You are on page 1of 15

ादश ोािण
अथ थमोम ्

वżदे वżηं सदानżदं वासुदेवं Зनरŷजनम् ।


इिżदरापЗतमाηाЗद वरदेश वरΉदम् ॥ १ ॥

नमाЗम ЗनЗखलाधीश Зकरीटाघृˆटपीठवत् ।


ρΰमः शमनेऽकाЈभं Αीपतेः पादपङ् कजम् ॥ २ ॥

जाƒबूनदाƒबराधारं Зनतƒबं ЗचżŹयमीЗशतुः ।


ˇवणЈमŷजीरसंवीतं आνढं जगदƒबया ॥ ३ ॥

उदरं ЗचżŹयं ईशˇय तनुŹवेऽЗप अЗखलƒभरं ।


वЗल΄याЗङ् कतं ЗनŹयं आνढं ЗΑयैकया ॥ ४ ॥

ˇमरणीयमुरो Зवˆणोः इिżदरावासमुΰमैः (इिżदरावासमुΰमम्) ।


अनżतं अżतवЗदव भुजयोरżतरङ् गतम् ॥ ५ ॥

शङ् खच˘गदापζधरािǿचżŹया हरेभЈज


ु ाः ।
पीनवृΰा जगΆΩा केवलोηोЗगनोऽЗनशम् ॥ ६ ॥

सżततं ЗचżतयेŹकŸठं भाˇवŹकौˇतुभभासकम् ।


वैकुŸठˇयाЗखला वेदा उद्गीयЈżतेऽЗनशं यतः ॥ ७ ॥

ˇमरेत याЗमनीनाथ सहΒाЗमतकािżतमत् ।


भवतापापनोदीडκं Αीपतेः मुखपङ् कजम् ॥ ८ ॥

पूणाЈनżयसुखोεाЗसं अżदिˇमतमधीЗशतुः ।
गोЗवżदˇय सदा ЗचżŹयं ЗनŹयानżदपदΉदम् ॥ ९ ॥

ˇमराЗम भवसżताप हाЗनदामृतसागरम् ।


पूणाЈनżदˇय रामˇय सानुरागावलोकनम् ॥ १० ॥

ŻयायेदजΒमीशˇय पζजाЗदΉतीЗΩतम् ।
Ύूभङ् गं पारमेˆठκाЗद पददाЗय ЗवमुЗΨदम् ॥ ११ ॥

‘ इिżदरावासमीЗशतुः’ इЗत ŰवЗचत्

http://www.dvaita.net --

सżततं Зचżतयेऽनżतं अżतकाले  Зवशेषतः ।


नैवोदापुः गृणżतोऽżतं यद्गण
ु ानां अजादयः ॥ १२ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु ूथमःतोऽं स पूणम ्

अथ ितीयोम ्

ˇवजनोदЗधसंवЗृ γ पूणच
Ј żΆो गुणाणЈवः ।
अमżदानżद साżΆो नः सदाǾयाЗदिżदरापЗतः ॥ १ ॥

रमाचकोरीЗवधवे दुˆटदपМदव¯नये (दुˆटसपМदव¯नये) ।


सŹपाżथजनगेहाय नमो नारायणाय ते ॥ २ ॥

ЗचदЗचεेदं अЗखलं Зवधायाधाय भुŷजते ।


अǾयाकृतगुहˇथाय रमाΉणЗयने नमः ॥ ३ ॥

अमżदगुणसारोऽЗप मżदहासेन वीЗΩतः ।


ЗनŹयЗमिżदरयाऽनżदसाżΆो यो नौЗम तं हЖरम् ॥ ४ ॥

वशी वशो (वशे) न कˇयाЗप योऽЗजतो ЗवЗजताЗखलः ।


सवЈकताЈ न З˘यते तं नमाЗम रमापЗतम् ॥ ५ ॥

अगुणायगुणोΆेक ˇवνपायाЗदकाЖरणे ।
ЗवदाЖरताЖरसङ् घाय वासुदेवाय ते नमः ॥ ६ ॥

आЗददेवाय देवानां पतये साЗदतारये ।



‘ अżŹयकाले ’ इЗत ŰवЗचत् ।

‘ सुजनोदЗधसंवЗृ γ’ इЗत ŰवЗचत् ।

‘ ΉीयाताЗमिżदरापЗतः’ इЗत ŰवЗचत् ।

http://www.dvaita.net --

अनाηΪानपाराय नमः पारावराΑय ॥ ७ ॥

अजाय जनЗय΄ेऽˇय ЗवЗजताЗखलदानव ।


अजाЗद पूŵयपादाय नमˇते गµडŻवज ॥ ८ ॥

इिżदरामżदसाżΆाŲǻय कटाΩΉेЗΩताŹमने ।
अˇमЗदˆटै क कायाЈय पूणाЈय हरये नमः ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु तीयःतोऽं स पूणम ्

अथ तृतीयोम ्

कुµ भुङ्ςव च कमЈ Зनजं Зनयतं हЖरपादЗवनΏЗधया सततं ।


हЖररेव परो हЖररेव गुµः हЖररेव जगिŹपतृमातृगЗतः ॥ १ ॥

न ततोऽˇŹयपरं जगदीडκतमं परमाŹपरतः पुµषोΰमतः ।


तदलं बहु लोकЗवЗचżतनया Ήवणं कुµ मानसमीशपदे ॥ २ ॥

यततोऽЗप हरेः पदसंˇमरणे सकलं πघमाशु लयं ΐजЗत ।


ˇमरतˇतु ЗवमुЗΨपदं परमं ˇफु टमेˆयЗत तिŹकमपाЗ˘यते ॥ ३ ॥

शृणतु ामलसŹयवचः परमं शपथेЖरतं उिŴछБ तबाहु यगु ं ।


न हरेः परमो न हरेः सιशः परमः स तु सवЈ ЗचदाŹमगणात् ॥ ४ ॥

यЗद नाम परो न भवेत (भवेŹस) हЖरः कथमˇय वशे जगदेतदभूत् ।


यЗद नाम न तˇय वशे सकलं कथमेव तु ЗनŹयसुखं न भवेत् ॥ ५ ॥


‘ नमो वरवराय ते’ इЗत ŰवЗचत्

जगतीडκतमं

http://www.dvaita.net --

न च कमЈЗवमामल कालगुणΉभृतीशमЗचΰनु तЗγ यतः ।


ЗचदЗचΰनु सवЈमसौ तु हЖरयЈमयेЗदЗत वैЗदकमिˇत वचः ॥ ६ ॥

ǾयवहारЗभदाऽЗप गुरोजЈगतां न तु Зचΰगता स Зह चोηपरम् ।


बहवः पुµषाः पुµषΉवरो हЖरЖरŹयवदŹˇवयमेव हЖरः ॥ ७ ॥

चतुरानन पूवЗЈ वमुΨगणा हЖरमेŹय तु पूवव


Ј देव सदा ।
ЗनयतोŴचЗवनीचतयैव Зनजां िˇथЗतमापुЖरЗत ˇम परं वचनम् ॥ ८ ॥

आनżदतीथЈसλाƒना पूणΉЈ ΪाЗभधायुजा ।


कृतं हयЈˆटकं भŰŹया पठतः Ήीयते हЖरः ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु तृतीयःतोऽं स पूणम ्

अथ चतथु ोम ्

Зनजपूणस
Ј ख
ु ाЗमतबोधतनुः परशЗΨरनżतगुणः परमः ।
अजरामरणः सकलाЗतЈहरः कमलापЗतरीडκतमोऽवतु नः ॥ १ ॥

यदसुिŽतगतोऽЗप हЖरः सुखवान् सुखνЗपणमाहु रतो Зनगमाः ।


ˇवमЗतΉभवं जगदˇय यतः परबोधतनुं च ततः खपЗतम् ॥ २ ॥

बहु Зच΄जगत् बहु धाकरणाŹपरशЗΨरनżतगुणः परमः ।


सुखνपममुˆयपदं परमं ˇमरतˇतु भЗवˆयЗत तŹसततम् ॥ ३ ॥

ˇमरणे Зह परेЗशतुरˇय ЗवभोमЈЗलनाЗन मनांЗस कुतः करणम् ।


Зवमलं Зह पदं परमं ˇवरतं तµणाकЈसवणЈमजˇय हरेः ॥ ४ ॥


‘ सुमЗतΉभवम्’ इЗत ŰवЗचत्

http://www.dvaita.net --

Зवमलै ः ΑुЗतशाणЗनशाततमैः सुमनोऽЗसЗभराशु ЗनहŹय ιढम् ।


बЗलनं ЗनजवैЖरणमाŹमतमोЗभदमीशमनżतमुपाˇव हЖरम् ॥ ५ ॥

न Зह Зवξसृजो Зवभुशƒभुपरु żदर सूयम


Ј ख
ु ानपरानपरान् ।
सृजतीडκतमोऽवЗत हिżत Зनजं पदमापयЗत Ήणतां ˇवЗधया ॥ ६ ॥

परमोऽЗप रमेЗशतुरˇय समो न Зह किǿचदभूλ भЗवˆयЗत च ।


ŰवЗचदηतनोऽЗप न पूणस Ј दागЗणतेडκगुणानुभवैकतनोः ॥ ७ ॥

इЗत देववरˇय हरेः ˇतवनं कृतवान् मुЗनµΰममादरतः ।


सुखतीथЈपदाЗभЗहतः पठतˇतЗददं भवЗत ·ुवमुŴचसुखम् ॥ ८ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु चतुथःतोऽं स पूणम ्

अथ पमोम ्

वासुदेवापЖरमेयसुधामन् शुγसदोЗदत सुżदरीकाżत ।


धराधरधारण वेधुरधतЈः सौधृЗतदीЗधЗतवेधृЗवधातः ॥ १ ॥

अЗधकबżधं रżधय बोधा िŴछिżधЗपधानं बżधुरमγा ।


केशव केशव शासक वżदे पाशधराЗचЈत शूरपरेश (शूरवरेश) ॥ २ ॥

नारायणामलतारण (कारण) वżदे कारणकारण पूणЈ वरेŸय ।


माधव माधव साधक वżदे बाधक बोधक शुγ समाधे ॥ ३ ॥

गोЗवżद गोЗवżद पुरżदर वżदे ˇकżद सनżदन विżदत पाद ।


Зवˆणु सृЗजˆणु ˚Зसˆणु Зववżदे कृˆण सदुˆण वЗधˆण सुधृˆणो ॥ ४ ॥


‘ Зवˆणो सृЗजˆणो ˚Зसˆणो Зववżदे कृˆण सदुˆणवЗधˆणो सुधृˆणो’ इЗत ŰवЗचत्

http://www.dvaita.net --

मधुसदू न दानवसादन वżदे दैवतमोदन (दैवतमोЗदत) वेЗदत पाद ।


З΄Зव˘म Зनˆ˘म Зव˘म वżदे सु˘म सङ् ˘महु ङ्कृतवŰ΄ ॥ ५ ॥

वामन वामन भामन वżदे सामन सीमन सामन सानो ।


Αीधर Αीधर शंधर वżदे भूधर वाधЈर कżधरधाЖरन् ॥ ६ ॥

ρषीकेश सुकेश परेश Зववżदे शरणेश कले श बले श सुखश े ।


पζनाभ शुभोεव वżदे सƒभृतलोकभराभर भूरे ।
दामोदर दूरतराżतर वżदे दाЖरतपारक पार (दाЖरतपारगपार) परˇमात् ॥ ७ ॥

आनżदसुतीथЈ मुनीżΆकृता हЖरगीЗतЖरयं परमादरतः ।


परलोकЗवलोकन सूयЗЈ नभा हЖरभЗΨ ЗववधЈन शौŸडतमा ॥ ८ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु प चमःतोऽं स पूणम ्

अथ षोम ्

मŹˇयकνप लयोदЗवहाЖरन् वेदЗवने΄ चतुमख


ुЈ वżη ।
कूमЈˇवνपक मżदरधाЖरन् लोकЗवधारक देववरेŸय ॥ १ ॥

सूकरνपक दानवश΄ो भूЗमЗवधारक यΪावराङ् ग ।


देव नृЗसंह ЗहरŸयकश΄ो सवЈ भयाżतक दैवतबżधो ॥ २ ॥

वामन वामन माणववेष दैŹयवराżतक कारणνप ।


राम भृगθू ह सूЗजЈतदीŽते Ω΄कुलाżतक शƒभुवरेŸय ॥ ३ ॥

राघव राघव राΩस श΄ो माµЗतवǼलभ जानЗककाżत ।


देवЗकनżदन नżदकुमार वृżदावनाŷचन गोकुलचżΆ ॥ ४ ॥


‘ सङ् ˘म सु˘म हु ङ्कृतवŰ΄’ इЗत ŰवЗचत्

http://www.dvaita.net --

कżदफलाशन सुżदरνप निżदतगोकुलविżदतपाद ।


इżΆसुतावक नżदकहˇत चżदनचЗचЈत सुżदЖरनाथ ॥ ५ ॥

इżदीवरोदर दळनयन मżदरधाЖरन् गोЗवżद वżदे ।


चżΆशतानन कुżदसुहास निżदतदैवतानżदसुपण
ू Ј॥६॥

देवЗकनżदन सुżदरνप µिŰमЗणवǼलभ पाŸडवबżधो ।


दैŹयЗवमोहक ЗनŹयसुखादे देवЗवबोधक बुγˇवνप ॥ ७ ॥

दुˆटकुलाżतक किǼकˇवνप धमЈЗववधЈन मूलयुगादे ।


नारायणामलकारणमूतЋ पूणगЈ ण
ु ाणЈव ЗनŹयसुबोध ॥ ८ ॥

आनżदतीथЈकृता हЖरगाथा पापहरा शुभЗनŹयसुखाथाЈ ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु ष ःतोऽं स पूणम ्

अथ समोम ्

ЗवξिˇथЗतΉळयसगЈमहाЗवभूЗत वृЗΰΉकाशЗनयमावृЗत बżधमोΩाः ।


यˇया अपाङ् गलवमा΄त ऊЗजЈता सा Αीः यŹकटाΩबलवŹयЗजतं नमाЗम ॥ १ ॥

Όοेशश˘रЗवधमЈशशाङ् कपूवЈ गीवाЈणसżतЗतЖरयं यदपाङ् गले शम् ।


आЗΑŹय ЗवξЗवजयं ЗवसृजŹयЗचżŹया Αीः यŹकटाΩबलवŹयЗजतं नमाЗम ॥ २ ॥

धमाЈथक
Ј ामसुमЗतΉचयाηशेषसżमङ् गलं Зवदधते यदपाङ् गले शम् ।
आЗΑŹय तŹΉणतसŹΉणता अपीडκा Αीः यŹकटाΩबलवЗत अЗजतं नमाЗम ॥ ३ ॥

षड् वगЈЗन˚हЗनरˇतसमˇतदोषा Żयायिżत Зवˆणुमषृ यो यदपाङ् गले शम् ।


आЗΑŹय यानЗप समेŹय न याЗत दुःखं Αीः यŹकटाΩबलवЗत अЗजतं नमाЗम ॥ ४ ॥

शेषाЗहवैЖरЗशवश˘मनुΉधान Зच΄ोµकमЈरचनं यदपाङ् गले शम् ।

http://www.dvaita.net --

आЗΑŹय ЗवξमЗखलं ЗवदधाЗत धाता Αीः यŹकटाΩबलवЗत अЗजतं नमाЗम ॥ ५ ॥

श˘ो˚दीЗधЗतЗहमाकरसूयस
Ј नू ु पूवЉ ЗनहŹय ЗनЗखलं यदपाङ् गले शम् ।
आЗΑŹय नृŹयЗत Зशवः ΉकटोµशЗΨः Αीः यŹकटाΩ बलवЗत अЗजतं नमाЗम ॥ ६ ॥

तŹपादपङ् कजमहासनतामवाप शवाЈЗदवżηचरणो यदपाङ् गले शम् ।


आЗΑŹय नागपЗतः अżयसुरैदЈरु ापां Αीः यŹकटाΩबलवЗत अЗजतं नमाЗम ॥ ७ ॥

नागाЖरµ˚बलपौµष आप ЗवˆणुवाहŹवमुΰमजवो यदपाङ् गले शम् ।


आЗΑŹय श˘मुखदेवगणैः अЗचżŹयं Αीः यŹकटाΩ बलवЗत अЗजतं नमाЗम ॥ ८ ॥

आनżदतीथЈमЗु नसżमुखपङ् कजोŹथं साΩाΆमाहЖरमनः ЗΉयं उΰमाथЈम् ।


भŰŹया पठЗत अЗजतमाŹमЗन सЗλधाय यः ˇतो΄मेतЗभयाЗत तयोरभीˆटम् ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु स मःतोऽं स पूणम ्

अथ अमोम ्

विżदताशेषवżηोµवृżदारकं चżदनाचЗचЈतोदारपीनांसकम् ।
इिżदराचŷचलापाङ् गनीराЗजतं मżदरोγाЖरवृΰोεुजाभोЗगनम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ १ ॥

सृिˆटसंहारलीलाЗवलासाततं पुˆटषाड् गŸु यसЗθ˚होǼलाЗसनम् ।


दुˆटЗनःशेषसंहारकमМηतं ρˆटपुˆटाЗतЗशˆट (अनुЗशˆट) ΉजासंΑयम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ २ ॥

उλतΉाЗथЈताशेषसंसाधकं सλतालौЗककानżददΑीपदम् ।
ЗभλकमाЈशयΉाЗणसƒΉेरकं तλ Зकं नेЗत ЗवθŹसु मीमांЗसतम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ३ ॥

‘ ЗवˆणोवाЈह’ इЗत ŰवЗचत्

http://www.dvaita.net --

ЗवΉमुűयैः सदा वेदवादोżमुखःै सुΉतापैः ЗΩतीशेξरैǿचािŴचЈतम् ।


अΉतŰयМµसंЗवद्गण ु ं ЗनमЈलं सΉकाशाजरानżदνपं परम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ४ ॥

अŹययो यˇय (येन) केनाЗप न ŰवाЗप Зह ΉŹययो यद्गण


ु षे ΰ
ू मानां परः ।
सŹयसङ् कǼप एको वरेŸयो वशी मŹयनूनःै सदा वेदवादोЗदतः ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ५ ॥

पǿयतां दुःखसżतानЗनमूल Ј नं ιǿयतां ιǿयताЗमŹयजेशाЗचЈतम् ।


नǿयतां दूरगं सवЈदाŽयाऽŹमगं वǿयतां ˇवेŴछया सŵजनेˆवागतम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ६ ॥

अ˚जं यः ससजाЈजमŲǻयाकृЗतं Зव˚हो यˇय सवЋ गुणा एव Зह ।


उ˚ आηोऽЗप यˇयाŹमजाŲǻयाŹमजः सद्गहृ ीतः सदा यः परं दैवतम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ७ ॥

अŴयुतो यो गुणЗै नЈŹयमेवाЗखलै ः ΉŴयुतोऽशेषदोषैः सदा पूЗतЈतः ।


उŴयते सवЈवदे ोµवादैरजः ˇवЗचЈतो ΌοµΆेżΆपूवःЏ सदा ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ८ ॥

धायЈते येन Зवξं सदाजाЗदकं वायЈतऽे शेषदुःखं ЗनजŻयाЗयनाम् ।


पायЈते सवЈमżयैनयЈ ŹपायЈते कायЈते चाЗखलं सवЈभूतःै सदा ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ९ ॥

सवЈपापाЗनयŹसंˇमृतःे सङ् Ωयं सवЈदा यािżत भŰŹया ЗवशुγाŹमनाम् ।


शवЈगव
ु ाЈЗदगीवाЈण संˇथानदः कुवЈते कमЈ यŹΉीतये सŵजनाः ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ १० ॥

अΩयं कमЈ यिˇमन् परे ˇवЗपЈतं ΉΩयं यािżत दुःखाЗन यλामतः ।


अΩरो योऽजरः सवЈदैवामृतः कुЗΩगं यˇय Зवξं सदाऽजाЗदकम् ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ ११ ॥

निżदतीथМµसλाЗमनो निżदनः सżदधानाः सदानżददेवे मЗतम् ।


मżदहासाµणा पाङ् गदΰोλЗतं विżदताशेषदेवाЗदवृżदं सदा ।
Ήीणयामो वासुदेवं देवतामŸडलाखŸडमŸडनं Ήीणयामो वासुदेवम् ॥ १२ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु अ मःतोऽं स पूणम ्

http://www.dvaita.net --


अथ नवमोम ्

अЗतमततमोЗगЖरसЗमЗतЗवभेदन ЗपतामहभूЗतद गुणगणЗनलय ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १ ॥

ЗवЗधभवमुखसुरसततसुविżदतरमामनोवǼलभ भव मम शरणम् ।
शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ २ ॥

अगЗणतगुणगणमयशरीर हे Зवगतगुणते र भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ३ ॥

अपЖरЗमतसुखЗनЗधЗवमलसुदेह हे Зवगत सुखते र भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ४ ॥

ΉचЗलतलयजलЗवहरण शाξतसुखमयमीन हे भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ५ ॥

सुरЗदЗतजसुबलЗवलु Зळतमżदरधर पर कूमЈ हे भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ६ ॥

सЗगЖरवरधरातळवह सुसक
ू रपरमЗवबोध हे भव मम शरणम् ।
शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ७ ॥

अЗतबलЗदЗतसुत ρदय Зवभेदन जयनृहरेऽमल भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ८ ॥

बЗलमुखЗदЗतसुतЗवजयЗवनाशन जगदवनाЗजत भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ९ ॥

अЗवЗजतकुनृपЗतसЗमЗतЗवखŸडन रमावर वीरप भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १० ॥

खरतरЗनЗशचरदहन परामृत रघुवर मानद भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ ११ ॥

http://www.dvaita.net --


सुलЗलततनुवर वरद महाबल यदुवर पाथЈप भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १२ ॥

ЗदЗतसुतЗवमोहन ЗवमलЗवबोधन परगुणबुγ हे भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १३ ॥

कЗलमलहु तवह सुभग महोŹसव शरणद कǼकीश भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १४ ॥

अЗखलजЗनЗवलय परसुखकारण परपुµषोΰम भव मम शरणम् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १५ ॥

इЗत तव नुЗतवरसततरतेभЈव सुशरणमुµसुखतीथЈमनु ःे भगवन् ।


शुभतम कथाशय परमसदोЗदत जगदेककारण रामरमारमण ॥ १६ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु नवमःतोऽं स पूणम ्

अथ दशमोम ्

अव नः ΑीपЗतरΉЗतरЗधकेशाЗदभवादे ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ १ ॥

सुरवżηाЗधप सθरभЖरताशेषगुणालम् ।
कµणापूणव Ј रΉदचЖरतं Ϊापय मे ते ॥ २ ॥

सकलŻवाżतЗवनाशन (Зवनाशक) परमानżदसुधाहो ।


कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ ३ ॥

З΄जगŹपोत सदाЗचЈतचरणाशापЗतधातो ।

http://www.dvaita.net --


कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ ४ ॥

З΄गुणातीतЗवधारक पЖरतो देЗह सुभЗΨम् ।


कµणापूणव Ј रΉदचЖरतं Ϊापय मे ते ॥ ५ ॥

शरणं कारणभावन भव मे तात सदाऽलम् ।


कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ ६ ॥

मरणΉाणद पालक जगदीशाव सुभЗΨम् ।


कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ ७ ॥

तµणाЗदŹयसवणЈकचरणाſजामल कीतЋ ।
कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ ८ ॥

सЗललΉोŹथसरागकमЗणवणМŴचनखादे ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ ९ ॥

कज (खज) तूणीЗनभपावनवरजङ् घाЗमतशΨे ।


कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ १० ॥

इबहˇतΉभशोभनपरमोµˇथरमाळे ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ ११ ॥

असनोŹफु Ǽलसुपˆु पकसमवणाЈवरणाżते ।


कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ १२ ॥

शतमोदोεवसुżदЖरवरपζोिŹथतनाभे ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ १३ ॥

जगदागूहकपǼलवसमकुΩे शरणादे ।
कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ १४ ॥

जगदƒबामलसुżदЖरगृहवΩोवर योЗगन् ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ १५ ॥

ЗदЗतजाżतΉद च˘धरगदायुŲवरबाहो ।
कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ १६ ॥

परमΪानमहाЗनЗधवदन Αीरमणेżदो ।
कµणापूणव
Ј रΉदचЖरतं Ϊापय मे ते ॥ १७ ॥

ЗनЗखलाघौघЗवनाशन (Зवनाशक) परसौűयΉदιˆटे ।


कµणापूणवЈ रΉदचЖरतं Ϊापय मे ते ॥ १८ ॥

http://www.dvaita.net --


परमानżदसुतीथЈसमु Зु नराजो हЖरगाथाम् ।


कृतवाЗλŹयसुपण
ू क
Ј परमानżदपदैЗषन् ॥ १९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु दशमःतोऽं स पूणम ्

अथ एकादशोम ्

उदीणЈमजरं ЗदǾयं अमृतˇयżηधीЗशतुः ।


आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ १ ॥

सवЈवदे पदोद्गीतं इिżदरावासमुΰमम् (इिżदराधारमुΰमम्) ।


आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ २ ॥

सवЈदेवाЗददेवˇय ЗवदाЖरतमहΰमः ।
आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ३ ॥

उदारमादराЗλŹयं अЗनżηं सुżदरीपतेः ।


आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ४ ॥

इżदीवरोदरЗनभं सुपण
ू Љ वाЗदमोहनम् (वाЗदमोहदम्) ।
आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ५ ॥

दातृसवाЈमरैξयЈЗवमुŰŹयादेरहो परम् (वरम्) ।


आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ६ ॥

दूराβुरतरं यΰु तदेवािżतकमिżतकात् ।


आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ७ ॥

पूणस
Ј वЈगण
ु क
ै ाणЈमनाηżतं सुरेЗशतुः ।
आनżदˇय पदं वżदे ΌοेżΆाЗद अЗभविżदतम् ॥ ८ ॥

http://www.dvaita.net --


आनżदतीथЈमЗु नना हरेरानżदνЗपणः ।


कृतं ˇतो΄Зमदं पुŸयं पठλानżदमाŽनुयात् ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु एकादशःतोऽं स पूणम ्

अथ ादशोम ्

आनżदमुकुżद अरЗवżदनयन ।
आनżदतीथЈ परानżदवरद ॥ १ ॥

सुżदरीमिżदरगोЗवżद वżदे ।
आनżदतीथЈ परानżदवरद ॥ २ ॥

चżΆकमिżदरनżदक वżदे ।
आनżदतीथЈ परानżदवरद ॥ ३ ॥

चżΆसुरेżΆसुविżदत वżदे ।
आनżदतीथЈ परानżदवरद ॥ ४ ॥

मżदारसूनसुचЗचЈत वżदे ।
आनżदतीथЈ परानżदवरद ॥ ५ ॥

वृżदारवृżदसुविżदत वżदे (वृżदारकवृżदसुविżदत वżदे) ।


आनżदतीथЈ परानżदवरद ॥ ६ ॥

इिżदराऽनżदक सुżदर वżदे ।


आनżदतीथЈ परानżदवरद ॥ ७ ॥


‘ आनżदताЗमयात्’ इЗत ŰवЗचत्

http://www.dvaita.net --


मिżदरˇयżदनˇयżदक वżदे ।
आनżदतीथЈ परानżदवरद ॥ ८ ॥

आनżदचिżΆकाˇयżदक वżदे ।
आनżदतीथЈ परानżदवरद ॥ ९ ॥

इित ौीमदान दतीथभगव पादाचाय वर चतं

ादशःतोऽेष ु ादशं ःतोऽं स पूणम ्

भारतीरमणमु यूाणा तगत ौीकृ ंणापणमःतु

http://www.dvaita.net --

You might also like