे | उ ९८७ विकारी धातुः

कृ पूँ॒
सामर्थ्ये | आ १००४ विकारी धातुः

षस्जँ
गतौ| प १००७ विकारी धातुः

दं॒शँ
दशने | प ९९५ विकारी धातुः

ष्व॒ञ्जँ॒
परिष्वङ्गे | आ ९९६ विकारी धातुः

ष॒ञ्जँ
सङ्गे| प ९९७ विकारी धातुः

र॒ञ्जँ॑
रागे | उ ९९८ विकारी धातुः

जभीँ॒
गात्रविनामे | आ १००९ विकारी धातुः

टुभ्राशृँ॒
दीप्तौ| आ ९३४ विकारी धातुः

टुभ्लाशृँ॒
दीप्तौ| आ ९३५ विकारी धातुः

भ्रमुँ
चलने | प ९८३ विकारी धातुः

लषँ॑
कान्तौ| उ ९८५ विकारी धातुः

श्रु॒
श्रवणे | प १००१ विकारी धातुः

अक्षूँ
व्याप्तौ| प १००२ विकारी धातुः

तक्षूँ
तनूकरणे | प १००३ विकारी धातुः
धिविँ
प्रीणनार्थाः | प ९९९ विकारी धातुः

कृ विँ
हिंसाकरणयोश्च | प १००० विकारी धातुः

गुपँ॒
गोपने | आ ९८८ विकारी धातुः

तिजँ॒
निशाने| आ ९८९ विकारी धातुः

कितँ
निवासे रोगापनयने च| प ९९० विकारी धातुः

मानँ॒
पूजायाम् | आ ९९१ विकारी धातुः

बधँ॒
बन्धने | आ ९९२ विकारी धातुः

दानँ॑
खण्डने (अवखण्डने)| उ ९९३ विकारी धातुः

शानँ॑
तेजने (अवतेजने)| उ ९९४ विकारी धातुः

गुपूँ
रक्षणे | प ९७९ विकारी धातुः

धूपँ
सन्तापे | प ९८० विकारी धातुः

पणँ॒
व्यवहारे स्तुतौ च | आ ९८१ विकारी धातुः

पनँ॒
स्तुतौ | आ ९८२ विकारी धातुः

कमुँ॒
कान्तौ| आ १००८ विकारी धातुः

गा॒ङ्
गतौ| आ १०१० विकारी धातुः
कार्यम् रूपम्

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


पिबति 1

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


जिघ्रति 2

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


धमति 3

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


तिष्ठति 4

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


मनति 5

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


यच्छति 6

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


पश्यति 7

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


ऋच्छति 8

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


धावति/सरति 9

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


शीयते 10

पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)


सीदति 11

इषुगमियमां छः (७.३.७७)
गच्छति 12

इषुगमियमां छः (७.३.७७)
यच्छति 13

ष्ठिवुक्लमुचमां शिति (७.३.७५)


ष्ठीवति 14

ष्ठिवुक्लमुचमां शिति (७.३.७५)


आचामति/चमति 15
क्रमः परस्मैपदेषु (७.३.७६), वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) क्रामति/क्राम्यति 16

ऊदुपधाया गोहः (६.४.८९) गूहति/गूहते 17

कृ पो रो लः (८.२.१८) क्ल्पते 18

स्तोः श्चुनाः श्चुः (८.४.४०), झलां जश् झशि (८.४.५३) सज्जति 19

दंशसञ्जस्वञ्जां शपि (६.४.२५)


दशति 20

दंशसञ्जस्वञ्जां शपि (६.४.२५)


स्वजते 21

दंशसञ्जस्वञ्जां शपि (६.४.२५)


सज्ति 22

रञ्जेश्च (६.४.२६)
रजति, रजते 23

रधिजभोरचि (७.१.६१)
जम्भते 24

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०)
भ्राशते/भ्राश्यते 25

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०)
भ्लाशते/भ्लाश्यते 26

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०)
भ्रमति/भ्रम्यति 27

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०)
लषति/लष्यति 28

श्रुवः शृ च (३.१.७४)
शृणोति 29

अक्षोऽन्यतरस्याम् (३.१.७५)
अक्षति/अक्ष्णोति 30

तनूकरणे तक्षः (३.१.७६)


तक्षति/तक्ष्णोति 31
धिन्विकृ ण्व्योर च (३.१.८०)
धिनोति 32

धिन्विकृ ण्व्योर च (३.१.८०)


कृ णोति 33

गुप्तिज्किद्‍भ्यः सन् (३.१.५)


जुगुप्सते 34

गुप्तिज्किद्‍भ्यः सन् (३.१.५)


तितिक्षते 35

गुप्तिज्किद्‍भ्यः सन् (३.१.५)


चिकित्सति 36

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३.१.६)


मीमांसते 37

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३.१.६)


बीभत्सते 38

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३.१.६)


दीदांसति, दीदांसते 39

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३.१.६)


शीशांसति, शीशांसते 40

गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८)


गोपायति 41

गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८)


धूपायति 42

गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८)


पणायति/पणते 43

गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८)


पनायति 44

कमेर्णिङ् (३.१.३०)
कामयते 45

अदादिगणस्य धातोरिव रूपाणि। गाते 46

You might also like